Mandukya Upanishad, first verse:

Mandukya Upanishad, first verse: Text हरिः ओम् । ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव | यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥ hariḥ om | omityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavadbhaviṣyaditi sarvamoṅkāra eva | yaccānyattrikālātītaṃ tadapyoṅkāra eva || 1 || 1. Hariḥ Aum. Aum, the word, is all this. A clear explanation of it (is the following). All that is past, present and future is verily Aum. That which is beyond the triple conception of time, is also truly Aum....

September 22, 2023 · 2 min · TheAum

Mandukya Upanishad, second verse:

Mandukya Upanishad, second verse: Text सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥ sarvaṃ hyetad brahmāyamātmā brahma so 'yamātmā catuṣpāt || 2 || 2. All this is verily Brahman. This Ātman is Brahman. This Ātman has four quarters. Shankara Bhashya (commentary) All this is verily Brahman. All that has been said to consist merely of Aum (in the previous text) is Brahman. That Brahman which has been described1 (as existing) inferentially2 is now pointed out, as being directly3 known, by the passage, “This Self is Brahman”....

September 22, 2023 · 2 min · TheAum

Mandukya Upanishad, verse 3

Mandukya Upanishad, verse 3 Text जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥ Jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ || 3 || 3. The first quarter (Pāda) is Vaiśvānara whose sphere (of activity) is the waking state, who is conscious of external objects, who has seven limbs and nineteen mouths and whose experience consists of gross (material) objects. सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | saṃpaśyannātmayājī vai svārājyamadhigacchati || Shankara Bhashya (commentary) Jāgaritasthāna, i....

September 22, 2023 · 4 min · TheAum

Mandukya Upanishad, verse 4

Mandukya Upanishad, verse 4 Text स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥ svapnasthāno'ntaḥ prajñāḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ || 4 || 4. The second quarter (Pāda) is the Taijasa whose sphere (of activity) is the dream, who is conscious of internal objects, who has seven limbs and nineteen mouths and who experiences the subtle objects. Shankara Bhashya (commentary) He is called the Svapnasthāna because the dream (state) is his (Taijasa) sphere....

September 22, 2023 · 2 min · TheAum

Mandukya Upanishad, verse 5

Mandukya Upanishad, verse 5 Text यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥ yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tatsuṣuptam | suṣuptasthāna ekībhūtaḥ prajñānaghana evā''nandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ || 5 || 5. That is the state of deep sleep wherein the sleeper does not desire any objects nor does he see any dream....

September 22, 2023 · 4 min · TheAum

Mandukya Upanishad, verse 6

Mandukya Upanishad, verse 6 Text एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥ eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām || 6 || 6. This is the Lord of all; this is the knower of all; this is the controller within; this is the source of all; and this is that from which all things originate and in which they finally disappear. Shankara Bhashya (commentary) This in its natural1 state, is the Lord (Īśvara) of all....

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.1

Mandukya Karika, verse 1.1 Text बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ १ ॥ bahiṣprajño vibhurviśvo hyantaḥprajñastu taijasaḥ | ghanaprajñastathā prājña eka eva tridhā smṛtaḥ || 1 || 1. Viśva (the first quarter) is he who is all-pervading and who experiences the external (gross) objects. Taijasa (the second quarter) is he who cognizes the internal (the subtle) objects. Prājña is he who is a mass of consciousness....

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.2

Mandukya Karika, verse 1.2 Text दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च ह्य्दि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥ dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ | ākāśe ca hydi prājñastridhā dehe vyavasthitaḥ || 2. Viśva is he who cognizes in the right eye, Taijasa is he who cognizes in the mind within and Prājña is he who constitutes the Ākāśa in the heart. Thus the one Ātman is (conceived as) threefold in the (one) body....

September 22, 2023 · 7 min · TheAum

Mandukya Karika, verse 1.3-5

Mandukya Karika, verse 1.3-5 Text विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३ ॥ viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk | ānandabhuktathā prājñastridhā bhogaṃ nibodhata || 3 || 3. Viśva always experiences the gross (object), Taijasa the subtle and Prājña the blissful Know these to be the threefold experiences. स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४ ॥ sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam |...

