Srimad-Bhagavatam: Canto 10 - Chapter 81 - Verse 39
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 39 Sanskrit: तस्य वै देवदेवस्य हरेर्यज्ञपते: प्रभो: ।ब्राह्मणा: प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥ ITRANS: tasya vai deva-devasyaharer yajña-pateḥ prabhoḥbrāhmaṇāḥ prabhavo daivaṁna tebhyo vidyate param Translation: Lord Hari is the God of all gods, the master of all sacrifices, and the supreme ruler. But He accepts the saintly brāhmaṇas as His masters, and so there exists no deity higher than them....