Rig Veda - Book 06 - Hymn 55

Text: Rig Veda Book 6 Hymn 55 एहि वां विमुचो नपादाघ्र्णे सं सचावहै | रथीरतस्य नो भव || रथीतमं कपर्दिनमीशानं राधसो महः | रायः सखायमीमहे || रायो धारास्याघ्र्णे वसो राशिरजाश्व | धीवतो-धीवतः सखा || पूषणं नवजाश्वमुप सतोषाम वाजिनम | सवसुर्यो जार उच्यते || मातुर्दिधिषुमब्रवं सवसुर्जारः शर्णोतु नः | भरातेन्द्रस्य सखा मम || आजासः पूषणं रथे निश्र्म्भास्ते जनश्रियम | देवं वहन्तु बिभ्रतः || ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai | rathīrtasya no bhava || rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ | rāyaḥ sakhāyamīmahe || rāyo dhārāsyāghṛṇe vaso rāśirajāśva | dhīvato-dhīvataḥ sakhā || pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam | svasuryo jāra ucyate || māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ | bhrātendrasya sakhā mama || ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam | devaṃ vahantu bibhrataḥ ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 55

Text: Rig Veda Book 7 Hymn 55 अमीवहा वास्तोष पते विश्वा रूपाण्याविशन | सखा सुशेव एधि नः || यदर्जुन सारमेय दतः पिशङग यछसे | वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप || सतेनं राय सारमेय तस्करं वा पुनःसर | सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप || तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः | सतोतॄनिन्द्रस्य … || सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः | ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः || य आस्ते यश्च चरति यश्च पश्यति नो जनः | तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा || सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत | तेना सहस्येना वयं नि जनान सवापयामसि || परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः | सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 55

Text: Rig Veda Book 8 Hymn 55 भूरीदिन्द्रस्य वीर्यं वयख्यमभ्यायति | राधस्ते दस्यवे वर्क || शतं शवेतास उक्षणो दिवि तारो न रोचन्ते | मह्ना दिवं न तस्तभुः || शतं वेणूञ्छतं शुनः शतं चर्माणि मलातानि | शतं मे बल्बजस्तुका अरुषीणां चतुःशतम || सुदेवाः सथ काण्वायना वयो-वयो विचरन्तः | अश्वासो नचङकरमत || आदित साप्तस्य चर्किरन्नानूनस्य महि शरवः | शयावीरतिध्वसन पथश्चक्षुषा चन संनशे || bhūrīdindrasya vīryaṃ vyakhyamabhyāyati | rādhaste dasyave vṛka || śataṃ śvetāsa ukṣaṇo divi tāro na rocante | mahnā divaṃ na tastabhuḥ || śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni | śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam || sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ | aśvāso nacaṅkramata || ādit sāptasya carkirannānūnasya mahi śravaḥ | śyāvīratidhvasan pathaścakṣuṣā cana saṃnaśe ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 55

Text: Rig Veda Book 9 Hymn 55 यवं-यवं नो अन्धसा पुष्टम-पुष्टं परि सरव | सोम विश्वा च सौभगा || ईन्दो यथा तव सतवो यथा ते जातमन्धसः | नि बर्हिषि परिये सदः || उत नो गोविदश्ववित पवस्व सोमान्धसा | मक्षूतमेभिरहभिः || यो जिनाति न जीयते हन्ति शत्रुमभीत्य | स पवस्व सहस्रजित || yavaṃ-yavaṃ no andhasā puṣṭam-puṣṭaṃ pari srava | soma viśvā ca saubhaghā || īndo yathā tava stavo yathā te jātamandhasaḥ | ni barhiṣi priye sadaḥ || uta no ghovidaśvavit pavasva somāndhasā | makṣūtamebhirahabhiḥ || yo jināti na jīyate hanti śatrumabhītya | sa pavasva sahasrajit ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 55

Text: Rig Veda Book 10 Hymn 55 दूरे तन नाम गुह्यं पराचैर्यत तवा भीते अह्वयेतांवयोधै | उदस्तभ्नाः पर्थिवीं दयामभीके भरातुःपुत्रान मघवन तित्विषाणः || महत तन नाम गुह्यं पुरुस्प्र्ग येन भूतं जनयो येनभव्यम | परत्नं जातं जयोतिर्यदस्य परियं परियाः समविशन्त पञ्च || आ रोदसी अप्र्णादोत मध्यं पञ्च देवान रतुशः सप्त सप्त | चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण जयोतिषाविव्रतेन || यदुष औछः परथमा विभानामजनयो येन पुष्टस्यपुष्टम | यत ते जामित्वमवरं परस्या महन महत्यासुरत्वमेकम || विधुं दद्राणं समने बहूनां युवानं सन्तं पलितोजगार | देवस्य पश्य काव्यं महित्वाद्या ममार स हयःसमान || शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरःसनादनीळः | यच्चिकेत सत्यमित तन न मोघं वसुस्पार्हमुत जेतोत दाता || ऐभिर्ददे वर्ष्ण्या पौंस्यानि येभिरौक्षद वर्त्रहत्यायवज्री | ये कर्मणः करियमाणस्य मह्न रतेकर्ममुदजायन्त देवाः || युजा कर्माणि जनयन विश्वौजा अशस्तिथा विश्वमनास्तुराषाट | पीत्वी सोमस्य दिव आ वर्धानः शूरो निर्युधाधमद दस्यून ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 070

