Srimad-Bhagavatam: Canto 9 - Chapter 9 - Verse 20-21
Srimad-Bhagavatam: Canto 9 - Chapter 1 - Verse 20-21 Sanskrit: श्रीशुक उवाचसौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह ।मुमोच भ्रातरं सोऽथ गत: प्रतिचिकीर्षया ॥ २० ॥सञ्चिन्तयन्नघं राज्ञ: सूदरूपधरो गृहे ।गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥ ITRANS: śrī-śuka uvācasaudāso mṛgayāṁ kiñciccaran rakṣo jaghāna hamumoca bhrātaraṁ so ’thagataḥ praticikīrṣayā Translation: Śukadeva Gosvāmī said: Once Saudāsa went to live in the forest, where he killed a man-eater [Rākṣasa] but forgave and released the man-eater’s brother....