Rig Veda - Book 10 - Hymn 109

Text: Rig Veda Book 10 Hymn 109 ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा | वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन || सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः | अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय || हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन | न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य || देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः | भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन || बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम | तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः || पुनर्वै देवा अददुः पुनर्मनुष्या उत | राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः || पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम | ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 110

Text: Rig Veda Book 1 Hymn 110 ततं मे अपस्तदु तायते पुनः सवादिष्ठा धीतिरुचथाय शस्यते | अयं समुद्र इह विश्वदेव्यः सवाहाक्र्तस्य समु तर्प्णुत रभवः || आभोगयं पर यदिछन्त ऐतनापाकाः पराञ्चो मम के चिदापयः | सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गर्हम || तत सविता वो.अम्र्तत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन | तयं चिच्चमसमसुरस्य भक्षणमेकं सन्तमक्र्णुता चतुर्वयम || विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अम्र्तत्वमानशुः | सौधन्वना रभवः सूरचक्षसः संवत्सरे समप्र्च्यन्त धीतिभिः || कषेत्रमिव वि ममुस्तेजनेनमेकं पात्रं रभवो जेहमानम | उपस्तुता उपमं नाधमाना अमर्त्येषु शरव इछमानाः || आ मनीषामन्तरिक्षस्य नर्भ्यः सरुचेव घर्तं जुहवाम विद्मना | तरणित्वा ये पितुरस्य सश्चिर रभवो वाजमरुहन दिवो रजः || रभुर्न इन्द्रः शवसा नवीयान रभुर्वाजेभिर्वसुभिर्वसुर्ददिः | युष्माकं देवा अवसाहनि परिये....

3 min · TheAum

Rig Veda - Book 09 - Hymn 110

Text: Rig Veda Book 9 Hymn 110 पर्यू षु पर धन्व वाजसातये परि वर्त्राणि सक्षणिः | दविषस्तरध्या रणया न ईयसे || अनु हि तवा सुतं सोम मदामसि महे समर्यराज्ये | वाजानभि पवमान पर गाहसे || अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः | गोजीरया रंहमानः पुरन्ध्या || अजीजनो अम्र्त मर्त्येष्वा रतस्य धर्मन्नम्र्तस्य चारुणः | सदासरो वाजमछा सनिष्यदत || अभ्य-अभि हि शरवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम | शर्याभिर्न भरमाणो गभस्त्योः || आदीं के चित पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत | वारं न देवः सविता वयूर्णुते || तवे सोम परथमा वर्क्तबर्हिषो महे वाजाय शरवसे धियन्दधुः | स तवं नो वीर वीर्याय चोदय || दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद दिव आनिरधुक्षत | इन्द्रमभि जायमानं समस्वरन || अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना | यूथे न निष्ठा वर्षभो वि तिष्ठसे || सोमः पुनानो अव्यये वारे शिशुर्न करीळन पवमानो अक्षाः | सहस्रधारः शतवाज इन्दुः || एष पुनानो मधुमान रतावेन्द्रायेन्दुः पवते सवादुरूर्मिः | वाजसनिर्वरिवोविद वयोधाः || स पवस्व सहमानः पर्तन्यून सेधन रक्षांस्यप दुर्गहाणि | सवायुधः सासह्वान सोम शत्रून ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 110

Text: Rig Veda Book 10 Hymn 110 समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः | आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः || तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व | मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः || आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः | तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान || पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम | वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम || वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः | देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः || आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ | दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने || दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै | परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता || आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती | तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु || य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा | तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान || उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि | वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन || सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः | अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः ||...

4 min · TheAum

Rig Veda - Book 01 - Hymn 111

Text: Rig Veda Book 1 Hymn 111 तक्षन रथं सुव्र्तं विदम्नापसस्तक्षन हरी इन्द्रवाहा वर्षण्वसू | तक्षन पित्र्भ्यां रभवो युवद वयस्तक्षन्वत्साय मातरं सचाभुवम || आ नो यज्ञाय तक्षत रभुमद वयः करत्वे दक्षाय सुप्रजावतीमिषम | यथा कषयाम सर्ववीरया विशा तन नःशर्धाय धासथा सविन्द्रियम || आ तक्षत सातिमस्मभ्यं रभवः सातिं रथाय सातिमर्वते नरः | सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पर्तनासु सक्षणिम || रभुक्षणमिन्द्रमा हुव ऊतय रभून वाजान मरुतः सोमपीतये | उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे || रभुर्भराय सं शिशातु सातिं समर्यजिद वाजो अस्मानविष्टु | तन नो … ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 111

