Rig Veda - Book 10 - Hymn 48

Text: Rig Veda Book 10 Hymn 48 अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः | मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम || अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि | अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने || मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम | ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च || अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम | पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः || अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे....

4 min · TheAum

Rig Veda - Book 01 - Hymn 049

Text: Rig Veda Book 1 Hymn 49 उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत || uṣo bhadrebhirā ghahi divaścid rocanādadhi | vahantvaruṇapsava upa tvā somino ghṛham || supeśasaṃ sukhaṃ rathaṃ yamadhyasthā uṣastvam | tenā suśravasaṃ janaṃ prāvādya duhitardivaḥ || vayaścit te patatriṇo dvipaccatuṣpadarjuni | uṣaḥ prārannṛtūnranu divo antebhyas pari || vyuchantī hi raśmibhirviśvamābhāsi rocanam | tāṃ tvāmuṣarvasūyavo ghīrbhiḥ kaṇvā ahūṣata ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 061

Text: Rig Veda Book 1 Hymn 61 अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||...

5 min · TheAum

Rig Veda - Book 03 - Hymn 49

Text: Rig Veda Book 3 Hymn 49 शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन | यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः || यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम | इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः || सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान | भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः || धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान | कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम || शुनं हुवेम … ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 49

Text: Rig Veda Book 4 Hymn 49 इदं वाम आस्य हविः परियम इन्द्राब्र्हस्पती | उक्थम मदश च शस्यते || अयं वाम परि षिच्यते सोम इन्द्राब्र्हस्पती | चारुर मदाय पीतये || आ न इन्द्राब्र्हस्पती गर्हम इन्द्रश च गछतम | सोमपा सोमपीतये || अस्मे इन्द्राब्र्हस्पती रयिं धत्तं शतग्विनम | अश्वावन्तं सहस्रिणम || इन्द्राब्र्हस्पती वयं सुते गीर्भिर हवामहे | अस्य सोमस्य पीतये || सोमम इन्द्राब्र्हस्पती पिबतं दाशुषो गर्हे | मादयेथां तदोकसा || idaṃ vām āsy haviḥ priyam indrābṛhaspatī | uktham madaś ca śasyate || ayaṃ vām pari ṣicyate soma indrābṛhaspatī | cārur madāya pītaye || ā na indrābṛhaspatī ghṛham indraś ca ghachatam | somapā somapītaye || asme indrābṛhaspatī rayiṃ dhattaṃ śataghvinam | aśvāvantaṃ sahasriṇam || indrābṛhaspatī vayaṃ sute ghīrbhir havāmahe | asya somasya pītaye || somam indrābṛhaspatī pibataṃ dāśuṣo ghṛhe | mādayethāṃ tadokasā ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 49

Text: Rig Veda Book 5 Hymn 49 देवं वो अद्य सवितारम एषे भगं च रत्नं विभजन्तम आयोः | आ वां नरा पुरुभुजा वव्र्त्यां दिवे-दिवे चिद अश्विना सखीयन || परति परयाणम असुरस्य विद्वान सूक्तैर देवं सवितारं दुवस्य | उप बरुवीत नमसा विजानञ जयेष्ठं च रत्नं विभजन्तम आयोः || अदत्रया दयते वार्याणि पूषा भगो अदितिर वस्त उस्रः | इन्द्रो विष्णुर वरुणो मित्रो अग्निर अहानि भद्रा जनयन्त दस्माः || तन नो अनर्वा सविता वरूथं तत सिन्धव इषयन्तो अनु गमन | उप यद वोचे अध्वरस्य होता रायः सयाम पतयो वाजरत्नाः || पर ये वसुभ्य ईवद आ नमो दुर ये मित्रे वरुणे सूक्तवाचः | अवैत्व अभ्वं कर्णुता वरीयो दिवस्प्र्थिव्योर अवसा मदेम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 49

