Rig Veda - Book 03 - Hymn 57

Text: Rig Veda Book 3 Hymn 57 पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम | सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः || इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे | विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम || या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन | अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि || अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा | इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः || या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची | तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि || या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा | तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 57

Text: Rig Veda Book 4 Hymn 57 कषेत्रस्य पतिना वयं हितेनेव जयामसि | गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे || कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व | मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु || मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम | कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम || शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम | शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय || शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः | तेनेमाम उप सिञ्चतम || अर्वाची सुभगे भव सीते वन्दामहे तवा | यथा नः सुभगाससि यथा नः सुफलाससि || इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु | सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम || शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः | शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 57

Text: Rig Veda Book 5 Hymn 57 आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन | इयं वो अस्मत परति हर्यते मतिस तर्ष्णजे न दिव उत्सा उदन्यवे || वाशीमन्त रष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङगिणः | सवश्वा सथ सुरथाः पर्श्निमातरः सवायुधा मरुतो याथना शुभम || धूनुथ दयाम पर्वतान दाशुषे वसु नि वो वना जिहते यामनो भिया | कोपयथ पर्थिवीम पर्श्निमातरः शुभे यद उग्राः पर्षतीर अयुग्ध्वम || वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसद्र्शः सुपेशसः | पिशङगाश्वा अरुणाश्वा अरेपसः परत्वक्षसो महिना दयौर इवोरवः || पुरुद्रप्सा अञ्जिमन्तः सुदानवस तवेषसंद्र्शो अनवभ्रराधसः | सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अम्र्तं नाम भेजिरे || रष्टयो वो मरुतो अंसयोर अधि सह ओजो बाह्वोर वो बलं हितम | नर्म्णा शीर्षस्व आयुधा रथेषु वो विश्वा वः शरीर अधि तनूषु पिपिशे || गोमद अश्वावद रथवत सुवीरं चन्द्रवद राधो मरुतो ददा नः | परशस्तिं नः कर्णुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य || हये नरो मरुतो मर्ळता नस तुवीमघासो अम्र्ता रतज्ञाः | सत्यश्रुतः कवयो युवानो बर्हद्गिरयो बर्हद उक्षमाणाः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 57

Text: Rig Veda Book 6 Hymn 57 इन्द्रा नु पूषणा वयं सख्याय सवस्तये | हुवेम वाजसातये || सोममन्य उपासदत पातवे चम्वोः सुतम | करम्भमन्य इछति || अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भ्र्ता | ताभ्यां वर्त्राणि जिघ्नते || यदिन्द्रो अनयद रितो महीरपो वर्षन्तमः | तत्र पूषाभवत सचा || तां पूष्णः सुमतिं वयं वर्क्षस्य पर वयामिव | इन्द्रस्य चा रभामहे || उत पूषणं युवामहे.अभीशून्रिव सारथिः | मह्या इन्द्रं सवस्तये || indrā nu pūṣaṇā vayaṃ sakhyāya svastaye | huvema vājasātaye || somamanya upāsadat pātave camvoḥ sutam | karambhamanya ichati || ajā anyasya vahnayo harī anyasya sambhṛtā | tābhyāṃ vṛtrāṇi jighnate || yadindro anayad rito mahīrapo vṛṣantamaḥ | tatra pūṣābhavat sacā || tāṃ pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayāmiva | indrasya cā rabhāmahe || ut pūṣaṇaṃ yuvāmahe....

2 min · TheAum

Rig Veda - Book 07 - Hymn 57

Text: Rig Veda Book 7 Hymn 57 मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति | ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः || निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म | अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः || नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः | आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम || रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम | मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा || कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः | पर णो....

