Srimad-Bhagavatam: Canto 4 - Chapter 21 - Verse 10
Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 10 Sanskrit: को न्वस्य कीर्तिं न शृणोत्यभिज्ञोयद्विक्रमोच्छिष्टमशेषभूपा: ।लोका: सपाला उपजीवन्ति काम-मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥ ITRANS: ko nv asya kīrtiṁ na śṛṇoty abhijñoyad-vikramocchiṣṭam aśeṣa-bhūpāḥlokāḥ sa-pālā upajīvanti kāmamadyāpi tan me vada karma śuddham Translation: Pṛthu Mahārāja was so great in his activities and magnanimous in his method of ruling that all the kings and demigods on the various planets still follow in his footsteps....