Text: Rig Veda Book 6 Hymn 49 सतुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता | त आ गमन्तु त इह शरुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः || विशो-विश ईड्यमध्वरेष्वद्र्प्तक्रतुमरतिं युवत्योः | दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै || अरुषस्य दुहितरा विरूपे सत्र्भिरन्या पिपिशे सूरो अन्या | मिथस्तुरा विचरन्ती पावके मन्म शरुतं नक्षत रच्यमाने || पर वायुमछा बर्हती मनीषा बर्हद्रयिं विश्ववारं रथप्राम | दयुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि परयज्यो || स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान मनसा युजानः | येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय तमने च || पर्जन्यवाता वर्षभा पर्थिव्याः पुरीषाणि जिन्वतमप्यानि | सत्यश्रुतः कवयो यस्य गीर्भिर्जगत सथातर्जगदाक्र्णुध्वम || पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात | गनाभिरछिद्रं शरणं सजोषा दुराधर्षं गर्णते शर्म यंसत || पथस-पथः परिपतिं वचस्या कामेन कर्तो अभ्यानळ अर्कम | स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति पर पूषा || परथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिं रभ्वम | होता यक्षद यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा || भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ | बर्हन्तं रष्वमजरं सुषुम्नं रधग घुवेम कविनेषितासः || आ युवानः कवयो यज्ञियासो मरुतो गन्त गर्णतो वरस्याम | अचित्रं चिद धि जिन्वथा वर्धन्त इत्था नक्षन्तो नरो अङगिरस्वत || पर वीराय पर तवसे तुरायाजा यूथेव पशुरक्षिरस्तम | स पिस्प्र्शति तन्वि शरुतस्य सत्र्भिर्न नाकं वचनस्यविपः || यो रजांसि विममे पार्थिवानि तरिश्चिद विष्णुर्मनवे बाधिताय | तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च || तन नो....

5 min · TheAum

Rig Veda - Book 07 - Hymn 49

Text: Rig Veda Book 7 Hymn 49 समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः | इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु || या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः | समुद्रार्था याः शुचयः पावकास्ता आपो .. . || यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम | मधुश्चुतः शुचयो याः पावकास्ता आपो … || यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति | वैश्वानरो यास्वग्निः परविष्टस्ता आपो … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 49

Text: Rig Veda Book 8 Hymn 49 अभि पर वः सुराधसमिन्द्रमर्च यथा विदे | यो जरित्रिभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति || शतानीकेव पर जिगाति धर्ष्णुया हन्ति वर्त्राणि दाशुषे | गिरेरिव पर रसा अस्य पिन्विरे दत्राणि पुरुभोजसः || आ तवा सुतास इन्दवो मदा य इन्द्र गिर्वणः | आपो न वज्रिन्नन्वोक्यं सरः पर्णन्ति शूर राधसे || अनेहसं परतरणं विवक्षणं मध्वः सवादिष्ठमीं पिब | आ यथा मन्दसानः किरासि नः पर कषुद्रेव तमना धर्षत || आ न सतोममुप दरवद धियानो अश्वो न सोत्र्भिः | यं तेस्वधावन सवदयन्ति धेनव इन्द्र कण्वेषु रातयः || उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम | उद्रीव वज्रिन्नवतो न सिञ्चते कषरन्तीन्द्र धीतयः || यद ध नूनं यद वा यज्ञे यद वा पर्थिव्यामधि | अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि || अजिरासो हरयो ये त आशवो वाता इव परसक्षिणः | येभिरपत्यं मनुषः परीयसे येभिर्विश्वं सवर्द्र्शे || एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः | यथा परावो मघवन मेध्यातिथिं यथा नीपातिथिं धने || यथा कण्वे मघवन तरसदस्यवि यथा पक्थे दशव्रजे | यथा गोशर्ये असनोरजिश्वनीन्द्र गोमद धिरण्यवत ||...

5 min · TheAum

Rig Veda - Book 09 - Hymn 49

Text: Rig Veda Book 9 Hymn 49 पवस्व वर्ष्टिमा सु नो.अपामूर्मिं दिवस परि | अयक्ष्मा बर्हतीरिषः || तया पवस्व धारया यया गाव इहागमन | जन्यास उप नो गर्हम || घर्तं पवस्व धारया यज्ञेषु देववीतमः | अस्मभ्यं वर्ष्टिमा पव || स न ऊर्जे वयव्ययं पवित्रं धाव धारया | देवासः शर्णवन हि कम || पवमानो असिष्यदद रक्षांस्यपजङघनत | परत्नवद रोचयन रुचः || pavasva vṛṣṭimā su no.apāmūrmiṃ divas pari | ayakṣmā bṛhatīriṣaḥ || tayā pavasva dhārayā yayā ghāva ihāghaman | janyāsa upa no ghṛham || ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ | asmabhyaṃ vṛṣṭimā pava || sa na ūrje vyavyayaṃ pavitraṃ dhāva dhārayā | devāsaḥ śṛṇavan hi kam || pavamāno asiṣyadad rakṣāṃsyapajaṅghanat | pratnavad rocayan rucaḥ ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 49

Text: Rig Veda Book 10 Hymn 49 अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम | अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे || मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः | अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे || अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः | अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे || अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम | अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे || अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक | अहं वेशं नम्रमायवे....

