Rig Veda - Book 10 - Hymn 189
Text: Rig Veda Book 10 Hymn 189 आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः | पितरं च परयन सवः || अन्तश्चरति रोचनास्य पराणादपानती | वयख्यन्महिषो दिवम || तरिंशद धाम वि राजति वाक पतंगाय धीयते | परतिवस्तोरह दयुभिः || āyaṃ ghauḥ pṛśnirakramīdasadan mātaraṃ puraḥ | pitaraṃ ca prayan svaḥ || antaścarati rocanāsya prāṇādapānatī | vyakhyanmahiṣo divam || triṃśad dhāma vi rājati vāk pataṃghāya dhīyate | prativastoraha dyubhiḥ || Translation: Rig Veda THIS spotted Bull hath come, and sat before the Mother in the east, Advancing to his Father heaven....