Rig Veda - Book 06 - Hymn 50
Text: Rig Veda Book 6 Hymn 50 हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम | अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च || सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान | दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः || उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने | महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः || आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः | यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान || मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा | शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते || अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन | शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः || ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः | यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः || आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात | यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि || उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः | सयामहं ते सदमिद रातौ तव सयामग्ने....