Rig Veda - Book 09 - Hymn 89

Text: Rig Veda Book 9 Hymn 89 परो सय वह्निः पथ्याभिरस्यान दिवो न वर्ष्टिः पवमानोक्षाः | सहस्रधारो असदन नयस्मे मातुरुपस्थे वन आच सोमः || राजा सिन्धूनामवसिष्ट वास रतस्य नावमारुहद रजिष्ठाम | अप्सु दरप्सो वाव्र्धे शयेनजूतो दुह ईं पिता दुह ईं पितुर्जाम || सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम | शूरो युत्सु परथमः पर्छते गा अस्य चक्षसा परि पात्युक्षा || मधुप्र्ष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रर्ष्वम | सवसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति || चतस्र ईं घर्तदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः | ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः || विष्टम्भो दिवो धरुणः पर्थिव्या विश्वा उत कषितयो हस्ते अस्य | असत त उत्सो गर्णते नियुत्वान मध्वो अंशुः पवतैन्द्रियाय || वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वर्त्रहा पवस्व | शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः सयाम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 89

Text: Rig Veda Book 10 Hymn 89 इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान | आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा || स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा | अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान || समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम | वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे || इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात | यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम || आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी | सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः || न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः | यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि || जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून | बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः || तवं ह तयद रणया इन्द्र धीरो....

6 min · TheAum

Rig Veda - Book 01 - Hymn 090

Text: Rig Veda Book 1 Hymn 90 रजुनीती नो वरुणो मित्रो नयतु विद्वान | अर्यमा देवैः सजोषाः || ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः | वरता रक्षन्ते विश्वाहा || ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः | बाधमानाप दविषः || वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः | पूषा भगो वन्द्यासः || उत नो धियो गोग्राः पूषन विष्णवेवयावः | कर्ता नः सवस्तिमतः || मधु वाता रतायते मधु कषरन्ति सिन्धवः | माध्वीर्नः सन्त्वोषधीः || मधु नक्तमुतोषसो मधुमत पार्थिवं रजः | मधु दयौरस्तु नः पिता || मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः | माध्वीर्गावो भवन्तु नः || शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा | शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 90

Text: Rig Veda Book 7 Hymn 90 पर वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः | वह वायो नियुतो याह्यछा पिबा सुतस्यान्धसो मदाय || ईशानाय परहुतिं यस्त आनट छुचिं सोमं शुचिपास्तुभ्यं वायो | कर्णोषि तं मर्त्येषु परशस्तं जातो-जातो जायते वाज्यस्य || राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम | अध वायुं नियुतः सश्चत सवा उत शवेतं वसुधितिं निरेके || उछन्नुषसः सुदिना अरिप्रा उरु जयोतिर्विविदुर्दीध्यानाः | गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु परदिवः सस्रुरापः || ते सत्येन मनसा दीध्यानाः सवेन युक्तासः करतुना वहन्ति | इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पर्क्षः सचन्ते || ईशानासो ये दधते सवर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः | इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पर्तनासु सह्युः || अर्वन्तो न शरवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः | वाजयन्तः सववसे हुवेम यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 90

Text: Rig Veda Book 8 Hymn 90 आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु | उप बरह्माणि सवनानि वर्त्रहा परमज्या रचीषमः || तवं दाता परथमो राधसामस्यसि सत्य ईशानक्र्त | तुविद्युम्नस्य युज्या वर्णीमहे पुत्रस्य शवसो महः || बरह्मा त इन्द्र गिर्वणः करियन्ते अनतिद्भुता | इमा जुषस्वहर्यश्व योजनेन्द्र या ते अमन्महि || तवं हि सत्यो मघवन्ननानतो वर्त्रा भूरि नय्र्ञ्जसे | सत्वं शविष्ठ वज्रहस्त दाशुषे.अर्वाञ्चं रयिमा कर्धि || तवमिन्द्र यशा अस्य रजीषी शवसस पते | तवं वर्त्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीध्र्ता || तमु तवा नूनमसुर परचेतसं राधो भागमिवेमहे | महीव कर्त्तिः शरणा त इन्द्र पर ते सुम्ना नो अश्नवन ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 90

Text: Rig Veda Book 9 Hymn 90 पर हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत | इन्द्रं गछन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः || अभि तरिप्र्ष्ठं वर्षणं वयोधामाङगूषाणामवावशन्त वाणीः | वना वसानो वरुणो न सिन्धून वि रत्नधा दयते वार्याणि || शूरग्रामः सर्ववीरः सहावाञ जेता पवस्व सनिता धनानि | तिग्मायुधः कषिप्रधन्वा समत्स्वषाळ्हः साह्वान्प्र्तनासु शत्रून || उरुगव्यूतिरभयानि कर्ण्वन समीचीने आ पवस्वा पुरन्धी | अपः सिषासन्नुषसः सवर्गाः सं चिक्रदो महो अस्मभ्यं वाजान || मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम | मत्सि शर्धो मारुतं मत्सि देवान मत्सि महामिन्द्रमिन्दो मदाय || एवा राजेव करतुमानमेन विश्वा घनिघ्नद दुरिता पवस्व | इन्दो सूक्ताय वचसे वयो धा यूयं पात सवस्तिभिः सदा नः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 90

Text: Rig Veda Book 10 Hymn 90 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात | सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम || पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम | उताम्र्तत्वस्येशानो यदन्नेनातिरोहति || एतावानस्य महिमातो जयायांश्च पूरुषः | पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि || तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः | ततो विष्वं वयक्रामत साशनानशने अभि || तस्माद विराळ अजायत विराजो अधि पूरुषः | स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः || यत पुरुषेण हविषा देवा यज्ञमतन्वत | वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः || तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः | तेन देवा अयजन्त साध्या रषयश्च ये || तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम | पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये || तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे | छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत || तस्मादश्वा अजायन्त ये के चोभयादतः | गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः || यत पुरुषं वयदधुः कतिधा वयकल्पयन | मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते || बराह्मणो....

