Srimad-Bhagavatam: Canto 10 - Chapter 39 - Verse 19
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 19 Sanskrit: श्रीगोप्य ऊचु:अहो विधातस्तव न क्वचिद् दयासंयोज्य मैत्र्या प्रणयेन देहिन: ।तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकंविक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥ ITRANS: śrī-gopya ūcuḥaho vidhātas tava na kvacid dayāsaṁyojya maitryā praṇayena dehinaḥtāṁś cākṛtārthān viyunaṅkṣy apārthakaṁvikrīḍitaṁ te ’rbhaka-ceṣṭitaṁ yathā Translation: The gopīs said: O Providence, you have no mercy! You bring embodied creatures together in friendship and love and then senselessly separate them before they fulfill their desires....