Text: Rig Veda Book 9 Hymn 111 अया रुचा हरिण्या पुनानो विश्वा दवेषांसि तरति सवयुग्वभिः सूरो न सवयुग्वभिः | धारा सुतस्य रोचते पुनानो अरुषो हरिः | विश्वा यद रूपा परियात्य रक्वभिः सप्तास्येभिरकवभिः || तवं तयत पणीनां विदो वसु सं मात्र्भिर्मर्जयसि सव आ दम रतस्य धीतिभिर्दमे | परावतो न साम तद यत्रारणन्ति धीतयः | तरिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे || पूर्वामनु परदिशं याति चेकितत सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः | अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन | वज्रश्च यद भवथो अनपच्युतासमत्स्वनपच्युता ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 111

Text: Rig Veda Book 10 Hymn 111 मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम | इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः || रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट | उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि || इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय | आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः || इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः | पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता || इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम | महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान || वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः | वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः || सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन | आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद || दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः | कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः || सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन | मुमुक्षमाणा उत या मुमुच्रे....

4 min · TheAum

Rig Veda - Book 01 - Hymn 112

Text: Rig Veda Book 1 Hymn 112 ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये | याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम || युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे | याभिर्धियो.अवथःकर्मन्निष्टये ताभिर… || युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना | याभिर्धेनुमस्वं पिन्वथो नरा ताभिर… || याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति | याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . || याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे | याभिः कण्वं पर सिषासन्तमावतं ताभिर… || याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः | याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर… || याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये | याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर… || याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः | याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर… || याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम | याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर… || याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम | याभिर्वशमश्व्यं परेणिमावतं ताभिर… || याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत | कक्षीवन्तं सतोतारं याभिरावतं ताभिर....

7 min · TheAum

Rig Veda - Book 09 - Hymn 112

Text: Rig Veda Book 9 Hymn 112 नानानं वा उ नो धियो वि वरतानि जनानाम | तक्षा रिष्टं रुतं भिषग बरह्मा सुन्वन्तमिछतीन्द्रायेन्दो परि सरव || जरतीभिरोषधीभिः पर्णेभिः शकुनानाम | कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिछतीन्द्रायेन्दो परि सरव || कारुरहं ततो भिषगुपलप्रक्षिणी नना | नानाधियोवसूयवो.अनु गा इव तस्थिमेन्द्रायेन्दो परि सरव || अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः | शेपो रोमण्वन्तौ भेदौ वारिन मण्डूक इछतीन्द्रायेन्दो परि सरव || nānānaṃ vā u no dhiyo vi vratāni janānām | takṣā riṣṭaṃ rutaṃ bhiṣagh brahmā sunvantamichatīndrāyendo pari srava || jaratībhiroṣadhībhiḥ parṇebhiḥ śakunānām | kārmāro aśmabhirdyubhirhiraṇyavantamichatīndrāyendo pari srava || kārurahaṃ tato bhiṣaghupalaprakṣiṇī nanā | nānādhiyovasūyavo....

2 min · TheAum

Rig Veda - Book 10 - Hymn 112

Text: Rig Veda Book 10 Hymn 112 इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः | हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम || यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि | तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः || हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व | अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य || यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम | तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ || यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ | स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः || इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो | पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः || वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते | अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य || पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि | सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम || नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम | न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च || अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम | रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ||...

4 min · TheAum

Rig Veda - Book 01 - Hymn 113

Text: Rig Veda Book 1 Hymn 113 इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा | यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक || रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः | समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने || समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे | न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे || भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः | परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा || जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम | दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा || कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै | विसद्र्शा जीविताभिप्रचक्ष उषा … || एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः | विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ || परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम | वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती || उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य | यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः || कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान | अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति || ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः | अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान || यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती | सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ || शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी | अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः || वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः | परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन || आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना | ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत || उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति | आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः || सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः | अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत || या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय | वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा || माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि | परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे || यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम | तन नो … ||...