3 min · TheAum

Rig Veda - Book 08 - Hymn 57

Text: Rig Veda Book 8 Hymn 57 युवं देवा करतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा | आगछतं नासत्या शचीभिरिदं तर्तीयं सवनं पिबाथः || युवां देवास्त्रय एकादशासः सत्याः सत्यस्य दद्र्शे पुरस्तात | अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी || पनाय्यं तदश्विना कर्तं वां वर्षभो दिवो रजसः पर्थिव्याः | सहस्रं शंसा उत ये गविष्टौ सर्वानित तानुप याता पिबध्यै || अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम | पिबतं सोमं मधुमन्तमस्मे पर दाश्वांसमवतं शचीभिः ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 57

Text: Rig Veda Book 9 Hymn 57 पर ते धारा असश्चतो दिवो न यन्ति वर्ष्टयः | अछा वाजं सहस्रिणम || अभि परियाणि काव्या विश्वा चक्षाणो अर्षति | हरिस्तुञ्जान आयुधा || स मर्म्र्जान आयुभिरिभो राजेव सुव्रतः | शयेनो न वंसु षीदति || स नो विश्वा दिवो वसूतो पर्थिव्या अधि | पुनान इन्दवाभर || pra te dhārā asaścato divo na yanti vṛṣṭayaḥ | achā vājaṃ sahasriṇam || abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati | haristuñjāna āyudhā || sa marmṛjāna āyubhiribho rājeva suvrataḥ | śyeno na vaṃsu ṣīdati || sa no viśvā divo vasūto pṛthivyā adhi | punāna indavābhara ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 57

Text: Rig Veda Book 10 Hymn 57 मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मान्त सथुर्नो अरातयः || यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः | तमाहुतं नशीमहि || मनो नवा हुवामहे नाराशंसेन सोमेन | पितॄणां चमन्मभिः || आ त एतु मनः पुनः करत्वे दक्षाय जीवसे | जयोक चसूर्यं दर्शे || पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं वरातंसचेमहि || वयं सोम वरते तव मनस्तनूषु बिभ्रतः | परजावन्तः सचेमहि || mā pra ghāma patho vayaṃ mā yajñādindra sominaḥ | mānta sthurno arātayaḥ || yo yajñasya prasādhanastanturdeveṣvātataḥ | tamāhutaṃ naśīmahi || mano nvā huvāmahe nārāśaṃsena somena | pitṝṇāṃ camanmabhiḥ || ā ta etu manaḥ punaḥ kratve dakṣāya jīvase | jyok casūryaṃ dṛśe || punarnaḥ pitaro mano dadātu daivyo janaḥ | jīvaṃ vrātaṃsacemahi || vayaṃ soma vrate tava manastanūṣu bibhrataḥ | prajāvantaḥ sacemahi ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 058

Text: Rig Veda Book 1 Hymn 58 नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः | वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति || आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति | अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत || कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः | रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति || वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः | तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर || तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः | अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः || दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः | होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने || होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु | अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम || अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ | अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः || भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म | उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ||...

4 min · TheAum

Rig Veda - Book 01 - Hymn 072

Text: Rig Veda Book 1 Hymn 72 नि काव्या वेधसः शश्वतस कर्हस्ते दधानो नर्या पुरूणि | अग्निर्भुवद रयिपती रयीणां सत्रा चक्राणो अम्र्तानि विश्वा || अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अम्र्ता अमूराः | शरमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः || तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घर्तेन शुचयः सपर्यान | नामानि चिद दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः || आ रोदसी बर्हती वेविदानाः पर रुद्रिया जभ्रिरे यज्ञियासः | विदन मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम || संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन | रिरिक्वांसस्तन्वः कर्ण्वत सवाः सखा सख्युर्निमिषिरक्षमाणाः || तरिः सप्त यद गुह्यानि तवे इत पदाविदन निहिता यज्ञियासः | तेभी रक्षन्ते अम्र्तं सजोषाः पशूञ्च सथातॄञ्चरथं च पाहि || विद्वानग्ने वयुनानि कषितीनां वयानुषक छुरुधो जीवसेधाः | अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट || सवाध्यो दिव आ सप्त यह्वी रायो दुरो वय रतज्ञा अजानन | विदद गव्यं सरमा दर्ळ्हमूर्वं येना नु कं मानुषीभोजते विट || आ ये विश्वा सवपत्यानि तस्थुः कर्ण्वानासो अम्र्तत्वाय गातुम | मह्ना महद्भिः पर्थिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः || अधि सरियं नि दधुश्चारुमस्मिन दिवो यदक्षी अम्र्ता अक्र्ण्वन | अध कषरन्ति सिन्धवो न सर्ष्टाः पर नी चीरग्नेरुषीरजानन ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 58

