Srimad-Bhagavatam: Canto 10 - Chapter 47 - Verse 58
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 58 Sanskrit: एता: परं तनुभृतो भुवि गोपवध्वोगोविन्द एव निखिलात्मनि रूढभावा: ।वाञ्छन्ति यद् भवभियो मुनयो वयं चकिं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८ ॥ ITRANS: etāḥ paraṁ tanu-bhṛto bhuvi gopa-vadhvogovinda eva nikhilātmani rūḍha-bhāvāḥvāñchanti yad bhava-bhiyo munayo vayaṁ cakiṁ brahma-janmabhir ananta-kathā-rasasya Translation: [Uddhava sang:] Among all persons on earth, these cowherd women alone have actually perfected their embodied lives, for they have achieved the perfection of unalloyed love for Lord Govinda....