Rig Veda - Book 09 - Hymn 89
Text: Rig Veda Book 9 Hymn 89 परो सय वह्निः पथ्याभिरस्यान दिवो न वर्ष्टिः पवमानोक्षाः | सहस्रधारो असदन नयस्मे मातुरुपस्थे वन आच सोमः || राजा सिन्धूनामवसिष्ट वास रतस्य नावमारुहद रजिष्ठाम | अप्सु दरप्सो वाव्र्धे शयेनजूतो दुह ईं पिता दुह ईं पितुर्जाम || सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम | शूरो युत्सु परथमः पर्छते गा अस्य चक्षसा परि पात्युक्षा || मधुप्र्ष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रर्ष्वम | सवसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति || चतस्र ईं घर्तदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः | ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः || विष्टम्भो दिवो धरुणः पर्थिव्या विश्वा उत कषितयो हस्ते अस्य | असत त उत्सो गर्णते नियुत्वान मध्वो अंशुः पवतैन्द्रियाय || वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वर्त्रहा पवस्व | शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः सयाम ||...