Rig Veda - Book 06 - Hymn 50

Text: Rig Veda Book 6 Hymn 50 हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम | अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च || सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान | दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः || उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने | महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः || आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः | यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान || मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा | शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते || अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन | शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः || ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः | यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः || आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात | यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि || उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः | सयामहं ते सदमिद रातौ तव सयामग्ने....

5 min · TheAum

Rig Veda - Book 07 - Hymn 50

Text: Rig Veda Book 7 Hymn 50 आ मां मित्रावरुणेह रक्षतं कुलाययद विश्वयन मा न आ गन | अजकावं दुर्द्र्शीकं तिरो दधे मा मां पद्येन रपसा विदत तसरुः || यद विजामन परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत | अग्निष टच्छोचन्नप बाधतामितो मा माम्पद्येन … || यच्छल्मलौ भवति यन नदीषु यदोषधीभ्यः परि जायते विषम | विश्वे देवा निरितस्तत सुवन्तु मा मां पद्येन … || याः परवतो निवत उद्वत उदन्वतीरनुदकाश्च याः | ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 50

Text: Rig Veda Book 8 Hymn 50 पर सु शरुतं सुराधसमर्चा शक्रमभिष्टये | यः सुन्वते सतुवते काम्यं वसु सहस्रेणेव मंहते || शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः | गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः || यदीं सुतास इन्दवो.अभि परियममन्दिषुः | आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे || अनेहसं वो हवमानमूतये मध्वः कषरन्ति धीतयः | आ तवा वसो हवमानास इन्दव उप सतोत्रेषु दधिरे || आ नः सोमे सवध्वर इयानो अत्यो न तोशते | यं ते सवदावन सवदन्ति गूर्तयः पौरे छन्दयसे हवम || पर वीरमुग्रं विविचिं धनस्प्र्तं विभूतिं राधसो महः | उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे || यद ध नूनं परावति यद वा पर्थिव्यां दिवि | युजान इन्द्र हरिभिर्महेमत रष्व रष्वेभिरा गहि || रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति | येभिर्नि दस्युं मनुषो निघोषयो येभिः सवः परीयसे || एतावतस्ते वसो विद्याम शूर नव्यसः | यथा पराव एतशं कर्त्व्ये धने यथा वशं दशव्रजे || यथा कण्वे मघवन मेधे अध्वरे दीर्घनीथे दमूनसि | यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम ||...

5 min · TheAum

Rig Veda - Book 09 - Hymn 50

Text: Rig Veda Book 9 Hymn 50 उत ते शुष्मास ईरते सिन्धोरूर्मेरिव सवनः | वाणस्य चोदया पविम || परसवे त उदीरते तिस्रो वाचो मखस्युवः | यदव्य एषिसानवि || अव्यो वारे परि परियं हरिं हिन्वन्त्यद्रिभिः | पवमानम्मधुश्चुतम || आ पवस्व मदिन्तम पवित्रं धारया कवे | अर्कस्य योनिमासदम || स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः | इन्दविन्द्रायपीतये || ut te śuṣmāsa īrate sindhorūrmeriva svanaḥ | vāṇasya codayā pavim || prasave ta udīrate tisro vāco makhasyuvaḥ | yadavya eṣisānavi || avyo vāre pari priyaṃ hariṃ hinvantyadribhiḥ | pavamānammadhuścutam || ā pavasva madintama pavitraṃ dhārayā kave | arkasya yonimāsadam || sa pavasva madintama ghobhirañjāno aktubhiḥ | indavindrāyapītaye ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 50

Text: Rig Veda Book 10 Hymn 50 पर वो महे मन्दमानायान्धसो.अर्चा विश्वानरायविश्वाभुवे | इन्द्रस्य यस्य सुमखं सहो महि शरवोन्र्म्णं च रोदसी सपर्यतः || सो चिन नु सख्या नर्य इन सतुतश्चर्क्र्त्य इन्द्रो मावतेनरे | विश्वासु धूर्षु वाजक्र्त्येषु सत्पते वर्त्रे वाप्स्वभि शूर मन्दसे || के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान | के ते वाजायासुर्याय हिन्विरे के अप्सु सवासूर्वरासुपौंस्ये || भुवस्त्वमिन्द्र बरह्मणा महान भुवो विश्वेषु सवनेषुयज्ञियः | भुवो नॄंश्च्यौत्नो विश्वस्मिन भरेज्येष्ठश्च मन्त्रो विश्वचर्षणे || अवा नु कं जयायान यज्ञवनसो महीं त ओमात्रांक्र्ष्टयो विदुः | असो नु कमजरो वर्धाश्च विश्वेदेतासवना तूतुमा कर्षे || एता विश्वा सवना तूतुमाक्र्षे सवयं सूनो सहसो यानिदधिषे | वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रोब्रह्मोद्यतं वचः || ये ते विप्र बरह्मक्र्तः सुते सचा वसूनां च वसुनश्चदावने | पर ते सुम्नस्य मनसा पथा भुवन मदे सुतस्यसोम्यस्यान्धसः ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 063

Text: Rig Veda Book 1 Hymn 63 तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः | यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन || आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात | येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः || तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट | तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन || तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः | यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट || तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ | वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान || तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते | तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत || तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः | बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः || तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन | यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै || अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम | सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 51

Text: Rig Veda Book 3 Hymn 51 चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत | वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे || शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः | वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम || आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति | विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि || नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः | सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे || पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति | इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि || तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व | बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः || इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य | तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः || स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः | जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे || अप्तूर्ये मरुत आपिरेषो....

