Rig Veda - Book 10 - Hymn 159

Text: Rig Veda Book 10 Hymn 159 उदसौ सूर्यो अगादुदयं मामको भगः | अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः || अहं केतुरहं मूर्धाहमुग्रा विवाचनी | ममेदनुक्रतुं पतिः सेहानाया उपाचरेत || मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट | उताहमस्मि संजया पत्यौ मे शलोक उत्तमः || येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | इदं तदक्रि देवा असपत्ना किलाभुवम || असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी | आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव || समजैषमिमा अहं सपत्नीरभिभूवरी | यथाहमस्य वीरस्य विराजानि जनस्य च ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 160

Text: Rig Veda Book 1 Hymn 160 ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी | सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः || उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः | सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत || स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया | धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत || अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा | वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे || ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत | येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 160

Text: Rig Veda Book 10 Hymn 160 तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च | इन्द्र मा तवा यजमानासो अन्ये नि रीरमन तुभ्यमिमेसुतासः || तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः शवात्र्याा हवयन्ति | इन्द्रेदमद्य सवनं जुषाणो विश्वस्यविद्वानिह पाहि सोमम || य उशता मनसा सोममस्मै सर्वह्र्दा देवकामः सुनोति | न गा इन्द्रस्तस्य परा ददाति परशस्तमिच्चारुमस्मैक्र्णोति || अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान न सुनोति सोमम | निररत्नौ मघवा तं दधाति बरह्मद्विषो हन्त्यनानुदिष्टः || अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे तवोपगन्तवा उ | आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र तवा शुनंहुवेम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 161

Text: Rig Veda Book 1 Hymn 161 किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम | न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम || एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम | सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ || अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः | धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि || चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन | यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे || हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः | अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत || इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत | रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन || निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन | सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन || इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम | सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै || आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत | वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत || शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम | आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः || उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः | अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ || सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः | अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन || सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत | शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत || दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति | अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||...

5 min · TheAum

Rig Veda - Book 10 - Hymn 161

Text: Rig Veda Book 10 Hymn 161 मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात | गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम || यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव | तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय || सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम | शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम || शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान | शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः || आहार्षं तवाविदं तवा पुनरागाः पुनर्नव | सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम || muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt | ghrāhirjaghrāha yadi vaitadenaṃ tasyāindrāghnī pra mumuktamenam || yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva | tamā harāmi nirterupasthādaspārṣamenaṃśataśāradāya || sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam | śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram || śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān | śatamindrāghnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punarduḥ || āhārṣaṃ tvāvidaṃ tvā punarāghāḥ punarnava | sarvāṅghasarvaṃ te cakṣuḥ sarvamāyuśca te....

2 min · TheAum

Rig Veda - Book 01 - Hymn 162

Text: Rig Veda Book 1 Hymn 162 मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन | यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि || यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति | सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः || एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः | अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति || यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति | अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः || होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः | तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम || यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति | ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु || उप परागात सुमन मे....

7 min · TheAum

Rig Veda - Book 10 - Hymn 162

Text: Rig Veda Book 10 Hymn 162 बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः | अमीवायस्ते गर्भं दुर्णामा योनिमाशये || यस्ते गर्भममीवा दुर्णामा योनिमाशये | अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत || यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम | जातंयस्ते जिघांसति तमितो नाशयामसि || यस्त ऊरू विहरत्यन्तरा दम्पती शये | योनिं योन्तरारेळि तमितो नाशयामसि || यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते | परजां यस्ते जिघांसति तमितो नाशयामसि || यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते | परजां यस्ते जिघांसति तमितो नाशयामसि ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 163

Text: Rig Veda Book 1 Hymn 163 यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || अनु तवा रथो अनु मर्यो अर्वन्ननु गावो....

5 min · TheAum

Rig Veda - Book 10 - Hymn 163

Text: Rig Veda Book 10 Hymn 163 अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि | यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते || गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात | यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते || आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि | यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते || ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम | यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते || मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते || अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 164

Text: Rig Veda Book 1 Hymn 164 अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः | तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम || सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा | तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः || इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः | सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम || को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति | भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत || पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि | वत्से बष्कये....

17 min · TheAum

Rig Veda - Book 10 - Hymn 164

Text: Rig Veda Book 10 Hymn 164 अपेहि मनसस पते.अप कराम परश्चर | परो निरतया आचक्ष्व बहुधा जीवतो मनः || भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम | भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः || यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः | अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु || यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि | परचेता नाङगिरसो दविषतां पात्यंहसः || अजैष्माद्यासनाम चाभूमानागसो वयम | जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु || apehi manasas pate....

2 min · TheAum

Rig Veda - Book 01 - Hymn 165

Text: Rig Veda Book 1 Hymn 165 कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः | कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया || कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त | शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम || कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था | सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे || बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः | आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ || अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः | महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ || कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये | अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः || भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः | भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम || वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान | अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः || अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः | न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध || एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा | अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम || अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र | इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः || एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः | संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम || को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः | मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम || आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा | ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत || एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः | एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||...

5 min · TheAum

Rig Veda - Book 10 - Hymn 165

Text: Rig Veda Book 10 Hymn 165 देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम | तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे || शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु | अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु || हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने | शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः || यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति | यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे || रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम | संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 166

Text: Rig Veda Book 1 Hymn 166 तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे | ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन || नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः | नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम || यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे | उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः || आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन | भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु || यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः | विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः || यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन | यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा || पर सकम्भदेष्णा अनवभ्रराधसो....

5 min · TheAum

Rig Veda - Book 10 - Hymn 166

Text: Rig Veda Book 10 Hymn 166 रषभं मा समानानां सपत्नानां विषासहिम | हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम || अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः | अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः || अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया | वाचस पतेनि षेधेमान यथा मदधरं वदान || अभिभूरहमागमं विश्वकर्मेण धाम्ना | आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे || योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम | अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||...

2 min · TheAum