Text: Rig Veda Book 1 Hymn 70 वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः | आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म || गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम | अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः || स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः | एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान || वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम | अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या || गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः | वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त || साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 56

Text: Rig Veda Book 3 Hymn 56 न ता मिनन्ति मायिनो न धीरा वरता देवानां परथमा धरुवाणि | न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः || षड भारानेको अचरन बिभर्त्य रतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा दवे निहितेदर्श्येका || तरिपाजस्यो वर्षभो विश्वरूप उत तर्युधा पुरुध परजावान | तर्यनीकः पत्यते माहिनावान स रेतोधा वर्षभः शश्वतीनाम || अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम | आपश्चिदस्मा अरमन्त देवीः पर्थग वरजन्तीः परि षीमव्र्ञ्जन || तरी षधस्था सिन्धवस्त्रिः कवीनामुत तरिमाता विदथेषु सम्राट | रतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः || तरिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव तरिर्नो अह्नः | तरिधातु राय आ सुवा वसूनि भग तरातर्धिषणे सातये धाः || तरिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी | आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय || तरिरुत्तमा दूणशा रोचनानि तरयो राजन्त्यसुरस्य वीराः | रतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 56

Text: Rig Veda Book 4 Hymn 56 मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः | यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः || देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे | रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः || स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान | उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत || नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः | उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः || पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे | शुची उप परशस्तये || पुनाने तन्वा मिथः सवेन दक्षेण राजथः | ऊह्याथे सनाद रतम || मही मित्रस्य साधथस तरन्ती पिप्रती रतम | परि यज्ञं नि षेदथुः ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 56

Text: Rig Veda Book 5 Hymn 56 अग्ने शर्धन्तम आ गणम पिष्टं रुक्मेभिर अञ्जिभिः | विशो अद्य मरुताम अव हवये दिवश चिद रोचनाद अधि || यथा चिन मन्यसे हर्दा तद इन मे जग्मुर आशसः | ये ते नेदिष्ठं हवनान्य आगमन तान वर्ध भीमसंद्र्शः || मीळ्हुष्मतीव पर्थिवी पराहता मदन्त्य एत्य अस्मद आ | रक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर इव भीमयुः || नि ये रिणन्त्य ओजसा वर्था गावो न दुर्धुरः | अश्मानं चित सवर्यम पर्वतं गिरिम पर चयावयन्ति यामभिः || उत तिष्ठ नूनम एषां सतोमैः समुक्षितानाम | मरुताम पुरुतमम अपूर्व्यं गवां सर्गम इव हवये || युङगध्वं हय अरुषी रथे युङगध्वं रथेषु रोहितः | युङगध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे || उत सय वाज्य अरुषस तुविष्वणिर इह सम धायि दर्शतः | मा वो यामेषु मरुतश चिरं करत पर तं रथेषु चोदत || रथं नु मारुतं वयं शरवस्युम आ हुवामहे | आ यस्मिन तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी || तं वः शर्धं रथेशुभं तवेषम पनस्युम आ हुवे | यस्मिन सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 56

Text: Rig Veda Book 6 Hymn 56 य एनमादिदेशति करम्भादिति पूषणम | न तेन देव आदिशे || उत घा स रथीतमः सख्या सत्पतिर्युजा | इन्द्रो वर्त्राणि जिघ्नते || उतादः परुषे गवि सूरश्चक्रं हिरण्ययम | नयैरयद्रथीतमः || यदद्य तवा पुरुष्टुत बरवाम दस्र मन्तुमः | तत सु नो मन्म साधय || इमं च नो गवेषणं सातये सीषधो गणम | आरात पूषन्नसि शरुतः || आ ते सवस्तिमीमह आरेघामुपावसुम | अद्या च सर्वतातये शवश्च सर्वतातये ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 56

