Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 29-30
Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29-30 Sanskrit: श्रीशुक उवाचजम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् ॥ २९ ॥ तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण: पाञ्चजन्य: सिंहलो लङ्केति ॥ ३० ॥ ITRANS: śrī-śuka uvācajambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi. Translation: Śrī Śukadeva Gosvāmī said: My dear King, in the opinion of some learned scholars, eight smaller islands surround Jambūdvīpa....