Srimad-Bhagavatam: Canto 5 - Chapter 19 - Verse 29-30

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 29-30 Sanskrit: श्रीशुक उवाचजम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्‍वान्वेषण इमां महीं परितो निखनद्भ‍िरुपकल्पितान् ॥ २९ ॥ तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण: पाञ्चजन्य: सिंहलो लङ्केति ॥ ३० ॥ ITRANS: śrī-śuka uvācajambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṁ mahīṁ parito nikhanadbhir upakalpitān; tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṁhalo laṅketi. Translation: Śrī Śukadeva Gosvāmī said: My dear King, in the opinion of some learned scholars, eight smaller islands surround Jambūdvīpa....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 17 - Verse 22-23

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 22-23 Sanskrit: यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव सूत्रयन्त्रिता: । महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥ ITRANS: yasyādya āsīd guṇa-vigraho mahānvijñāna-dhiṣṇyo bhagavān ajaḥ kilayat-sambhavo ’haṁ tri-vṛtā sva-tejasāvaikārikaṁ tāmasam aindriyaṁ sṛje Translation: From that Supreme Personality of Godhead appears Lord Brahmā, whose body is made from the total material energy, the reservoir of intelligence predominated by the passionate mode of material nature....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 13-14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13-14 Sanskrit: ह्रदाश्चत्वार: पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ १३ ॥ देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४ ॥ ITRANS: hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti; devodyānāni ca bhavanti catvāri nandanaṁ caitrarathaṁ vaibhrājakaṁ sarvatobhadram iti. Translation: O Mahārāja Parīkṣit, best of the Bharata dynasty, between these four mountains are four huge lakes. The water of the first tastes just like milk; the water of the second, like honey; and that of the third, like sugarcane juice....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 16 - Verse 20-21

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 20-21 Sanskrit: तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥यदु ह वाव विबुधादय: सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥ ITRANS: tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṁyoga-vipākena sadāmara-lokābharaṇaṁ jāmbū-nadaṁ nāma suvarṇaṁ bhavati; yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti. Translation: The mud on both banks of the river Jambū-nadī, being moistened by the flowing juice and then dried by the air and the sunshine, produces huge quantities of gold called Jāmbū-nada....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 15 - Verse 14-15

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 14-15 Sanskrit: गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचे ॥ १४ ॥र्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो: सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १५ ॥ ITRANS: gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 11 - Verse 13-14

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 13-14 Sanskrit: क्षेत्रज्ञ आत्मा पुरुष: पुराण:साक्षात्स्वयंज्योतिरज: परेश: ।नारायणो भगवान् वासुदेव:स्वमाययाऽऽत्मन्यवधीयमान: ॥ १३ ॥यथानिल: स्थावरजङ्गमाना-मात्मस्वरूपेण निविष्ट ईशेत् ।एवं परो भगवान् वासुदेव:क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥ १४ ॥ ITRANS: kṣetrajña ātmā puruṣaḥ purāṇaḥsākṣāt svayaṁ jyotir ajaḥ pareśaḥnārāyaṇo bhagavān vāsudevaḥsva-māyayātmany avadhīyamānaḥ Translation: There are two kinds of kṣetrajña — the living entity, as explained above, and the Supreme Personality of Godhead, who is explained as follows. He is the all-pervading cause of creation....

April 22, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 4 - Verse 11-12

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 11-12 Sanskrit: कविर्हविरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ ११ ॥इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥ १२ ॥ ITRANS: kavir havir antarikṣaḥprabuddhaḥ pippalāyanaḥāvirhotro ’tha drumilaścamasaḥ karabhājanaḥ Translation: In addition to these sons were Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa and Karabhājana. These were all very exalted, advanced devotees and authorized preachers of Śrīmad-Bhāgavatam. These devotees were glorified due to their strong devotion to Vāsudeva, the Supreme Personality of Godhead....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 10-13

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 10-13 Sanskrit: हंसे गुरौ मयि भक्त्यानुवृत्यावितृष्णया द्वन्द्वतितिक्षया च ।सर्वत्र जन्तोर्व्यसनावगत्याजिज्ञासया तपसेहानिवृत्त्या ॥ १० ॥मत्कर्मभिर्मत्कथया च नित्यंमद्देवसङ्गाद् गुणकीर्तनान्मे ।निर्वैरसाम्योपशमेन पुत्राजिहासया देहगेहात्मबुद्धे: ॥ ११ ॥अध्यात्मयोगेन विविक्तसेवयाप्राणेन्द्रियात्माभिजयेन सध्य्रक् ।सच्छ्रद्धया ब्रह्मचर्येण शश्वद्असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥सर्वत्र मद्भ‍ावविचक्षणेनज्ञानेन विज्ञानविराजितेन ।योगेन धृत्युद्यमसत्त्वयुक्तोलिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥ ITRANS: haṁse gurau mayi bhaktyānuvṛtyāvitṛṣṇayā dvandva-titikṣayā casarvatra jantor vyasanāvagatyājijñāsayā tapasehā-nivṛttyā Translation: O My sons, you should accept a highly elevated paramahaṁsa, a spiritually advanced spiritual master....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 5 - Chapter 5 - Verse 21-22