Text: Rig Veda Book 7 Hymn 56 क ईं वयक्ता नरः सनीळा रुद्रस्य मर्या अध सवश्वाः || नकिर्ह्येषां जनूंषि वेद ते अङग विद्रे मिथो जनित्रम || अभि सवपूभिर्मिथो वपन्त वातस्वनसः शयेना अस्प्र्ध्रन || एतानि धीरो निण्या चिकेत पर्श्निर्यदूधो मही जभार || सा विट सुवीरा मरुद्भिरस्तु सनात सहन्ती पुष्यन्ती नर्म्णम || यामं येष्ठाः शुभा शोभिष्ठाः शरिया सम्मिश्ला ओजोभिरुग्राः || उग्रं व ओज सथिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान || शुभ्रो वः शुष्मः करुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धर्ष्णोः || सनेम्यस्मद युयोत दिद्युं मा वो दुर्मतिरिह परणं नः || परिया वो नाम हुवे तुराणामा यत तर्पन मरुतो वावशानाः || सवायुधास इष्मिणः सुनिष्का उत सवयं तन्वः शुम्भमानाः || शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः | रतेन सत्यं रतसाप आयञ्छुचिजन्मानः शुचयः पावकाः || अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः | वि विद्युतो न वर्ष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः || पर बुध्न्या व ईरते महांसि पर नामानि परयज्यवस्तिरध्वम | सहस्रियं दम्यं भागमेतं गर्हमेधीयं मरुतो जुषध्वम || यदि सतुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन | मक्षू रायः सुवीर्यस्य दात नू चिद यमन्य आदभदरावा || अत्यासो न ये मरुतः सवञ्चो यक्षद्र्शो न शुभयन्त मर्याः | ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनः पयोधाः || दशस्यन्तो नो मरुतो मर्ळन्तु वरिवस्यन्तो रोदसी सुमेके | आरे गोहा नर्हा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम || आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानः | य ईवतो वर्षणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः || इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति | इमेशंसं वनुष्यतो नि पान्ति गुरु दवेषो अररुषे दधन्ति || इमे रध्रं चिन मरुतो जुनन्ति भर्मिं चिद यथा वसवो जुषन्त | अप बाधध्वं वर्षणस्तमांसि धत्त विश्वं तनय || ं तोकमस्मे || मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे | आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति || सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु | अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः || भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित | मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा || अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता | अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम || तन न इन्द्रो वरुणो मित्रो अग्निर… ||...

7 min · TheAum

Rig Veda - Book 08 - Hymn 56

Text: Rig Veda Book 8 Hymn 56 परति ते दस्यवे वर्क राधो अदर्श्यह्रयम | दयौर्न परथिना शवः || दश मह्यं पौतक्रतः सहस्रा दस्यवे वर्कः | नित्याद रायो अमंहत || शतं मे गर्दभानां शतमूर्णावतीनाम | शतं दासानति सरजः || तत्रो अपि पराणीयत पूतक्रतायै वयक्ता | अश्वानामिन न यूथ्याम || अचेत्यग्निश्चिकितुर्हव्यवाट स सुमद्रथः | अग्निः शुक्रेण शोचिषा बर्हत सूरो अरोचत दिवि सूर्यो अरोचत || prati te dasyave vṛka rādho adarśyahrayam | dyaurna prathinā śavaḥ || daśa mahyaṃ pautakrataḥ sahasrā dasyave vṛkaḥ | nityād rāyo amaṃhata || śataṃ me ghardabhānāṃ śatamūrṇāvatīnām | śataṃ dāsānati srajaḥ || tatro api prāṇīyata pūtakratāyai vyaktā | aśvānāmin na yūthyām || acetyaghniścikiturhavyavāṭ sa sumadrathaḥ | aghniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 56

Text: Rig Veda Book 9 Hymn 56 परि सोम रतं बर्हदाशुः पवित्रे अर्षति | विघ्नन रक्षांसि देवयुः || यत सोमो वाजमर्षति शतं धारा अपस्युवः | इन्द्रस्यसख्यमाविशन || अभि तवा योषणो दश जारं न कन्यानूषत | मर्ज्यसे सोम सातये || तवमिन्द्राय विष्णवे सवादुरिन्दो परि सरव | नॄन सतोतॄन्पाह्यंहसः || pari soma ṛtaṃ bṛhadāśuḥ pavitre arṣati | vighnan rakṣāṃsi devayuḥ || yat somo vājamarṣati śataṃ dhārā apasyuvaḥ | indrasyasakhyamāviśan || abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata | mṛjyase soma sātaye || tvamindrāya viṣṇave svādurindo pari srava | nṝn stotṝnpāhyaṃhasaḥ ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 56

Text: Rig Veda Book 10 Hymn 56 इदं त एकं पर ऊ त एकं तर्तीयेन जयोतिषा संविशस्व | संवेशने तन्वश्चारुरेधि परियो देवानाम्परमे जनित्रे || तनूष टे वाजिन तन्वं नयन्ती वाममस्मभ्यं धातुशर्म तुभ्यम | अह्रुतो महो धरुणाय देवान दिवीवज्योतिः सवमा मिमीयाः || वाज्यसि वाजिनेना सुवेनीः सुवित सतोमं सुवितो दिवंगाः | सुवितो धर्म परथमानु सत्या सुवितो देवान सुवितोऽनु पत्म || महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपिक्रतुम | समविव्यचुरुत यान्यत्विषुरैषां तनूषु निविविशुः पुनः || सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमितामिमानाः | तनूषु विश्वा भुवना नि येमिरे परासारयन्तपुरुध परजा अनु || दविधा सूनवो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 071

Text: Rig Veda Book 1 Hymn 71 उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः | सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः || वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण | चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः || दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः | अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः || मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत | आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय || महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान | सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात || सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून | वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि || अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः | न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान || आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके | अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च || मनो न यो....

4 min · TheAum