Rig Veda - Book 09 - Hymn 76

Text: Rig Veda Book 9 Hymn 76 धर्ता दिवः पवते कर्त्व्यो रसो दक्षो देवानामनुमाद्यो नर्भिः | हरिः सर्जानो अत्यो न सत्वभिर्व्र्था पाजांसि कर्णुते नदीष्वा || शूरो न धत्त आयुधा गभस्त्योः सवः सिषासन रथिरो गविष्टिषु | इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश | पर णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः || विश्वस्य राजा पवते सवर्द्र्श रतस्य धीतिं रषिषाळ अवीवशत | यः सूर्यस्यासिरेण मर्ज्यते पिता मतीनामसमष्टकाव्यः || वर्षेव यूथा परि कोशमर्षस्यपामुपस्थे वर्षभः कनिक्रदत | स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे तवोतयः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 76

Text: Rig Veda Book 10 Hymn 76 आ व रञ्जस ऊर्जां वयुष्टिष्विन्द्रं मरुतो रोदसीनक्तन | उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा || तदु शरेष्ठं सवनं सुनोतनातयो न हस्तयतो अद्रिःसोतरि | विदद धयर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः || तदिद धयस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत | गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः || अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम | आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः || दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः | वायोश्चिद सोमरभस्तरेभ्यो....

3 min · TheAum

Rig Veda - Book 05 - Hymn 77

Text: Rig Veda Book 5 Hymn 77 परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः | परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः || परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम | उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान || हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम | मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा || यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे | स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात || सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 77

Text: Rig Veda Book 7 Hymn 77 उपो रुरुचे युवतिर्न योषा विश्वं जीवं परसुवन्ती चरायै | अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि || विश्वं परतीची सप्रथा उदस्थाद रुशद वासो बिभ्रतीशुक्रमश्वैत | हिरण्यवर्णा सुद्र्शीकसन्द्र्ग गवां मातानेत्र्यह्नामरोचि || देवानां चक्षुः सुभगा वहन्ती शवेतं नयन्ती सुद्र्शीकमश्वम | उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु परभूता || अन्तिवामा दूरे अमित्रमुछोर्वीं गव्यूतिमभयं कर्धी नः | यावय दवेष आ भरा वसूनि चोदय राधो गर्णते मघोनि || अस्मे शरेष्ठेभिर्भानुभिर्वि भाह्युषो देवि परतिरन्ती न आयुः | इषं च नो दधती विश्ववारे गोमदश्वावद रथवच्च राधः || यां तवा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः | सास्मासु धा रयिं रष्वं बर्हन्तं यूयं पात ....

2 min · TheAum

Rig Veda - Book 08 - Hymn 77

Text: Rig Veda Book 8 Hymn 77 जज्ञानो नु शतक्रतुर्वि पर्छदिति मातरम | क उग्राः के ह शर्ण्विरे || आदीं शवस्यब्रवीदौर्णवाभमहीशुवम | ते पुत्र सन्तु निष्टुरः || समित तान वर्त्रहाखिदत खे अरानिव खेदया | परव्र्द्धोदस्युहाभवत || एकया परतिधापिबत साकं सरांसि तरिंशतम | इन्द्रः सोमस्य काणुका || अभि गन्धर्वमत्र्णदबुध्नेषु रजस्स्वा | इन्द्रो बरह्मभ्य इद वर्धे || निराविध्यद गिरिभ्य आ धारयत पक्वमोदनम | इन्द्रो बुन्दं सवाततम || शतब्रध्न इषुस्तव सहस्रपर्ण एक इत | यमिन्द्र चक्र्षे युजम || तेन सतोत्र्भ्य आ भर नर्भ्यो नारिभ्यो अत्तवे | सद्यो जातर्भुष्ठिर || एता चयौत्नानि ते कर्ता वर्षिष्ठानि परीणसा | हर्दा वीड्वधारयः || विश्वेत ता विष्णुराभरदुरुक्रमस्त्वेषितः | शतं महिषान कषीरपाकमोदनं वराहमिन्द्र एमुषम || तुविक्षं ते सुक्र्तं सूमयं धनुः साधुर्बुन्दो हिरण्ययः | उभा ते बाहू रण्या सुसंस्क्र्त रदूपे चिद रदूव्र्धा ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 77

Text: Rig Veda Book 9 Hymn 77 एष पर कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः | अभीं रतस्य सुदुघा घर्तश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः || स पूर्व्यः पवते यं दिवस परि शयेनो मथायदिषितस्तिरो रजः | स मध्व आ युवते वेविजान इत कर्शानोरस्तुर्मनसाह बिभ्युषा || ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते | ईक्षेण्यासो अह्यो न चारवो बरह्म-बरह्म ये जुजुषुर्हविर हविः || अयं नो विद्वान वनवद वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः | इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति वरजम || चक्रिर्दिवः पवते कर्त्व्यो रसो महानदब्धो वरुणो हुरुग्यते | असावि मित्रो वर्जनेषु यज्ञियो....