September 22, 2023 · 2 min · TheAum

Onkareshvara Mahatmyam

Onkareshvara Mahatmyam Text ॐकारेश्वरमहात्म्यम् पार्वती - महादेवमहानन्दकरुणामृतसागर । श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥ किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर । क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥ ईश्वरः - क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने । ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥ तत्र शैववरा नित्यं निवसन्ति सहस्रशः । ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥ भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः । रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥ तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता । नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥ पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला । तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥ तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् । तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥ भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये । तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥ सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया । कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥ गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः । हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥ धनुःशरकराः सर्वे जटाशोभितमस्तकाः । अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥ सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः । कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥ अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः । आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥ समाजगाम त्वरितः शच्या साकं शिवे तदा । तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥ सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् । सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥ निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः । मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥ विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् । कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥ अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः । हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥ तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः । ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥ ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥ ....

September 22, 2023 · 4 min · TheAum

Mandukya Karika, verse 1.6

Mandukya Karika, verse 1.6 Text प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ६ ॥ prabhavaḥ sarvabhāvānāṃ satāmiti viniścayaḥ | sarvaṃ janayati prāṇaścetoṃśūnpuruṣaḥ pṛthak || 6 || 6. It is thoroughly established that the coming into effect can be predicated only of all positive entities that exist. The Prāṇa manifests all; the Puruṣa creates the conscious beings (the Jīvas) in their manifold form separately. Shankara Bhashya (commentary) The manifestation can be predicated of positive1 entities comprehended as the different forms of Viśva, Taijasa and Prājña—whose existence, of the nature of illusory names and forms caused by an innate Avidyā (ignorance), cannot be denied....

September 22, 2023 · 2 min · TheAum

Mandukya Karika, verse 1.7

Mandukya Karika, verse 1.7 Text विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥ vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ | svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā || 7 || 7. Those who think of (the process of) creation believe it to be the manifestation of the superhuman power of God; while others look upon it as of the same nature as dream and illusion. Shankara Bhashya (commentary) Creation is the manifestation of the superhuman power of God3; thus think those who reflect on (the process of) creation....

September 22, 2023 · 2 min · TheAum

Mandukya Karika, verse 1.8

Mandukya Karika, verse 1.8 Text इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ | kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ || 8 || 8. Those who affirm (the existence of the) created objects attribute this manifestation to the mere will of God, while those who look upon time as real declare time to be the manifestor of all beings. Shankara Bhashya (commentary) The manifestation (creation) proceeds from the mere will of God because His will in reality cannot1 but achieve its purpose....

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.9

Mandukya Karika, verse 1.9 Text भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वाभावोऽयमाप्तकामस्य का स्पृहा ॥ ९ ॥ bhogārthaṃ sṛṣṭirityanye krīḍārthamiti cāpare | devasyaiṣa svābhāvo'yamāptakāmasya kā spṛhā || 9 || 9. Others think that the manifestation is for the purpose of enjoyment (of God) while still others attribute it to mere diversion (on the part of God), Rut it is the very nature of the Effulgent Being (Ātman) (for), what other desire is possible for Him whose desire is always in the state of fulfilment?...

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.10

Mandukya Karika, verse 1.10 Text निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १० ॥ nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ | advaitaḥ sarvabhāvānāṃ devasturyo vibhuḥ smṛtaḥ || 10 || 10. In it, indicated as the changeless and the Supreme Lord, there is a cessation of all miseries. It is the one without a second among all entities. It is known as the Turīya (Fourth), effulgent and all-pervading. Shankara Bhashya (commentary) In (the Knowledge of) Īśāna, meaning the Turīya Ātman there is a cessation1 of all miseries characterised by the three states, viz....

September 22, 2023 · 1 min · TheAum