Rig Veda - Book 10 - Hymn 144

Text: Rig Veda Book 10 Hymn 144 अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते | दक्षो विश्वायुर्वेधसे || अयमस्मासु काव्य रभुर्वज्रो दास्वते | अयं बिभर्त्यूर्ध्वक्र्शनं मदं रभुर्न कर्त्व्यं मदम || घर्षुः शयेनाय कर्त्वन आसु सवासु वंसगः | अव दीधेदहीशुवः || यं सुपर्णः परावतः शयेनस्य पुत्र आभरत | शतचक्रं यो.अह्यो वर्तनिः || यं ते शयेनश्चारुमव्र्कं पदाभरदरुणं मानमन्धसः | एना वयो वि तार्यायुर्जीवस एना जागारबन्धुता || एवा तदिन्द्र इन्दुना देवेषु चिद धारयाते महि तयजः | करत्वा वयो वि तार्यायुः सुक्रतो करत्वायमस्मदासुतः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 145

Text: Rig Veda Book 1 Hymn 145 तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते | तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः || तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत | न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः || तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे | पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः || उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः | अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम || स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि | वयब्रवीद वयुना मर्त्येभ्यो....

2 min · TheAum

Rig Veda - Book 10 - Hymn 145

Text: Rig Veda Book 10 Hymn 145 इमां खनाम्योषधिं वीरुधं बलवत्तमाम | ययासपत्नीं बाधते यया संविन्दते पतिम || उत्तानपर्णे सुभगे देवजूते सहस्वति | सपत्नीं मे पराधम पतिं मे केवलं कुरु || उत्तराहमुत्तर उत्तरेदुत्तराभ्यः | अथा सपत्नी याममाधरा साधराभ्यः || नह्यस्या नाम गर्भ्णामि नो अस्मिन रमते जने | परामेवपरावतं सपत्नीं गमयामसि || अहमस्मि सहमानाथ तवमसि सासहिः | उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै || उप ते.अधां सहमानामभि तवाधां सहीयसा | मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 146

Text: Rig Veda Book 1 Hymn 146 तरिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निं पित्रोरुपस्थे | निषत्तमस्य चरतो धरुवस्य विश्वा दिवो रोचनापप्रिवांसम || उक्षा महानभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वः | उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य || समानं वत्समभि संचरन्ती विष्वग धेनू वि चरतः सुमेके | अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने || धीरासः पदं कवयो नयन्ति नाना हर्दा रक्षमाणा अजुर्यम | सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन || दिद्र्क्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे | पुरुत्रा यदभवत सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 146

Text: Rig Veda Book 10 Hymn 146 अरण्यान्यरण्यान्यसौ या परेव नश्यसि | कथाग्रामं न पर्छसि न तवा भीरिव विन्दती.अ.अ.अन || वर्षारवाय वदते यदुपावति चिच्चिकः | आघाटिभिरिवधावयन्नरण्यानिर्महीयते || उत गाव इवादन्त्युत वेश्मेव दर्श्यते | उतो अरण्यानिःसायं शकटीरिव सर्जति || गामङगैष आ हवयति दार्वङगैषो अपावधीत | वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते || न वा अरण्यानिर्हन्त्यन्यश्चेन नाभिगछति | सवादोःफलस्य जग्ध्वाय यथाकामं नि पद्यते || आञ्जनगन्धिं सुरभिं बह्वन्नामक्र्षीवलाम | पराहम्म्र्गाणां मातरमरण्यानिमशंसिषम || araṇyānyaraṇyānyasau yā preva naśyasi | kathāghrāmaṃ na pṛchasi na tvā bhīriva vindatī....

2 min · TheAum

Rig Veda - Book 01 - Hymn 147

Text: Rig Veda Book 1 Hymn 147 कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः | उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः || बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः | पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने || ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन | ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन | मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः || उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन | अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 147

Text: Rig Veda Book 10 Hymn 147 शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः | उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः || तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः | तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु || ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम | अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने || स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति | तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः || तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः | तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 148

Text: Rig Veda Book 1 Hymn 148 मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम | नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम || ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन | जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः || नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः | पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः || पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा | आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून || न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति | अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 148

Text: Rig Veda Book 10 Hymn 148 सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम | आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः || रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः | गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम || अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः | ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः || इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः | तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन || शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः | आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 149

Text: Rig Veda Book 1 Hymn 149 महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ | उप धरजन्तमद्रयो विधन्नित || स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः | पर यः सस्राणः शिश्रीत योनौ || आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व | सूरो न रुरुक्वाञ्छतात्मा || अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात | होता यजिष्ठो अपां सधस्थे || अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या | मर्तो यो अस्मै सुतुको ददाश ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 149

Text: Rig Veda Book 10 Hymn 149 सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत | अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम || यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद | अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम || पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना | सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म || गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना | पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः || हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन | एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 150

Text: Rig Veda Book 1 Hymn 150 पुरु तव दाश्वान वोचे.अरिरग्ने तव सविदा | तोदस्येव शरण आ महस्य || वयनिनस्य धनिनः परहोषे चिदररुषः | कदा चन परजिगतो अदेवयोः || स चन्द्रो विप्र मर्त्यो महो वराधन्तमो दिवि | पर-परेत ते अग्ने वनुषः सयाम || puru tva dāśvān voce.ariraghne tava svidā | todasyeva śaraṇa ā mahasya || vyaninasya dhaninaḥ prahoṣe cidararuṣaḥ | kadā cana prajighato adevayoḥ || sa candro vipra martyo maho vrādhantamo divi | pra-pret te aghne vanuṣaḥ syāma ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 150

Text: Rig Veda Book 10 Hymn 150 समिद्धश्चित समिध्यसे देवेभ्यो हव्यवाहन | आदित्यैरुद्रैर्वसुभिर्न आ गहि मर्ळीकाय न आ गहि || इमं यज्ञमिदं वचो जुजुषाण उपागहि | मर्तासस्त्वासमिधान हवामहे मर्ळीकाय हवामहे || तवामु जातवेदसं विश्ववारं गर्णे धिया | अग्ने देवाना वह नः परियव्रतान मर्ळीकाय परियव्रतान || अग्निर्देवो देवानामभवत पुरोहितो.अग्निं मनुष्या रषयःसमीधिरे | अग्निं महो धनसातावहं हुवे मर्ळीकन्धनसातये || अग्निरत्रिं भरद्वाजं गविष्ठिरं परावन नः कण्वन्त्रसदस्युमाहवे | अग्निं वसिष्ठो हवते पुरोहितोम्र्ळीकाय पुरोहितः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 151

Text: Rig Veda Book 1 Hymn 151 मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन | अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः || यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः | अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः || आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे | यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम || पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत | युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः || मही अत्र महिना वारं रण्वथो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 151

Text: Rig Veda Book 10 Hymn 151 शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः | शरद्धां भगस्य मूर्धनि वचसा वेदयमसि || परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः | परियम्भोजेषु यज्वस्विदं म उदितं कर्धि || यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे | एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि || शरद्धां देवा यजमाना वायुगोपा उपासते | शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु || शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि | शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः || śraddhayāghniḥ samidhyate śraddhaya huyate haviḥ | śraddhāṃ bhaghasya mūrdhani vacasā vedayamasi || priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ | priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi || yathā deva asureṣu śraddhāmughreṣu cakrire | evambhojeṣu yajvasvasmākamuditaṃ kṛdhi || śraddhāṃ devā yajamānā vāyughopā upāsate | śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu || śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari | śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||...

2 min · TheAum