Rig Veda - Book 06 - Hymn 60

Text: Rig Veda Book 6 Hymn 60 शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात | इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता || ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः | दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान || आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक | युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः || ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम | इन्द्राग्नी नमर्धतः || उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे | ता नो मर्ळात ईद्र्शे || हतो वर्त्राण्यार्या हतो दासानि सत्पती | हतो विश्वा अप दविषः || इन्द्राग्नी युवामिमे....

4 min · TheAum

Rig Veda - Book 07 - Hymn 60

Text: Rig Veda Book 7 Hymn 60 यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम | वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः || एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन | विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन || अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः | धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे || उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः | यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः || इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति | इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः || इमे मित्रो वरुणो दूळभासो....

4 min · TheAum

Rig Veda - Book 08 - Hymn 60

Text: Rig Veda Book 8 Hymn 60 अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे | आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे || अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे | ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम || अग्ने कविर्वेधा असि होता पावक यक्ष्यः | मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः || अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये | अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः || तवमित सप्रथा अस्यग्ने तरातरतस कविः | तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि | देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः || यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि | एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति || मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः | अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः || पाहि नो अग्न एकया पाह्युत दवितीयया | पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो || पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 60

Text: Rig Veda Book 9 Hymn 60 पर गायत्रेण गायत पवमानं विचर्षणिम | इन्दुं सहस्रचक्षसम || तं तवा सहस्रचक्षसमथो सहस्रभर्णसम | अति वारमपाविषुः || अति वारान पवमानो असिष्यदत कलशानभि धावति | इन्द्रस्य हार्द्याविशन || इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे | परजावद रेता भर || pra ghāyatreṇa ghāyata pavamānaṃ vicarṣaṇim | induṃ sahasracakṣasam || taṃ tvā sahasracakṣasamatho sahasrabharṇasam | ati vāramapāviṣuḥ || ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati | indrasya hārdyāviśan || indrasya soma rādhase śaṃ pavasva vicarṣaṇe | prajāvad retaā bhara ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 60

Text: Rig Veda Book 10 Hymn 60 आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम | अगन्मबिभ्रतो नमः || असमातिं नितोशनं तवेषं निययिनं रथम | भजेरथस्य सत्पतिम || यो जनान महिषानिवातितस्थौ पवीरवान | उतापवीरवान्युधा || यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते | दिवीवपञ्च कर्ष्टयः || इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय | दिवीवसूर्यं दर्शे || अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता | पणीन नयक्रमीरभि विश्वान राजन्नराधसः || अयं मातायं पितायं जीवातुरागमत | इदं तवप्रसर्पणं सुबन्धवेहि निरिहि || यथा युगं वरत्रया नह्यन्ति धरुणाय कम | एवादाधार ते मनो जीवातवे न मर्त्यवे....

3 min · TheAum

Rig Veda - Book 01 - Hymn 075

Text: Rig Veda Book 1 Hymn 75 जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम | हव्या जुह्वानासनि || अथा ते अङगिरस्तमाग्ने वेधस्तम परियम | वोचेम बरह्म सानसि || कस्ते जामिर्जनानामग्ने को दाश्वध्वरः | को ह कस्मिन्नसि शरितः || तवं जामिर्जनानामग्ने मित्रो असि परियः | सखा सखिभ्य ईड्यः || यजा नो मित्रावरुणा यजा देवान रतं बर्हत | अग्ने यक्षिस्वं दमम || juṣasva saprathastamaṃ vaco devapsarastamam | havyā juhvānaāsani || athā te aṅghirastamāghne vedhastama priyam | vocema brahma sānasi || kaste jāmirjanānāmaghne ko dāśvadhvaraḥ | ko ha kasminnasi śritaḥ || tvaṃ jāmirjanānāmaghne mitro asi priyaḥ | sakhā sakhibhya īḍyaḥ || yajā no mitrāvaruṇā yajā devān ṛtaṃ bṛhat | aghne yakṣisvaṃ damam ||...

1 min · TheAum

Rig Veda - Book 03 - Hymn 61

Text: Rig Veda Book 3 Hymn 61 उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि | पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे || उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती | आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये || उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः | समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व || अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी | सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः || अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम | ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क || रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात | आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः || रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश | मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 61

Text: Rig Veda Book 5 Hymn 61 के षठा नरः शरेष्ठतमा य एक-एक आयय | परमस्याः परावतः || कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय | पर्ष्ठे सदो नसोर यमः || जघने चोद एषां वि सक्थानि नरो यमुः | पुत्रक्र्थे न जनयः || परा वीरास एतन मर्यासो भद्रजानयः | अग्नितपो यथासथ || सनत साश्व्यम पशुम उत गव्यं शतावयम | शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत || उत तवा सत्री शशीयसी पुंसो भवति वस्यसी | अदेवत्राद अराधसः || वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम | देवत्रा कर्णुते मनः || उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः | स वैरदेय इत समः || उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम | वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे || यो मे धेनूनां शतं वैददश्विर यथा ददत | तरन्त इव मंहना || य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु | अत्र शरवांसि दधिरे || येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ | दिवि रुक्म इवोपरि || युवा स मारुतो गणस तवेषरथो अनेद्यः | शुभंयावाप्रतिष्कुतः || को वेद नूनम एषां यत्रा मदन्ति धूतयः | रतजाता अरेपसः || यूयम मर्तं विपन्यवः परणेतार इत्था धिया | शरोतारो यामहूतिषु || ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः | आ यज्ञियासो वव्र्त्तन || एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह | गिरो देवि रथीर इव || उत मे वोचताद इति सुतसोमे रथवीतौ | न कामो अप वेति मे || एष कषेति रथवीतिर मघवा गोमतीर अनु | पर्वतेष्व अपश्रितः ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 61

