Rig Veda - Book 03 - Hymn 52

Text: Rig Veda Book 3 Hymn 52 धानावन्तं करम्भिणमपूपवन्तमुक्थिनम | इन्द्र परातर्जुषस्व नः || पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च | तुभ्यं हव्यानि सिस्रते || पुरोळाशं च नो घसो जोषयासे गिरश्च नः | वधूयुरिव योषणाम || पुरोळाशं सनश्रुत परातःसावे जुषस्व नः | इन्द्र करतुर्हि ते बर्हन || माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम | पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे || तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः | रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः || पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः | अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान || परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम | दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 52

Text: Rig Veda Book 4 Hymn 52 परति षया सूनरी जनी वयुछन्ती परि सवसुः | दिवो अदर्शि दुहिता || अश्वेव चित्रारुषी माता गवाम रतावरी | सखाभूद अश्विनोर उषाः || उत सखास्य अश्विनोर उत माता गवाम असि | उतोषो वस्व ईशिषे || यावयद्द्वेषसं तवा चिकित्वित सून्र्तावरि | परति सतोमैर अभुत्स्महि || परति भद्रा अद्र्क्षत गवां सर्गा न रश्मयः | ओषा अप्रा उरु जरयः || आपप्रुषी विभावरि वय आवर जयोतिषा तमः | उषो अनु सवधाम अव || आ दयां तनोषि रश्मिभिर आन्तरिक्षम उरु परियम | उषः शुक्रेण शोचिषा ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 52

Text: Rig Veda Book 5 Hymn 52 पर शयावाश्व धर्ष्णुयार्चा मरुद्भिर रक्वभिः | ये अद्रोघम अनुष्वधं शरवो मदन्ति यज्ञियाः || ते हि सथिरस्य शवसः सखायः सन्ति धर्ष्णुया | ते यामन्न आ धर्षद्विनस तमना पान्ति शश्वतः || ते सयन्द्रासो नोक्षणो ऽति षकन्दन्ति शर्वरीः | मरुताम अधा महो दिवि कषमा च मन्महे || मरुत्सु वो दधीमहि सतोमं यज्ञं च धर्ष्णुया | विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः || अर्हन्तो ये सुदानवो नरो असामिशवसः | पर यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः || आ रुक्मैर आ युधा नर रष्वा रष्टीर अस्र्क्षत | अन्व एनां अह विद्युतो मरुतो जज्झतीर इव भानुर अर्त तमना दिवः || ये वाव्र्धन्त पार्थिवा य उराव अन्तरिक्ष आ | वर्जने वा नदीनां सधस्थे वा महो दिवः || शर्धो मारुतम उच छंस सत्यशवसम रभ्वसम | उत सम ते शुभे नरः पर सयन्द्रा युजत तमना || उत सम ते परुष्ण्याम ऊर्णा वसत शुन्ध्यवः | उत पव्या रथानाम अद्रिम भिन्दन्त्य ओजसा || आपथयो विपथयो ऽनतस्पथा अनुपथाः | एतेभिर मह्यं नामभिर यज्ञं विष्टार ओहते || अधा नरो नय ओहते ऽधा नियुत ओहते | अधा पारावता इति चित्रा रूपाणि दर्श्या || छन्दस्तुभः कुभन्यव उत्सम आ कीरिणो नर्तुः | ते मे के चिन न तायव ऊमा आसन दर्शि तविषे || य रष्वा रष्टिविद्युतः कवयः सन्ति वेधसः | तम रषे मारुतं गणं नमस्या रमया गिरा || अछ रषे मारुतं गणं दाना मित्रं न योषणा | दिवो वा धर्ष्णव ओजसा सतुता धीभिर इषण्यत || नू मन्वान एषां देवां अछा न वक्षणा | दाना सचेत सूरिभिर यामश्रुतेभिर अञ्जिभिः || पर ये मे बन्ध्वेषे गां वोचन्त सूरयः पर्श्निं वोचन्त मातरम | अधा पितरम इष्मिणं रुद्रं वोचन्त शिक्वसः || सप्त मे सप्त शाकिन एकम-एका शता ददुः | यमुनायाम अधि शरुतम उद राधो गव्यम मर्जे नि राधो अश्व्यम मर्जे ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 52

Text: Rig Veda Book 6 Hymn 52 न तद दिवा न पर्थिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः | उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा || अति वा यो मरुतो मन्यते नो बरह्म वा यः करियमाणं निनित्सात | तपूंषि तस्मै वर्जिनानि सन्तु बरह्मद्विषमभि तं शोचतु दयौः || किमङग तवा बरह्मणः सोम गोपां किमङग तवाहुरभिशस्तिपां नः | किमङग नः पश्यसि निद्यमानान बरह्मद्विषे तपुषिं हेतिमस्य || अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः | अवन्तु मा पर्वतासो धरुवासो....

