Srimad-Bhagavatam: Canto 10 - Chapter 14 - Verse 2
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 2 Sanskrit: अस्यापि देव वपुषो मदनुग्रहस्यस्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।नेशे महि त्ववसितुं मनसान्तरेणसाक्षात्तवैव किमुतात्मसुखानुभूते: ॥ २ ॥ ITRANS: asyāpi deva vapuṣo mad-anugrahasyasvecchā-mayasya na tu bhūta-mayasya ko ’pineśe mahi tv avasituṁ manasāntareṇasākṣāt tavaiva kim utātma-sukhānubhūteḥ Translation: My dear Lord, neither I nor anyone else can estimate the potency of this transcendental body of Yours, which has shown such mercy to me and which appears just to fulfill the desires of Your pure devotees....