6 min · TheAum

Rig Veda - Book 09 - Hymn 113

Text: Rig Veda Book 9 Hymn 113 शर्यणावति सोममिन्द्रः पिबतु वर्त्रहा | बलं दधान आत्मनि करिष्यन वीर्यं महदिन्द्रायेन्दो परि सरव || आ पवस्व दिशां पत आर्जीकात सोम मीढ्वः | रतवाकेन सत्येन शरद्धया तपसा सुत इन्द्रायेन्दो परि सरव || पर्जन्यव्र्द्धं महिषं तं सूर्यस्य दुहिताभरत | तं गन्धर्वाः परत्यग्र्भ्णन तं सोमे रसमादधुरिन्द्रायेन्दोपरि सरव || रतं वदन्न्र्तद्युम्न सत्यं वदन सत्यकर्मन | शरद्धां वदन सोम राजन धात्रा सोम परिष्क्र्त इन्द्रायेन्दो परि सरव || सत्यमुग्रस्य बर्हतः सं सरवन्ति संस्रवाः | सं यन्ति रसिनो रसाः पुनानो बरह्मणा हर इन्द्रायेन्दो परि सरव || यत्र बरह्मा पवमान छन्दस्यां वाचं वदन | गराव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि सरव || यत्र जयोतिरजस्रं यस्मिन लोके सवर्हितम | तस्मिन मां धेहि पवमानाम्र्ते लोके अक्षित इन्द्रायेन्दो परि सरव || यत्र राजा वैवस्वतो यत्रावरोधनं दिवः | यत्रामूर्यह्वतीरापस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव || यत्रानुकामं चरणं तरिनाके तरिदिवे दिवः | लोका यत्र जयोतिष्मन्तस्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव || यत्र कामा निकामाश्च यत्र बरध्नस्य विष्टपम | सवधा च यत्र तर्प्तिश्च तत्र मामम्र्तं कर्धीन्द्रायेन्दो परिस्रव || यत्रानन्दाश्च मोदाश्च मुदः परमुद आसते | कामस्य यत्राप्ताः कामास्तत्र मामम्र्तं कर्धीन्द्रायेन्दो परि सरव ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 113

Text: Rig Veda Book 10 Hymn 113 तमस्य दयावाप्र्थिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम | यदैत कर्ण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य करतुमानवर्धत || तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान मधुनोवि रप्शते | देवेभिरिन्द्रो मघवा सयावभिर्व्र्त्रंजघन्वानभवद वरेण्यः || वर्त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे | विश्वे ते अत्र मरुतः सह तमनावर्धन्नुग्र महिमानमिन्द्रियम || जज्ञान एव वयबाधत सप्र्धः परापश्यद वीरो अभिपौंस्यं रणम | अव्र्श्चदद्रिमव सस्यदः सर्जदस्तभ्नान नाकं सवपस्यया पर्थुम || आदिन्द्रः सत्रा तविषीरपत्यत वरीयो दयावाप्र्थिवीबाधत | अवाभरद धर्षितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे || इन्द्रस्यात्र तविषीभ्यो विरप्शिन रघायतो अरंहयन्तमन्यवे | वर्त्रं यदुग्रो वयव्र्श्चदोजसापो बिभ्रतन्तमसा परीव्र्तम || या वीर्याणि परथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः | धवान्तं तमो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 114

Text: Rig Veda Book 1 Hymn 114 इमा रुद्राय तवसे कपर्दिने कषयद्वीराय पर भरामहे मतीः | यथा शमसद दविपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम || मर्ळा नो रुद्रोत नो मयस कर्धि कषयद्वीराय नमसा विधेमते | यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र परणीतिषु || अश्याम ते सुमतिं देवयज्यया कषयद्वीरस्य तव रुद्र मीढ्वः | सुम्नायन्निद विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः || तवेषं वयं रुद्रं यज्ञसाधं वङकुं कविमवसे निह्वयामहे | आरे अस्मद दैव्यं हेळो अस्यतु सुमतिमिद वयमस्या वर्णीमहे || दिवो वराहमरुषं कपर्दिनं तवेषं रूपं नमसा निह्वयामहे | हस्ते बिभ्रद भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत || इदं पित्रे मरुतामुच्यते वचः सवादोः सवादीयो रुद्राय वर्धनम | रास्वा च नो अम्र्त मर्तभोजनं तमने तोकाय तनयाय मर्ळ || मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम | मा नो वधीः पितरं मोत मातरं मा नः परियास्तन्वो रुद्र रीरिषः || मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषुरीरिषः | वीरान मा नो रुद्र भामितो वधीर्हविष्मन्तःसदमित तवा हवामहे || उप ते सतोमान पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे | भद्रा हि ते सुमतिर्म्र्ळयत्तमाथा वयमव इत्ते वर्णीमहे || आरे ते गोघ्नमुत पूरुषघ्नं कषयद्वीर सुम्नमस्मे तेस्तु | मर्ळा च नो अधि च बरूहि देवाधा च नः शर्म यछद्विबर्हाः || अवोचाम नमो अस्मा अवस्यवः शर्णोतु नो हवं रुद्रो मरुत्वान | तन नो … ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 114

Text: Rig Veda Book 9 Hymn 114 य इन्दोः पवमानस्यानु धामान्यक्रमीत | तमाहुः सुप्रजा इति यस्ते सोमाविधन मन इन्द्रायेन्दो परि सरव || रषे मन्त्रक्र्तां सतोमैः कश्यपोद्वर्धयन गिरः | सोमंनमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परिस्रव || सप्त दिशो नानासूर्याः सप्त होतार रत्विजः | देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रयेन्दो परि सरव || यत ते राजञ्छ्र्तं हविस्तेन सोमाभि रक्ष नः | अरातीवा मा नस्तारीन मो च नः किं चनाममदिन्द्रायेन्दो परिस्रव ||...

2 min · TheAum