Rig Veda - Book 10 - Hymn 109
Text: Rig Veda Book 10 Hymn 109 ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा | वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन || सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः | अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय || हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन | न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य || देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः | भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन || बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम | तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः || पुनर्वै देवा अददुः पुनर्मनुष्या उत | राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः || पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम | ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ||...