5 min · TheAum

Rig Veda - Book 07 - Hymn 52

Text: Rig Veda Book 7 Hymn 52 आदित्यासो अदितयः सयाम पूर्देवत्रा वसवो मर्त्यत्रा | सनेम मित्रावरुणा सनन्तो भवेम दयावाप्र्थिवी भवन्तः || मित्रस्तन नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः | मा वो भुजेमान्यजातमेनो मा तत कर्म वसवो यच्चयध्वे || तुरण्यवो.अङगिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः | पिता च तन नो महान यजत्रो विश्वे देवाः समनसो जुषन्त || ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā | sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ || mitrastan no varuṇo māmahanta śarma tokāya tanayāya ghopāḥ | mā vo bhujemānyajātameno mā tat karma vasavo yaccayadhve || turaṇyavo....

1 min · TheAum

Rig Veda - Book 08 - Hymn 52

Text: Rig Veda Book 8 Hymn 52 यथा मनौ विवस्वति सोमं शक्रापिबः सुतम | यथा तरिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा || पर्षध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः | यथा सोमं दशशिप्रे दशोण्ये सयूमरश्माव रजूनसि || य उक्था केवला दधे यः सोमं धर्षितापिबत | यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः || यस्य तवमिन्द्र सतोमेषु चाकनो वाजे वाजिञ्छतक्रतो | तं तवा वयं सुदुघामिव गोदुहो जुहूमसि शरवस्यवः || यो नो दाता स नः पिता महानुग्र ईशानक्र्त | अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य पर दातु नः || यस्मै तवं वसो दानाय मंहसे स रायस पोषमिन्वति | वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे || कदा चन पर युछस्युभे नि पासि जन्मनी | तुरीयादित्य हवनं त इन्द्रियमा तस्थावम्र्तं दिवि || यस्मै तवं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे | अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छ्र्णुधी हवम || अस्तावि मन्म पूर्व्यं बरह्मेन्द्राय वोचत | पूर्वीरतस्य बर्हतीरनूषत सतोतुर्मेधा अस्र्क्षत || समिन्द्रो रायो बर्हतीरधूनुत सं कषोणी समु सूर्यम | सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 52

Text: Rig Veda Book 9 Hymn 52 परि दयुक्षः सनद्रयिर्भरद वाजं नो अन्धसा | सुवानोर्ष पवित्र आ || तव परत्नेभिरध्वभिरव्यो वारे परि परियः | सहस्रधारो यात तना || चरुर्न यस्तमीङखयेन्दो न दानमीङखय | वधैर्वधस्नवीङखय || नि शुष्ममिन्दवेषां पुरुहूत जनानाम | यो अस्मानादिदेशति || शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम | पवस्व मंहयद्रयिः || pari dyukṣaḥ sanadrayirbharad vājaṃ no andhasā | suvānoarṣa pavitra ā || tava pratnebhiradhvabhiravyo vāre pari priyaḥ | sahasradhāro yāt tanā || carurna yastamīṅkhayendo na dānamīṅkhaya | vadhairvadhasnavīṅkhaya || ni śuṣmamindaveṣāṃ puruhūta janānām | yo asmānādideśati || śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām | pavasva maṃhayadrayiḥ ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 52

Text: Rig Veda Book 10 Hymn 52 विश्वे देवाः शास्तन मा यथेह होता वर्तो मनवै यन्निषद्य | पर मे बरूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि || अहं होता नयसीदं यजीयान विश्वे देवा मरुतो माजुनन्ति | अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम || अयं यो होता किरु स यमस्य कमप्यूहे यत समञ्जन्तिदेवाः | अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम || मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम | अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम || आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि | आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति || तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन | औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 065

Text: Rig Veda Book 1 Hymn 65 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 53

Text: Rig Veda Book 3 Hymn 53 इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः | वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता || तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि | पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः || शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम | एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम || जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु | यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ || परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य || अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत || इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः | विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः || रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम | तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा || महान रषिर्देवजा देवजूतो....

