Rig Veda - Book 03 - Hymn 57
Text: Rig Veda Book 3 Hymn 57 पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम | सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः || इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे | विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम || या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन | अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि || अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा | इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः || या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची | तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि || या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा | तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम ||...