Text: Rig Veda Book 3 Hymn 58 धेनुः परत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः | आ दयोतनिं वहति शुभ्रयामोषस सतोमो अश्विनावजीगः || सुयुग वहन्ति परति वां रतेनोर्ध्वा भवन्ति पितरेव मेधाः | जरेथामस्मद वि पणेर्महीषां युवोरवश्चक्र्मा यातमर्वाक || सुयुग्भिरश्वैः सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः | किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः || आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते | इमा हि वां गोर्जीका मधूनि पर मित्रासो न ददुरुस्रो अग्रे || तिरः पुरू चिदश्विना रजांस्याङगूषो वां मघवाना जनेषु | एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम || पुराणमोकः सख्यं शिवं वां युवोर्नरा दरविणं जह्नाव्याम | पुनः कर्ण्वानाः सख्या शिवानि मध्वा मदेमसह नू समानाः || अश्विना वायुना युवं सुदक्षा नियुद्भिष च सजोषसा युवाना | नासत्या तिरोह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू || अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अम्र्ध्राः | रथो ह वां रतजा अद्रिजूतः परि दयावाप्र्थिवी याति सद्यः || अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे | रथो ह वां भूरि वर्पः करिक्रत सुतावतो निष्क्र्तमागमिष्ठः ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 58

Text: Rig Veda Book 4 Hymn 58 समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट | घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः || वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः | उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत || चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य | तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश || तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन | इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः || एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे | घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम || सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः | एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः || सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः | घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः || अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम | घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः || कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि | यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते || अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त | इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते || धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य अन्तर आयुषि | अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 58

Text: Rig Veda Book 5 Hymn 58 तम उ नूनं तविषीमन्तम एषां सतुषे गणम मारुतं नव्यसीनाम | य आश्वश्वा अमवद वहन्त उतेशिरे अम्र्तस्य सवराजः || तवेषं गणं तवसं खादिहस्तं धुनिव्रतम मायिनं दातिवारम | मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन || आ वो यन्तूदवाहासो अद्य वर्ष्टिं ये विश्वे मरुतो जुनन्ति | अयं यो अग्निर मरुतः समिद्ध एतं जुषध्वं कवयो युवानः || यूयं राजानम इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः | युष्मद एति मुष्टिहा बाहुजूतो युष्मद सदश्वो मरुतः सुवीरः || अरा इवेद अचरमा अहेव पर-पर जायन्ते अकवा महोभिः | पर्श्नेः पुत्रा उपमासो रभिष्ठाः सवया मत्या मरुतः सम मिमिक्षुः || यत परायासिष्ट पर्षतीभिर अश्वैर वीळुपविभिर मरुतो रथेभिः | कषोदन्त आपो रिणते वनान्य अवोस्रियो वर्षभः करन्दतु दयौः || परथिष्ट यामन पर्थिवी चिद एषाम भर्तेव गर्भं सवम इच छवो धुः | वातान हय अश्वान धुर्य रयुयुज्रे वर्षं सवेदं चक्रिरे रुद्रियासः || हये नरो मरुतो मर्ळता नस तुवीमघासो अम्र्ता रतज्ञाः | सत्यश्रुतः कवयो युवानो बर्हद्गिरयो बर्हद उक्षमाणाः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 58

Text: Rig Veda Book 6 Hymn 58 शुक्रं ते अन्यद यजतं ते अन्यद विषुरूपे अहनी दयौरिवासि | विश्वा हि माया अवसि सवधावो भद्रा ते पूषन्निहरातिरस्तु || अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः | अष्ट्रां पूषा शिथिरामुद्वरीव्र्जत संचक्षाणोभुवना देव ईयते || यास्ते पूषन नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति | ताभिर्यासि दूत्यां सूर्यस्य कामेन कर्त शरव इछमानः || पूषा सुबन्धुर्दिव आ पर्थिव्या इळस पतिर्मघवा दस्मवर्चाः | यं देवासो अददुः सूर्यायै कामेन कर्तं तवसं सवञ्चम ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 58

Text: Rig Veda Book 7 Hymn 58 पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान | उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात || जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः | पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क || बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः | गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत || युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री | युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम || ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः | यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम || परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त | आराच्चिद दवेषो वर्षणो युयोत यूयं पात … ||...

2 min · TheAum