Srimad-Bhagavatam: Canto 5 - Chapter 1 - Verse 21-22 Sanskrit: भूतेषु वीरुद्‍भ्य उदुत्तमा येसरीसृपास्तेषु सबोधनिष्ठा: ।ततो मनुष्या: प्रमथास्ततोऽपिगन्धर्वसिद्धा विबुधानुगा ये ॥ २१ ॥देवासुरेभ्यो मघवत्प्रधानादक्षादयो ब्रह्मसुतास्तु तेषाम् ।भव: पर: सोऽथ विरिञ्चवीर्य:स मत्परोऽहं द्विजदेवदेव: ॥ २२ ॥ ITRANS: bhūteṣu vīrudbhya uduttamā yesarīsṛpās teṣu sabodha-niṣṭhāḥtato manuṣyāḥ pramathās tato ’pigandharva-siddhā vibudhānugā ye Translation: Of the two energies manifest [spirit and dull matter], beings possessing living force [vegetables, grass, trees and plants] are superior to dull matter [stone, earth, etc....

April 22, 2023 · 5 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 30 - Verse 39-40

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 39-40 Sanskrit: यन्न: स्वधीतं गुरव: प्रसादिताविप्राश्च वृद्धाश्च सदानुवृत्त्या ।आर्या नता: सुहृदो भ्रातरश्चसर्वाणि भूतान्यनसूययैव ॥ ३९ ॥यन्न: सुतप्तं तप एतदीशनिरन्धसां कालमदभ्रमप्सु ।सर्वं तदेतत्पुरुषस्य भूम्नोवृणीमहे ते परितोषणाय ॥ ४० ॥ ITRANS: yan naḥ svadhītaṁ guravaḥ prasāditāviprāś ca vṛddhāś ca sad-ānuvṛttyāāryā natāḥ suhṛdo bhrātaraś casarvāṇi bhūtāny anasūyayaiva Translation: Dear Lord, we have studied the Vedas, accepted a spiritual master and offered respect to brāhmaṇas, advanced devotees and aged personalities who are spiritually very advanced....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 30 - Verse 50-51

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 50-51 Sanskrit: यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा ।स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥ ITRANS: yo jāyamānaḥ sarveṣāṁtejas tejasvināṁ rucāsvayopādatta dākṣyāc cakarmaṇāṁ dakṣam abruvan Translation: After being born, Dakṣa, by the superexcellence of his bodily luster, covered all others’ bodily opulence. Because he was very expert in performing fruitive activity, he was called by the name Dakṣa, meaning “the very expert....

April 22, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 29 - Verse 18-20

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 18-20 Sanskrit: देहो रथस्त्विन्द्रियाश्व: संवत्सररयोऽगति: ।द्विकर्मचक्रस्त्रिगुणध्वज: पञ्चासुबन्धुर: ॥ १८ ॥मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबर: ।पञ्चेन्द्रियार्थप्रक्षेप: सप्तधातुवरूथक: ॥ १९ ॥आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।एकादशेन्द्रियचमू: पञ्चसूनाविनोदकृत् ॥ २० ॥ ITRANS: deho rathas tv indriyāśvaḥsaṁvatsara-rayo ’gatiḥdvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ Translation: Nārada Muni continued: What I referred to as the chariot was in actuality the body. The senses are the horses that pull that chariot. As time passes, year after year, these horses run without obstruction, but in fact they make no progress....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 29 - Verse 23-25

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 23-25 Sanskrit: आधयो व्याधयस्तस्य सैनिका यवनाश्चरा: ।भूतोपसर्गाशुरय: प्रज्वारो द्विविधो ज्वर: ॥ २३ ॥एवं बहुविधैर्दु:खैर्दैवभूतात्मसम्भवै: ।क्लिश्यमान: शतं वर्षं देहे देही तमोवृत: ॥ २४ ॥प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुण: ।शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत् ॥ २५ ॥ ITRANS: ādhayo vyādhayas tasyasainikā yavanāś carāḥbhūtopasargāśu-rayaḥprajvāro dvi-vidho jvaraḥ Translation: The followers of Yavaneśvara [Yamarāja] are called the soldiers of death, and they are known as the various types of disturbances that pertain to the body and mind....

April 22, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 29 - Verse 26-27

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 26-27 Sanskrit: यदात्मानमविज्ञाय भगवन्तं परं गुरुम् ।पुरुषस्तु विषज्जेत गुणेषु प्रकृते: स्वद‍ृक् ॥ २६ ॥गुणाभिमानी स तदा कर्माणि कुरुतेऽवश: ।शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥ ITRANS: yadātmānam avijñāyabhagavantaṁ paraṁ gurumpuruṣas tu viṣajjetaguṇeṣu prakṛteḥ sva-dṛk Translation: The living entity by nature has minute independence to choose his own good or bad fortune, but when he forgets his supreme master, the Personality of Godhead, he gives himself up unto the modes of material nature....

April 22, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 4 - Chapter 29 - Verse 30-31

Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 30-31 Sanskrit: क्षुत्परीतो यथा दीन: सारमेयो गृहं गृहम् ।चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥ ITRANS: kṣut-parīto yathā dīnaḥsārameyo gṛhaṁ gṛhamcaran vindati yad-diṣṭaṁdaṇḍam odanam eva vā Translation: The living entity is exactly like a dog who, overcome with hunger, goes from door to door for some food. According to his destiny, he sometimes receives punishment and is driven out and at other times receives a little food to eat....

April 22, 2023 · 3 min · TheAum