Rig Veda - Book 09 - Hymn 76
Text: Rig Veda Book 9 Hymn 76 धर्ता दिवः पवते कर्त्व्यो रसो दक्षो देवानामनुमाद्यो नर्भिः | हरिः सर्जानो अत्यो न सत्वभिर्व्र्था पाजांसि कर्णुते नदीष्वा || शूरो न धत्त आयुधा गभस्त्योः सवः सिषासन रथिरो गविष्टिषु | इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश | पर णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः || विश्वस्य राजा पवते सवर्द्र्श रतस्य धीतिं रषिषाळ अवीवशत | यः सूर्यस्यासिरेण मर्ज्यते पिता मतीनामसमष्टकाव्यः || वर्षेव यूथा परि कोशमर्षस्यपामुपस्थे वर्षभः कनिक्रदत | स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे तवोतयः ||...