Text: Rig Veda Book 6 Hymn 61 इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे | या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति || इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः | पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः || सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः | उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति || पर णो देवी सरस्वती वाजेभिर्वाजिनीवती | धीनामवित्र्यवतु || यस्त्वा देवि सरस्वत्युपब्रूते धने हिते | इन्द्रं न वर्त्रतूर्ये || तवं देवि सरस्वत्यवा वाजेषु वाजिनि | रदा पूषेव नःसनिम || उत सया नः सरस्वती घोरा हिरण्यवर्तनिः | वर्त्रघ्नी वष्टि सुष्टुतिम || यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः | अमश्चरति रोरुवत || सा नो विश्वा अति दविषः सवसॄरन्या रतावरी | अतन्नहेव सूर्यः || उत नः परिया परियासु सप्तस्वसा सुजुष्टा | सरस्वती सतोम्या भूत || आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम | सरस्वती निदस पातु || तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती | वाजे-वाजे हव्या भूत || पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा | रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती || सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक | जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 61

Text: Rig Veda Book 7 Hymn 61 उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान | अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत || पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति | यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे || परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू | सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा || शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा | अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते || अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम | दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन || समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः | पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि || इयं देव पुरोहितिर… ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 61

Text: Rig Veda Book 8 Hymn 61 उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः | सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत || तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः | उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः || आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः | विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम || अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः | सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः || शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः | भगंन हि तवा यशसं वसुविदमनु शूर चरामसि || पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः | नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर || तवं हयेहि चेरवे विदा भगं वसुत्तये | उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये || तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे | आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 61

Text: Rig Veda Book 9 Hymn 61 अया वीती परि सरव यस्त इन्दो मदेष्वा | अवाहन नवतीर्नव || पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम | अध तयं तुर्वशं यदुम || परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत | कषरा सहस्रिणीरिषः || पवमानस्य ते वयं पवित्रमभ्युन्दतः | सखित्वमा वर्णीमहे || ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया | तेभिर्नः सोम मर्ळय || स नः पुनान आ भर रयिं वीरवतीमिषम | ईशानःसोम विश्वतः || एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम | समादित्येभिरख्यत || समिन्द्रेणोत वायुना सुत एति पवित्र आ | सं सूर्यस्यरश्मिभिः || स नो भगाय वायवे पूष्णे पवस्व मधुमान | चारुर्मित्रे वरुणे च || उच्चा ते जातमन्धसो दिवि षद भूम्या ददे | उग्रं शर्म महि शरवः || एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम | सिषासन्तो वनामहे || स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः | वरिवोवित परिस्रव || उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम | इन्दुं देवा अयासिषुः || तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव | य इन्द्रस्य हर्दंसनिः || अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम | वर्धा समुद्रमुक्थ्यम || पवमानो अजीजनद दिवश्चित्रं न तन्यतुम | जयोतिर्वैश्वानरं बर्हत || पवमानस्य ते रसो मदो राजन्नदुछुनः | वि वारमव्यमर्षति || पवमान रसस्तव दक्षो वि राजति दयुमान | जयोतिर्विश्वं सवर्द्र्शे || यस्ते मदो वरेण्यस्तेना पवस्वान्धसा | देवावीरघशंसहा || जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे | गोषा उ अश्वसा असि || सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः | सीदञ्छ्येनो न योनिमा || स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे | वव्रिवांसं महीरपः || सुवीरासो वयं धना जयेम सोम मीढ्वः | पुनानो वर्धनो गिरः || तवोतासस्तवावसा सयाम वन्वन्त आमुरः | सोम वरतेषुजाग्र्हि || अपघ्नन पवते मर्धो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 61

Text: Rig Veda Book 10 Hymn 61 इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ | कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन || स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम | तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत || मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता | आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ || कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम | वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू || परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत | पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा || मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम | मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ || पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत | सवाध्यो....

8 min · TheAum

Rig Veda - Book 01 - Hymn 076

Text: Rig Veda Book 1 Hymn 76 का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 62

Text: Rig Veda Book 3 Hymn 62 इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन | कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः || अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति | सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे || अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः | अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः || बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य | रास्व रत्नानि दाशुषे || शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत | अनाम्योज आचके || वर्षभं चर्षणीनां विश्वरूपमदाभ्यम | बर्हस्पतिंवरेण्यम || इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी | अस्माभिस्तुभ्यं शस्यते || तां जुषस्व गिरं मम वाजयन्तीमवा धियम | वधूयुरिव योषणाम || यो विश्वाभि विपश्यति भुवना सं च पश्यति | स नः पूषाविता भुवत || तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि | धियो यो नः परचोदयात || देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या | भगस्य रातिमीमहे || देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः | नमस्यन्ति धियेषिताः || सोमो जिगाति गातुविद देवानामेति निष्क्र्तम | रतस्य योनिमासदम || सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे | अनमीवा इषस करत || अस्माकमायुर्वर्धयन्नभिमातीः सहमानः | सोमः सधस्थमासदत || आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम | मध्वा रजांसि सुक्रतू || उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः | दराघिष्ठाभिः शुचिव्रता || गर्णाना जमदग्निना योनाव रतस्य सीदतम | पातं सोमं रताव्र्धा ||...

4 min · TheAum