Rig Veda - Book 10 - Hymn 129

Text: Rig Veda Book 10 Hymn 129 नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत | किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम || न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः | आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास || तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम | तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम || कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत | सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा || तिरश्चीनो विततो रश्मिरेषामधः सविदासी....

3 min · TheAum

Rig Veda - Book 01 - Hymn 130

Text: Rig Veda Book 1 Hymn 130 एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः | हवामहे तवा वयं परयस्वन्तः सुते सचा | पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये || पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः | मदाय हर्यतय ते तुविष्टमाय धायसे | आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम || अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि | वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः | अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः || दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत | संविव्यान ओजसा शवोभिरिन्द्र मज्मना | तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि || तवं वर्था नद्य इन्द्र सर्तवे....

5 min · TheAum

Rig Veda - Book 10 - Hymn 130

Text: Rig Veda Book 10 Hymn 130 यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः | इमे वयन्ति पितरो य आययुः पर वयाप वयेत्यासते तते || पुमानेनं तनुत उत कर्णत्ति पुमान वि तत्ने अधि नाकेस्मिन | इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे || कासीत परमा परतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत | छन्दः किमासीत परौगं किमुक्थंयद देवा देवमयजन्त विश्वे || अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव | अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत || विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः | विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः || चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे | पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे || सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः | पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 131

Text: Rig Veda Book 1 Hymn 131 इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः | इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः | इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा || विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक | तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि | इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः || वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः | यद गव्यन्ता दवा जना सवर्यन्ता समूहसि | आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम || विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः | शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते | महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः || आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ | चकर्थ कारमेभ्यः पर्तनासु परवन्तव | ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत || उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः | यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि | आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः || तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम | जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः | रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 131

Text: Rig Veda Book 10 Hymn 131 अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व | अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम || कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय | इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः || नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु | गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः || युवं सुराममश्विना नमुचावासुरे सचा | विपिपानाशुभस पती इन्द्रं कर्मस्वावतम || पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः | यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक || इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः | बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम || तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम | स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 132

Text: Rig Veda Book 1 Hymn 132 तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः | नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते | अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम || सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि | अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः | अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः || तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम | वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः | स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः || नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 132

Text: Rig Veda Book 10 Hymn 132 ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि | ईजानं देवावश्विनावभि सुम्नैरवर्धताम || ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि | युवोः कराणाय सख्यैरभि षयाम रक्षसः || अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः | दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि || असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा | मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक || अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान | अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा || युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि | अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः || युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम | ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 133

Text: Rig Veda Book 1 Hymn 133 उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः | अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन || अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम | छिन्धि वटूरिणा पदा महावटूरिणा पदा || अवासां मघवञ जहि शर्धो यातुमतीनाम | वैलस्थानके अर्मके महावैलस्थे अर्मके || यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः | तत सुते मनायति तकत सु ते मनायति || पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण | सर्वंरक्षो नि बर्हय || अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे | अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः || वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः | सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 133

Text: Rig Veda Book 10 Hymn 133 परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत | अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु || तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम | अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु || वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः | अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु || यो न इन्द्राभितो जनो वर्कायुरादिदेशति | अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु || यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः | अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु || वयमिन्द्र तवायवः सखित्वमा रभामहे | रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु || अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे | अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 134

Text: Rig Veda Book 1 Hymn 134 आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती | नियुत्वता रथेना याहि दावने वायो मखस्य दावने || मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः | सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः || वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव | पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः || तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते | अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः || तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये | तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण || तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम | विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 134

Text: Rig Veda Book 10 Hymn 134 उभे यदिन्द्र रोदसी आपप्राथोषा इव | महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत || अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम | अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत || अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन | शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य … || अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे | रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य … || अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः | दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य … || दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः | पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य… || नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि | पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 135

Text: Rig Veda Book 1 Hymn 135 सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे | पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन || तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते | वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा | अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत || आ वां रथो नियुत्वान वक्षदवसे....

5 min · TheAum

Rig Veda - Book 10 - Hymn 135

Text: Rig Veda Book 10 Hymn 135 यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः | अत्रा नोविश्पतिः पिता पुराणाननु वेनति || पुराणाननुवेनन्तं चरन्तं पापयामुया | असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः || यं कुमार नवं रथमचक्रं मनसाक्र्णोः | एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि || यं कुमार परावर्तयो रथं विप्रेभ्यस परि | तंसामानु परावर्तत समितो नाव्याहितम || कः कुमारमजनयद रथं को निरवर्तयत | कः सवित तदद्य नो बरूयादनुदेयी यथाभवत || यथाभवदनुदेयी ततो अग्रमजायत | पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम || इदं यमस्य सादनं देवमानं यदुच्यते | इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 136

Text: Rig Veda Book 1 Hymn 136 पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता | अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे || अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च | अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः || जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती | मित्रस्तयोर्वरुणो यातयज्जनो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 136

Text: Rig Veda Book 10 Hymn 136 केश्यग्निं केशी विषं केशी बिभर्ति रोदसी | केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते || मुनयो वातरशनाः पिशङगा वसते मला | वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत || उन्मदिता मौनेयन वाताना तस्थिमा वयम | शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ || अन्तरिक्षेण पतति विश्वा रूपावचाकशत | मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः || वातस्याश्वो वायोः सखाथो देवेषितो मुनिः | उभौसमुद्रावा कषेति यश्च पूर्व उतापरः || अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन | केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः || वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा | केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ||...

2 min · TheAum