2 min · TheAum

Rig Veda - Book 10 - Hymn 77

Text: Rig Veda Book 10 Hymn 77 अभ्रप्रुषो न वाचा परुषा वसु हविष्मन्तो न यज्ञाविजानुषः | सुमारुतं न बरह्माणमर्हसे गणमस्तोष्येषां न शोभसे || शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः | दिवस पुत्रास एता न येतिर आदित्यासस्ते अक्रन वाव्र्धुः || पर ये दिवः पर्थिव्य न बर्हणा तमना रिरिच्रे अभ्रान्न सूर्यः | पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः || युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति | विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत || यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु | शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः || पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः | विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत || य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत | रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु || ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः | ते नो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 078

Text: Rig Veda Book 1 Hymn 78 अभि तवा गोतमा गिरा जातवेदो विचर्षणे | दयुम्नैरभि पर णोनुमः || तमु तवा गोतमो गिरा रायस्कामो दुवस्यति | दयुम्नैर… || तमु तवा वाजसातममङगिरस्वद धवामहे | दयुम्नैर… || तमु तवा वर्त्रहन्तमं यो दस्यून्रवधूनुषे | दयुम्नैर.. . || अवोचाम रहूगणा अग्नये मधुमद वचः | दयुम्नैर… || abhi tvā ghotamā ghirā jātavedo vicarṣaṇe | dyumnairabhi pra ṇonumaḥ || tamu tvā ghotamo ghirā rāyaskāmo duvasyati | dyumnair… || tamu tvā vājasātamamaṅghirasvad dhavāmahe | dyumnair… || tamu tvā vṛtrahantamaṃ yo dasyūnravadhūnuṣe | dyumnair....

1 min · TheAum

Rig Veda - Book 05 - Hymn 78

Text: Rig Veda Book 5 Hymn 78 अश्विनाव एह गछतं नासत्या मा वि वेनतम | हंसाव इव पततम आ सुतां उप || अश्विना हरिणाव इव गौराव इवानु यवसम | हंसाव इव पततम आ सुतां उप || अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये | हंसाव इव पततम आ सुतां उप || अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा | शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन || वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव | शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम || भीताय नाधमानाय रषये सप्तवध्रये | मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः || यथा वातः पुष्करिणीं समिङगयति सर्वतः | एवा ते गर्भ एजतु निरैतु दशमास्यः || यथा वातो यथा वनं यथा समुद्र एजति | एवा तवं दशमास्य सहावेहि जरायुणा || दश मासाञ छशयानः कुमारो अधि मातरि | निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 78

Text: Rig Veda Book 7 Hymn 78 परति केतवः परथमा अद्र्श्रन्नूर्ध्वा अस्या अञ्जयो वि शरयन्ते | उषो अर्वाचा बर्हता रथेन जयोतिष्मता वाममस्मभ्यं वक्षि || परति षीमग्निर्जरते समिद्धः परति विप्रासो मतिभिर्ग्र्णन्तः | उषा याति जयोतिषा बाधमाना विश्वा तमांसि दुरिताप देवी || एता उ तयाः परत्यद्र्श्रन पुरस्ताज्ज्योतिर्यछन्तीरुषसोविभातीः | अजीजनन सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम || अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम | आस्थाद रथं सवधया युज्यमानमा यमश्वासः सुयुजो वहन्ति || परति तवाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च | तिल्विलायध्वमुषसो विभातीर्यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 78

