Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 29-31
Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 29-31 Sanskrit: एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: ।किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: ।इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥ ITRANS: ete bhokṣyanti pṛthivīṁdaśa varṣa-śatāni canavādhikāṁ ca navatiṁmaulā ekādaśa kṣitim Translation: These Ābhīras, Gardabhīs and Kaṅkas will enjoy the earth for 1,099 years, and the Maulas will rule for 300 years....