4 min · TheAum

Rig Veda - Book 01 - Hymn 062

Text: Rig Veda Book 1 Hymn 62 पर मन्महे शवसानाय शूषमाङगूषं गिर्वणसे अङगिरस्वत | सुव्र्क्तिभिः सतुवत रग्मियायार्चामार्कं नरे विश्रुताय || पर वो महे महि नमो भरध्वमाङगूष्यं शवसानाय साम | येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङगिरसो गा अविन्दन || इन्द्रस्याङगिरसां चेष्टौ विदत सरमा तनयाय धासिम | बर्हस्पतिर्भिनदद्रिं विदद गाः समुस्रियाभिर्वावशन्त नरः || स सुष्टुभा स सतुभा सप्त विप्रैः सवरेणाद्रिं सवर्यो नवग्वैः | सरण्युभिः फलिगमिन्द्र शक्र वलं रवेणदरयो दशग्वैः || गर्णानो अङगिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः | वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः || तदु परयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः | उपह्वरे यदुपरा अपिन्वन मध्वर्णसो नद्यश्चतस्रः || दविता वि वव्रे सनजा सनीळे अयास्य सतवमानेभिरर्कैः | भगो न मेने परमे वयोमन्नधारयद रोदसी सुदंसाः || सनाद दिवं परि भूमा विरूपे पुनर्भुवा युवती सवेभिरेवैः | कर्ष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या || सनेमि सख्यं सवपस्यमानः सूनुर्दाधार शवसा सुदंसाः | आमासु चिद दधिषे पक्वमन्तः पयः कर्ष्णासु रुशद रोहिणीषु || सनात सनीला अवनीरवाता वरता रक्षन्ते अम्र्ताः सहोभिः | पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति सवसारो अह्रयाणम || सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः | पतिं न पत्नीरुशतीरुशन्तं सप्र्शन्ति तवा शवसावन्मनीषाः || सनादेव तव रायो गभस्तौ न कषीयन्ते नोप दस्यन्ति दस्म | दयुमानसि करतुमानिन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः || सनायते गोतम इन्द्र नव्यमतक्षद बरह्म हरियोजनाय | सुनीथाय नः शवसान नोधाः परातर मक्षू धियावसुर जगम्यात||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 50

Text: Rig Veda Book 3 Hymn 50 इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान | ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः || आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः | इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः || गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः | मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य || इमं कामं … || शुनं हुवेम … || indraḥ svāhā pibatu yasya soma āghatyā tumro vṛṣabho marutvān | oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥkāmaṃ ṛdhyāḥ || ā te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ | iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāroḥ || ghobhirmimikṣuṃ dadhire supāramindraṃ jyaiṣṭhyāya dhāyase ghṛṇānāḥ | mandānaḥ somaṃ papivān ṛjīṣin samasmabhyaṃ purudhā ghā iṣaṇya || imaṃ kāmaṃ … || śunaṃ huvema … ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 50

Text: Rig Veda Book 4 Hymn 50 यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण | तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम || धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे | पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम || बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः | तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम || बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन | सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि || स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण | बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत || एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः | बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम || स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण | बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम || स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम | तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति || अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या | अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः || इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू | आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम || बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे | अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 50

Text: Rig Veda Book 5 Hymn 50 विश्वो देवस्य नेतुर मर्तो वुरीत सख्यम | विश्वो राय इषुध्यति दयुम्नं वर्णीत पुष्यसे || ते ते देव नेतर ये चेमां अनुशसे | ते राया ते हय रप्र्चे सचेमहि सचथ्यः || अतो न आ नञ्न अतिथीन अतः पत्नीर दशस्यत | आरे विश्वम पथेष्ठां दविषो युयोतु यूयुविः || यत्र वह्निर अभिहितो दुद्रवद दरोण्यः पशुः | नर्मणा वीरपस्त्यो ऽरणा धीरेव सनिता || एष ते देव नेता रथस्पतिः शं रयिः | शं राये शं सवस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ||...

2 min · TheAum