Text: Rig Veda Book 8 Hymn 78 पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर | शता च शूर गोनाम || आ नो भर वयञ्जनं गामश्वमभ्यञ्जनम | सचा मनाहिरण्यया || उत नः कर्णशोभना पुरूणि धर्ष्णवा भर | तवं हिश्र्ण्विषे वसो || नकीं वर्धीक इन्द्र ते न सुषा न सुदा उत | नान्यस्त्वच्छूर वाघतः || नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे | विश्वं शर्णोति पश्यति || स मन्युं मर्त्यानामदब्धो नि चिकीषते | पुरा निदश्चिकीषते || करत्व इत पूर्णमुदरं तुरस्यास्ति विधतः | वर्त्रघ्नःसोमपाव्नः || तवे वसूनि संगता विश्वा च सोम सौभगा | सुदात्वपरिह्व्र्ता || तवामिद यवयुर्मम कामो गव्युर्हिरण्ययुः | तवामश्वयुरेषते || तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे | दिनस्य वा मघवन सम्भ्र्तस्य वा पूर्धि यवस्य काशिना ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 78

Text: Rig Veda Book 9 Hymn 78 पर राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति | गर्भ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्क्र्तम || इन्द्राय सोम परि षिच्यसे नर्भिर्न्र्चक्षा ऊर्मिः कविरज्यसे वने | पूर्वीर्हि ते सरुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः || समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन | ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम || गोजिन नः सोमो रथजिद धिरण्यजित सवर्जिदब्जित पवते सहस्रजित | यं देवासश्चक्रिरे पीतये मदं सवादिष्ठं दरप्समरुणं मयोभुवम || एतानि सोम पवमानो अस्मयुः सत्यानि कर्ण्वन दरविणान्यर्षसि | जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस कर्धि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 78

Text: Rig Veda Book 10 Hymn 78 विप्रासो न मन्मभिः सवाध्यो देवाव्यो न यज्ञैःस्वप्नसः | राजानो न चित्राः सुसन्द्र्शः कषितीनां नमर्या अरेपसः || अग्निर्न ये भाजसा रुक्मवक्षसो वातासो न सवयुजःसद्यूतयः | परज्ञातारो न जयेष्ठाः सुनीतयःसुशर्माणो न सोमा रतं यते || वातासो न ये धुनयो जिगत्नवो.अग्नीनां न जिह्वाविरोकिणः | वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणांन शंसाः सुरातयः || रथानां न ये.अराः सनाभयो जिगीवांसो न शूराभिद्यवः | वरेयवो न मर्या घर्तप्रुषो.अभिस्वर्तारोर्कं न सुष्टुभः || अश्वासो न ये जयेष्ठास आशवो दिधिषवो न रथ्यःसुदानवः | आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाङगिरसो न सामभिः || गरावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहा | शिशूला न करीळयः सुमातरो महाग्रामो नयामन्नुत तविषा || उषसां न केतवो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 079

Text: Rig Veda Book 1 Hymn 79 हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || अग्ने वाजस्य गोमत ईशानः सहसो यहो | अस्मे धेहि जातवेदो महि शरवः || स इधनो वसुष कविरग्निरीळेन्यो गिरा | रेवदस्मभ्यम्पुर्वणीक दीदिहि || कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | स तिग्मजम्भ रक्षसो दह परति || अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | विश्वासु धीषु वन्द्य || आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | विश्वासु पर्त्सुदुष्टरम || आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | मार्डीकं धेहि जीवसे || पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | भरस्व सुम्नयुर्गिरः || यो नो अग्ने....

3 min · TheAum

Rig Veda - Book 05 - Hymn 79

Text: Rig Veda Book 5 Hymn 79 महे नो अद्य बोधयोषो राये दिवित्मती | यथा चिन नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || या सुनीथे शौचद्रथे वय औछो दुहितर दिवः | सा वय उछ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || सा नो अद्याभरद्वसुर वय उछा दुहितर दिवः | यो वय औछः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || अभि ये तवा विभावरि सतोमैर गर्णन्ति वह्नयः | मघैर मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्ते || यच चिद धि ते गणा इमे छदयन्ति मघत्तये | परि चिद वष्टयो दधुर ददतो राधो अह्रयं सुजाते अश्वसून्र्ते || ऐषु धा वीरवद यश उषो मघोनि सूरिषु | ये नो राधांस्य अह्रया मघवानो अरासत सुजाते अश्वसून्र्ते || तेभ्यो दयुम्नम बर्हद यश उषो मघोन्य आ वह | ये नो राधांस्य अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्ते || उत नो गोमतीर इष आ वहा दुहितर दिवः | साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिः सुजाते अश्वसून्र्ते || वय उछा दुहितर दिवो मा चिरं तनुथा अपः | नेत तवा सतेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्ते || एतावद वेद उषस तवम भूयो वा दातुम अर्हसि | या सतोत्र्भ्यो विभावर्य उछन्ती न परमीयसे सुजाते अश्वसून्र्ते ||...

4 min · TheAum