Srimad-Bhagavatam: Canto 10 - Chapter 2 - Verse 33
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 33 Sanskrit: तथा न ते माधव तावका: क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदा: ।त्वयाभिगुप्ता विचरन्ति निर्भयाविनायकानीकपमूर्धसु प्रभो ॥ ३३ ॥ ITRANS: tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāt tvayi baddha-sauhṛdāḥtvayābhiguptā vicaranti nirbhayāvināyakānīkapa-mūrdhasu prabho Translation: O Mādhava, Supreme Personality of Godhead, Lord of the goddess of fortune, if devotees completely in love with You sometimes fall from the path of devotion, they do not fall like nondevotees, for You still protect them....