4 min · TheAum

Rig Veda - Book 04 - Hymn 51

Text: Rig Veda Book 4 Hymn 51 इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात | नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय || अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु | वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः || उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः | अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये || कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य | येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष || यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः | परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम || कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम | शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः || ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः | यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप || ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः | रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते || ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति | गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः || रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः | सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम || तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः | वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 51

Text: Rig Veda Book 5 Hymn 51 अग्ने सुतस्य पीतये विश्वैर ऊमेभिर आ गहि | देवेभिर हव्यदातये || रतधीतय आ गत सत्यधर्माणो अध्वरम | अग्नेः पिबत जिह्वया || विप्रेभिर विप्र सन्त्य परातर्यावभिर आ गहि | देवेभिः सोमपीतये || अयं सोमश चमू सुतो ऽमत्रे परि षिच्यते | परिय इन्द्राय वायवे || वायव आ याहि वीतये जुषाणो हव्यदातये | पिबा सुतस्यान्धसो अभि परयः || इन्द्रश च वायव एषां सुतानाम पीतिम अर्हथः | ताञ जुषेथाम अरेपसाव अभि परयः || सुता इन्द्राय वायवे सोमासो दध्याशिरः | निम्नं न यन्ति सिन्धवो ऽभि परयः || सजूर विश्वेभिर देवेभिर अश्विभ्याम उषसा सजूः | आ याह्य अग्ने अत्रिवत सुते रण || सजूर मित्रावरुणाभ्यां सजूः सोमेन विष्णुना | आ याह्य अग्ने अत्रिवत सुते रण || सजूर आदित्यैर वसुभिः सजूर इन्द्रेण वायुना | आ याह्य अग्ने अत्रिवत सुते रण || सवस्ति नो मिमीताम अश्विना भगः सवस्ति देव्य अदितिर अनर्वणः | सवस्ति पूषा असुरो दधातु नः सवस्ति दयावाप्र्थिवी सुचेतुना || सवस्तये वायुम उप बरवामहै सोमं सवस्ति भुवनस्य यस पतिः | बर्हस्पतिं सर्वगणं सवस्तये सवस्तय आदित्यासो भवन्तु नः || विश्वे देवा नो अद्या सवस्तये वैश्वानरो वसुर अग्निः सवस्तये | देवा अवन्त्व रभवः सवस्तये सवस्ति नो रुद्रः पात्व अंहसः || सवस्ति मित्रावरुणा सवस्ति पथ्ये रेवति | सवस्ति न इन्द्रश चाग्निश च सवस्ति नो अदिते कर्धि || सवस्ति पन्थाम अनु चरेम सूर्याचन्द्रमसाव इव | पुनर ददताघ्नता जानता सं गमेमहि ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 51

Text: Rig Veda Book 6 Hymn 51 उदु तयच्चक्षुर्महि मित्रयोरानेति परियं वरुणयोरदब्धम | रतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत || वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः | रजु मर्तेषु वर्जिना च पश्यन्नभि चष्टे सूरो अर्य एवान || सतुष उ वो मह रतस्य गोपानदितिं मित्रं वरुणं सुजातान | अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान || रिशादसः सत्पतीन्रदब्धान महो राज्ञः सुवसनस्य दातॄन | यूनः सुक्षत्रान कषयतो दिवो नॄनादित्यान याम्यदितिं दुवोयु || दयौष पितः पर्थिवि मातरध्रुगग्ने भरातर्वसवो मर्ळता नः | विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त || मा नो वर्काय वर्क्ये समस्मा अघायते रीरधता यजत्राः | यूयं हि षठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव || मा व एनो अन्यक्र्तं भुजेम मा तत कर्म वसवो यच्चयध्वे | विश्वस्य हि कषयथ विश्वदेवाः सवयं रिपुस्तन्वं रीरिषीष्ट || नम इदुग्रं नम आ विवासे नमो दाधार पर्थिवीमुत दयाम | नमो देवेभ्यो नम ईश एषां कर्तं चिदेनो नमसाविवासे || रतस्य वो रथ्यः पूतदक्षान रतस्य पस्त्यसदो अदब्धान | ताना नमोभिरुरुचक्षसो नॄन विश्वान व आ नमे महो यजत्राः || ते हि शरेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति | सुक्षत्रासो वरुणो मित्रो अग्निरतधीतयो वक्मराजसत्याः || ते न इन्द्रः पर्थिवी कषाम वर्धन पूषा भगो अदितिः पञ्च जनाः | सुशर्माणः सववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः || नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता | आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द || अप तयं वर्जिनं रिपुं सतेनमग्ने दुराध्यम | दविष्ठमस्य सत्पते कर्धी सुगम || गरावाणः सोम नो हि कं सखित्वनाय वावशुः | जही नयत्रिणं पणिं वर्को हि षः || यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः | कर्ता नो अध्वन्ना सुगं गोपा अमा || अपि पन्थामगन्महि सवस्तिगामनेहसम | येन विश्वाः परिद्विषो वर्णक्ति विन्दते वसु ||...

