Rig Veda - Book 01 - Hymn 167

Text: Rig Veda Book 1 Hymn 167 सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | ते धर्ष्णुना शवसा शूशुवांसो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 167

Text: Rig Veda Book 10 Hymn 167 तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि | तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः || सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप | इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे || सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि | तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम || परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे | सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे || tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi | tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ || svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa | imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe || somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi | tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam || prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje | sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 168

Text: Rig Veda Book 1 Hymn 168 यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे | आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः || वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः | सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः || सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते | ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे || अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना | अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः || को वो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 168

Text: Rig Veda Book 10 Hymn 168 वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः | दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन || सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः | ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा || अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः | अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव || आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः | घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 169

Text: Rig Veda Book 1 Hymn 169 महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता | स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा || अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा | मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ || अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति | अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि || तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम | सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः || तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः | ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः || परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व | अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः || परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः | ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः || तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः | सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 169

Text: Rig Veda Book 10 Hymn 169 मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम | पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मर्ळ || याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद | या अङगिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ || या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद | ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठे रिरीहि || परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः | शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम || mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrāriśantām | pīvasvatīrjīvadhanyāḥ pibantvavasāya padvaterudra mṛḷa || yāḥ sarūpā virūpā ekarūpā yāsāmaghniriṣṭyānāmāni veda | yā aṅghirasastapaseha cakrustābhyaḥparjanya mahi śarma yacha || yā deveṣu tanvamairayanta yāsāṃ somo viśvā rūpāṇiveda | tā asmabhyaṃ payasā pinvamānāḥ prajāvatīrindraghoṣṭhe rirīhi || prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥsaṃvidānaḥ | śivāḥ satīrupa no ghoṣṭhamākastāsāṃvayaṃ prajayā saṃ sadema ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 170

Text: Rig Veda Book 1 Hymn 170 न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम | अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति || किं न इन्द्र जिघांससि भरातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || किं नो भरातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि || अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै || तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 170

Text: Rig Veda Book 10 Hymn 170 विभ्राड बर्हत पिबतु सोम्यं मध्वायुर्दधद यज्ञपतावविह्रुतम | वातजूतो यो अभिरक्षति तमना परजाः पुपोषपुरुधा वि राजति || विभ्राड बर्हत सुभ्र्तं वाजसातमं धर्मन दिवो धरुणेसत्यमर्पितम | अमित्रहा वर्त्रहा दस्युहन्तमं जयोतिर्जज्ञेसुरहा सपत्नहा || इदं शरेष्ठं जयोतिषां जयोतिरुत्तमं विश्वजिद्धनजिदुच्यते बर्हत | विश्वभ्राड भराजो महि सूर्यो दर्शौरु पप्रथे सह ओजो अच्युतम || विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः | येनेमाविश्वा भुवनान्याभ्र्ता विश्वकर्मणा विश्वदेव्यावता || vibhrāḍ bṛhat pibatu somyaṃ madhvāyurdadhad yajñapatāvavihrutam | vātajūto yo abhirakṣati tmanā prajāḥ pupoṣapurudhā vi rājati || vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇesatyamarpitam | amitrahā vṛtrahā dasyuhantamaṃ jyotirjajñeasurahā sapatnahā || idaṃ śreṣṭhaṃ jyotiṣāṃ jyotiruttamaṃ viśvajiddhanajiducyate bṛhat | viśvabhrāḍ bhrājo mahi sūryo dṛśauru paprathe saha ojo acyutam || vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ | yenemāviśvā bhuvanānyābhṛtā viśvakarmaṇā viśvadevyāvatā ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 171

Text: Rig Veda Book 1 Hymn 171 परति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम | रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान || एष व सतोमो मरुतो नमस्वान हर्दा तष्टो मनसा धायि देवाः | उपेमा यात मनसा जुषाणा यूयं हि षठा नमस इद वर्धासः || सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः | ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा || अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः | युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः || येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम | स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः || तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः | सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व....

2 min · TheAum

Rig Veda - Book 10 - Hymn 171

Text: Rig Veda Book 10 Hymn 171 तवं तयमिटतो रथमिन्द्र परावः सुतावतः | अश्र्णोः सोमिनो हवम || तवं मखस्य दोधतः शिरो.अव तवचो भरः | अगछःसोमिनो गर्हम || तवं तयमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम | मुहुःश्रथ्ना मनस्यवे || तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि | देवानां चित तिरो वशम || tvaṃ tyamiṭato rathamindra prāvaḥ sutāvataḥ | aśṛṇoḥ somino havam || tvaṃ makhasya dodhataḥ śiro.ava tvaco bharaḥ | aghachaḥsomino ghṛham || tvaṃ tyamindra martyamāstrabudhnāya venyam | muhuḥśrathnā manasyave || tvaṃ tyamindra sūryaṃ paścā santaṃ puras kṛdhi | devānāṃ cit tiro vaśam ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 172

Text: Rig Veda Book 1 Hymn 172 चित्रो वो.अस्तु यामश्चित्र ऊती सुदानवः | मरुतो अहिभानवः || आरे सा वः सुदानवो मरुत रञ्जती शरुः | आरे अश्मा यमस्यथ || तर्णस्कन्दस्य नु विशः परि वर्ङकत सुदानवः | ऊर्ध्वान नः कर्त जीवसे || citro vo.astu yāmaścitra ūtī sudānavaḥ | maruto ahibhānavaḥ || āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ | āre aśmā yamasyatha || tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ | ūrdhvān naḥ karta jīvase ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 172

Text: Rig Veda Book 10 Hymn 172 आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः || आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखःसुदानुभिः || पितुभ्र्तो न तन्तुमित सुदानवः परति दध्मो यजामसि || उषा अप सवसुस्तमः सं वर्तयति वर्तनिं सुजातता || ā yāhi vanasā saha ghāvaḥ sacanta vartaniṃ yadūdhabhiḥ || ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥsudānubhiḥ || pitubhṛto na tantumit sudānavaḥ prati dadhmo yajāmasi || uṣā apa svasustamaḥ saṃ vartayati vartaniṃ sujātatā ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 173

Text: Rig Veda Book 1 Hymn 173 गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत | गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान || अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात | पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः || नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः | करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक || ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते | जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः || तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः | परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता || पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै | सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम || समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै | सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः || एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः | विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान || असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः | असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था || विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः | मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः || यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन | तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा || मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः | महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः || एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः | आ नो वव्र्त्याः सुविताय देव विद्यामेषं व....

5 min · TheAum

Rig Veda - Book 10 - Hymn 173

Text: Rig Veda Book 10 Hymn 173 आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः | विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत || इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः | इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय || इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा | तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः || धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे | धरुवं विश्वमिदं जगद धरुवो राजा विशामयम || धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः | धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम || धरुवं धरुवेण हविषाभि सोमं मर्शामसि | अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 174

Text: Rig Veda Book 1 Hymn 174 तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान | तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः || दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त | रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः || अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम | रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः || शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना | सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान || वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा | पर सूरश्चक्रं वर्हतादभीके....

4 min · TheAum