Rig Veda - Book 06 - Hymn 55
Text: Rig Veda Book 6 Hymn 55 एहि वां विमुचो नपादाघ्र्णे सं सचावहै | रथीरतस्य नो भव || रथीतमं कपर्दिनमीशानं राधसो महः | रायः सखायमीमहे || रायो धारास्याघ्र्णे वसो राशिरजाश्व | धीवतो-धीवतः सखा || पूषणं नवजाश्वमुप सतोषाम वाजिनम | सवसुर्यो जार उच्यते || मातुर्दिधिषुमब्रवं सवसुर्जारः शर्णोतु नः | भरातेन्द्रस्य सखा मम || आजासः पूषणं रथे निश्र्म्भास्ते जनश्रियम | देवं वहन्तु बिभ्रतः || ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai | rathīrtasya no bhava || rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ | rāyaḥ sakhāyamīmahe || rāyo dhārāsyāghṛṇe vaso rāśirajāśva | dhīvato-dhīvataḥ sakhā || pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam | svasuryo jāra ucyate || māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ | bhrātendrasya sakhā mama || ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam | devaṃ vahantu bibhrataḥ ||...