5 min · TheAum

Rig Veda - Book 07 - Hymn 51

Text: Rig Veda Book 7 Hymn 51 आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन | अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु शरोषमाणाः || आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः | अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य || आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व रभवश्च विश्वे | इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात … || ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śantamena | anāghāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ || ādityāso aditirmādayantāṃ mitro aryamā varuṇo rajiṣṭhāḥ | asmākaṃ santu bhuvanasya ghopāḥ pibantu somamavase no adya || ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve | indro aghniraśvinā tuṣṭuvānā yūyaṃ pāta … ||...

1 min · TheAum

Rig Veda - Book 08 - Hymn 51

Text: Rig Veda Book 8 Hymn 51 यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम | नीपातिथौ मघवन मेध्यातिथौ पुष्टिगौ शरुष्टिगौ सचा || पार्षद्वाणः परस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम | सहस्राण्यसिषासद गवां रषिस्त्वोतो दस्यवे वर्कः || य उक्थेभिर्न विन्धते चिकिद य रषिचोदनः | इन्द्रं तमछा वद नव्यस्या मत्यरिष्यन्तं न भोजसे || यस्मा अर्कं सप्तशीर्षाणमान्र्चुस्त्रिधातुमुत्तमे पदे | स तविमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम || यो नो दाता वसूनामिन्द्रं तं हूमहे वयम | विद्मा हयस्य सुमतिं नवीयसीं गमेम गोमति वरजे || यस्मै तवं वसो दानाय शिक्षसि स रायस पोषमश्नुते | तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || कदा चन सतरीरसि नेन्द्र सश्चसि दाशुषे | उपोपेन नु मघवन भूय इन नु ते दानं देवस्य पर्च्यते || पर यो ननक्षे अभ्योजसा करिविं वधैः शुष्णं निघोषयन | यदेदस्तम्भीत परथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः || यस्यायं विश्व आर्यो दासः शेवधिपा अरिः | तिरश्चिदर्ये रुशमे परीरवि तुभ्येत सो अज्यते रयिः || तुरण्यवो मधुमन्तं घर्तश्चुतं विप्रासो अर्कमान्र्चुः | अस्मे रयिः पप्रथे वर्ष्ण्यं शवो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 51

Text: Rig Veda Book 9 Hymn 51 अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सर्ज | पुनीहीन्द्राय पातवे || दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे | सुनोता मधुमत्तमम || तव तय इन्दो अन्धसो देवा मधोर्व्यश्नते | पवमानस्य मरुतः || तवं हि सोम वर्धयन सुतो मदाय भूर्णये | वर्षन सतोतारमूतये || अभ्यर्ष विचक्षण पवित्रं धारया सुतः | अभि वाजमुत शरवः || adhvaryo adribhiḥ sutaṃ somaṃ pavitra ā sṛja | punīhīndrāya pātave || divaḥ pīyūṣamuttamaṃ somamindrāya vajriṇe | sunotā madhumattamam || tava tya indo andhaso devā madhorvyaśnate | pavamānasya marutaḥ || tvaṃ hi soma vardhayan suto madāya bhūrṇaye | vṛṣan stotāramūtaye || abhyarṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ | abhi vājamuta śravaḥ ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 51

Text: Rig Veda Book 10 Hymn 51 महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः | विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः || को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत | कवाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधो देवयानीः || ऐछाम तवा बहुधा जातवेदः परविष्टमग्ने अप्स्वोषधीषु | तं तवा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम || होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः | तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः || एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने | सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः || अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः | तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः || कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः | अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात || परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम | घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः || तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः | तवाग्ने यज्ञो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 064

Text: Rig Veda Book 1 Hymn 64 वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः | अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः || ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः | पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः || युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव | दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना || चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे | अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः || ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत | दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः || पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः | अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम || महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः | मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम || सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः | कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः || रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः | आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः || विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः | अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः || हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान | मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः || घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि | रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये || पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत | अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति || चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन | धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः || नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त | सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात ||...

5 min · TheAum