8 min · TheAum

Rig Veda - Book 04 - Hymn 53

Text: Rig Veda Book 4 Hymn 53 तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः | छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः || दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः | विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम || आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे | पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत || अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते | परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति || तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना | तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना || बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी | स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः || आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम | स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 53

Text: Rig Veda Book 5 Hymn 53 को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम | यद युयुज्रे किलास्यः || ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः | कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह || ते म आहुर य आययुर उप दयुभिर विभिर मदे | नरो मर्या अरेपस इमान पश्यन्न इति षटुहि || ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु | शराया रथेषु धन्वसु || युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः | वर्ष्टी दयावो यतीर इव || आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः | वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः || तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा | सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः || आ यात मरुतो दिव आन्तरिक्षाद अमाद उत | माव सथात परावतः || मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत | मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः || तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम | अनु पर यन्ति वर्ष्टयः || शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः | अनु करामेम धीतिभिः ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 53

Text: Rig Veda Book 6 Hymn 53 वयमु तवा पथस पते रथं न वाजसातये | धिये पूषन्नयुज्महि || अभि नो नर्यं वसु वीरं परयतदक्षिणम | वामं गर्हपतिं नय || अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय | पणेश्चिद विम्रदा मनः || वि पथो वाजसातये चिनुहि वि मर्धो जहि | साधन्तामुग्र नो धियः || परि तर्न्धि पणीनामारया हर्दया कवे | अथेमस्मभ्यं रन्धय || वि पूषन्नारया तुद पणेरिछ हर्दि परियम | अथें … || आ रिख किकिरा कर्णु पणीनां हर्दया कवे | अथें … || यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे | तया समस्य हर्दयमा रिख किकिरा कर्णु || या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी | तस्यास्ते सुम्नमीमहे || उत नो गोषणिं धियमश्वसां वाजसामुत | नर्वत कर्णुहि वीतये ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 53

Text: Rig Veda Book 7 Hymn 53 पर दयावा यज्ञैः पर्थिवी नमोभिः सबाध ईळे बर्हतीयजत्रे | ते चिद धि पूर्वे कवयो गर्णन्तः पुरो मही दधिरे देवपुत्रे || पर पूर्वजे पितरा नव्यसीभिर्गीर्भिः कर्णुध्वं सदने रतस्य | आ नो दयावाप्र्थिवी दैव्येन जनेन यातं महि वां वरूथम || उतो हि वां रत्नधेयानि सन्ति पुरूणि दयावाप्र्थिवी सुदासे | अस्मे धत्तं यदसदस्क्र्धोयु यूयं पात … || pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatīyajatre | te cid dhi pūrve kavayo ghṛṇantaḥ puro mahī dadhire devaputre || pra pūrvaje pitarā navyasībhirghīrbhiḥ kṛṇudhvaṃ sadane ṛtasya | ā no dyāvāpṛthivī daivyena janena yātaṃ mahi vāṃ varūtham || uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse | asme dhattaṃ yadasadaskṛdhoyu yūyaṃ pāta … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 53

Text: Rig Veda Book 8 Hymn 53 उपमं तवा मघोनां जयेष्ठं च वर्षभाणाम | पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे || य आयुं कुत्समतिथिग्वमर्दयो वाव्र्धानो दिवे-दिवे | तं तवा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे || आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः | ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः || विश्वा दवेषांसि जहि चाव चा कर्धि विश्वे सन्वन्त्वा वसु | शीष्टेषु चित ते मदिरासो अंशवो यत्रा सोमस्य तर्म्पसि || इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः | आ शन्तम शन्तमाभिरभिष्टिभिरा सवापे सवापिभिः || आजितुरं सत्पतिं विश्वचर्षणिं कर्धि परजास्वाभगम | पर सू तिरा शचीभिर्ये त उक्थिनः करतुं पुनत आनुषक || यस्ते साधिष्ठो....

3 min · TheAum