Srimad-Bhagavatam: Canto 2 - Chapter 8 - Verse 5
Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 5 Sanskrit: प्रविष्ट: कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।धुनोति शमलं कृष्ण: सलिलस्य यथा शरत् ॥ ५ ॥ ITRANS: praviṣṭaḥ karṇa-randhreṇasvānāṁ bhāva-saroruhamdhunoti śamalaṁ kṛṣṇaḥsalilasya yathā śarat Translation: The sound incarnation of Lord Kṛṣṇa, the Supreme Soul [i.e., Śrīmad-Bhāgavatam], enters into the heart of a self-realized devotee, sits on the lotus flower of his loving relationship, and thus cleanses the dust of material association, such as lust, anger and hankering....