Rig Veda - Book 10 - Hymn 189

Text: Rig Veda Book 10 Hymn 189 आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः | पितरं च परयन सवः || अन्तश्चरति रोचनास्य पराणादपानती | वयख्यन्महिषो दिवम || तरिंशद धाम वि राजति वाक पतंगाय धीयते | परतिवस्तोरह दयुभिः || āyaṃ ghauḥ pṛśnirakramīdasadan mātaraṃ puraḥ | pitaraṃ ca prayan svaḥ || antaścarati rocanāsya prāṇādapānatī | vyakhyanmahiṣo divam || triṃśad dhāma vi rājati vāk pataṃghāya dhīyate | prativastoraha dyubhiḥ || Translation: Rig Veda THIS spotted Bull hath come, and sat before the Mother in the east, Advancing to his Father heaven....

1 min · TheAum

Rig Veda - Book 01 - Hymn 190

Text: Rig Veda Book 1 Hymn 190 अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः | गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः || तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि | बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा || उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू | अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान || अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः | मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून || ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः | न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम || सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः | अनर्वाणो अभि ये चक्षते नो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 190

Text: Rig Veda Book 10 Hymn 190 रतं च सत्यं चाभीद्धात तपसो.अध्यजायत | ततोरात्र्यजायत ततः समुद्रो अर्णवः || समुद्रादर्णवादधि संवत्सरो अजायत | अहोरात्राणिविदधद विश्वस्य मिषतो वशी || सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत | दिवं चप्र्थिवीं चान्तरिक्षमथो सवः || ṛtaṃ ca satyaṃ cābhīddhāt tapaso.adhyajāyata | tatorātryajāyata tataḥ samudro arṇavaḥ || samudrādarṇavādadhi saṃvatsaro ajāyata | ahorātrāṇividadhad viśvasya miṣato vaśī || sūryācandramasau dhātā yathāpūrvamakalpayat | divaṃ capṛthivīṃ cāntarikṣamatho svaḥ || Translation: Rig Veda FROM Fervour kindled to its height Eternal Law and Truth were born: Thence was the Night produced, and thence the billowy flood of sea arose....

1 min · TheAum

Rig Veda - Book 01 - Hymn 191

Text: Rig Veda Book 1 Hymn 191 कङकतो न कङकतो.अथो सतीनकङकतः | दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत || अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती | अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती || शरासः कुशरासो दर्भासः सैर्या उत | मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत || नि गावो गोष्ठे असदन नि मर्गासो अविक्षत | नि केतवो जनानां नयद्र्ष्टा अलिप्सत || एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव | अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन || दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा | अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम || ये अंस्या ये अङगयाः सूचीका ये परकङकताः | अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत || उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा | अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः || उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन | आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा || सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे | सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार || इयत्तिका शकुन्तिका सका जघास ते विषम | सो चिन नु … || तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन | ताश्चिन्नु न मरन्ति नो वयं म… || नवानां नवतीनां विषस्य रोपुषीणाम | सर्वासामग्रभं नामारे अस्य यो… || तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः | तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव || इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना | ततो विषं पर वाव्र्ते पराचीरनु संवतः || कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः | वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 191

Text: Rig Veda Book 10 Hymn 191 सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ | इळस पदेसमिध्यसे स नो वसून्या भर || सं गछध्वं सं वदध्वं सं वो मनांसि जानताम | देवा भागं यथा पूर्वे संजानाना उपासते || समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम | समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि || समानी व आकूतिः समाना हर्दयानि वः | समानमस्तु वोमनो यथा वः सुसहासति || saṃ-samid yuvase vṛṣannaghne viśvānyarya ā | iḷas padesamidhyase sa no vasūnyā bhara || saṃ ghachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāghaṃ yathā pūrve saṃjānānā upāsate || samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām | samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi || samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānamastu vomano yathā vaḥ susahāsati ||...

2 min · TheAum