Rig Veda - Book 01 - Hymn 167
Text: Rig Veda Book 1 Hymn 167 सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | ते धर्ष्णुना शवसा शूशुवांसो....