4 min · TheAum

Rig Veda - Book 01 - Hymn 091

Text: Rig Veda Book 1 Hymn 91 तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम | तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः || तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः | तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः || राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम | शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम || या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु | तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय || तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा | तवं भद्रो असि करतुः || तवं च सोम नो वशो जीवातुं न मरामहे | परियस्तोत्रो वनस्पतिः || तवं सोम महे भगं तवं यून रतायते | दक्षं दधासि जीवसे || तवं नः सोम विश्वतो रक्षा राजन्नघायतः | न रिष्येत्त्वावतः सखा || सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे | ताभिर्नो....

6 min · TheAum

Rig Veda - Book 07 - Hymn 91

Text: Rig Veda Book 7 Hymn 91 कुविदङग नमसा ये वर्धासः पुरा देवा अनवद्यास आसन | ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण || उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः | इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम || पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः | ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः || यावत तरस्तन्वो यावदोजो यावन नरश्चक्षसा दीध्यानाः | शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतम्बर्हिरेदम || नियुवाना नियुत सपार्हवीरा इन्द्रवि -मर्वाक | आू} इदं हि वां परभ्र्तं मध्वो अग्रमध परीणाना विमुमुक्तमस्मे || या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते | आभिर्यातं सुविदत्राभिरर्वाक पातं नराप्रतिभ्र्तस्य मध्वः || अर्वन्तो न शरवसो … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 91

Text: Rig Veda Book 8 Hymn 91 कन्या वारवायती सोममपि सरुताविदत | अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा || असौ य एषि वीरको गर्हं-गर्हं विचाकशद | इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम || आ चन तवा चिकित्सामो.अधि चन तवा नेमसि | शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव || कुविच्छकत कुवित करत कुविन नो वस्यसस करत | कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै || इमानि तरीणि विष्टपा तानीन्द्र वि रोहय | शिरस्ततस्योर्वरामादिदं म उपोदरे || असौ च या न उर्वरादिमां तन्वं मम | अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि || खे रथस्य खे....

3 min · TheAum

Rig Veda - Book 09 - Hymn 91

Text: Rig Veda Book 9 Hymn 91 असर्जि वक्वा रथ्ये यथाजौ धिया मनोता परथमो मनीषी | दश सवसारो अधि सानो अव्ये.अजन्ति वह्निं सदनान्यछ || वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः | पर यो नर्भिरम्र्तो मर्त्येभिर्मर्म्र्जानो.अविभिर्गोभिरद्भिः || वर्षा वर्ष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः | सहस्रं रक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति || रुजा दर्ळ्हा चिद रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान | वर्श्चोपरिष्टात तुजता वधेन ये अन्ति दूरादुपनायमेषाम || स परत्नवन नव्यसे विश्ववार सूक्ताय पथः कर्णुहि पराचः | ये दुःषहासो वनुषा बर्हन्तस्तांस्ते अश्याम पुरुक्र्त पुरुक्षो || एवा पुनानो अपः सवर्गा अस्मभ्यं तोका तनयानि भूरि | शं नः कषेत्रमुरु जयोतींषि सोम जयों नः सूर्यन्द्र्शये रिरीहि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 91

Text: Rig Veda Book 10 Hymn 91 सं जाग्र्वद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदे | विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते || स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव | जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम || सुदक्षो दक्षैः करतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित | वसुर्वसूनां कषयसि तवमेक इद दयावा चयानि पर्थिवी च पुष्यतः || परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः | आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः || तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः | यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये || तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः | तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा || वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे | आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः || मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम | तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत || तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः | यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे || यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति | तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि || इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत | वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत || इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः | भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः || यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः | कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये || अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः | वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम ||...

5 min · TheAum

Rig Veda - Book 01 - Hymn 092

Text: Rig Veda Book 1 Hymn 92 एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे || उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति || युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह || अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम || यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम || एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये ||...

5 min · TheAum

Rig Veda - Book 07 - Hymn 92

Text: Rig Veda Book 7 Hymn 92 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार | उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम || पर सोता जीरो अध्वरेष्वस्थात सोममिन्द्राय वायवे पिबध्यै | पर यद वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः || पर याभिर्यासि दाश्वांसमछा नियुद्भिर्वायविष्टयेदुरोणे | नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः || ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः | घनन्तो वर्त्राणि सूरिभिः षयाम सासह्वांसो युधा नर्भिरमित्रान || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम | वायो अस्मिन सवने मादयस्व यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 92

Text: Rig Veda Book 8 Hymn 92 पान्तमा वो अन्धस इन्द्रमभि पर गायत | विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम || पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम | इन्द्र इति बरवीतन || इन्द्र इन नो महानां दाता वाजानां नर्तुः | महानभिज्ञ्वा यमत || अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः | इन्दोरिन्द्रोयवाशिरः || तं वभि परार्चतेन्द्रं सोमस्य पीतये | तदिद धयस्यवर्धनम || अस्य पीत्वा मदानां देवो देवस्यौजसा | विश्वाभि भुवना भुवत || तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम | आ चयावयस्यूतये || युध्मं सन्तमनर्वाणं सोमपामनपच्युतम | नरमवार्यक्रतुम || शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम | अवा नः पार्ये धने || अतश्चिदिन्द्र ण उपा याहि शतवाजया | इषा सहस्रवाजया || अयाम धीवतो धियो....

6 min · TheAum