Rig Veda - Book 03 - Hymn 52
Text: Rig Veda Book 3 Hymn 52 धानावन्तं करम्भिणमपूपवन्तमुक्थिनम | इन्द्र परातर्जुषस्व नः || पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च | तुभ्यं हव्यानि सिस्रते || पुरोळाशं च नो घसो जोषयासे गिरश्च नः | वधूयुरिव योषणाम || पुरोळाशं सनश्रुत परातःसावे जुषस्व नः | इन्द्र करतुर्हि ते बर्हन || माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम | पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे || तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः | रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः || पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः | अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान || परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम | दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||...