Rig Veda - Book 06 - Hymn 39

Text: Rig Veda Book 6 Hymn 39 मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः | अपा नस्तस्य सचनस्य देवेषो युवस्व गर्णते गोग्राः || अयमुशानः पर्यद्रिमुस्र रतधीतिभिर्र्तयुग युजानः | रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः || अयं दयोतयदद्युतो वयक्तून दोषा वस्तोः शरद इन्दुरिन्द्र | इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार || अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूर्वीः | अयमीयत रतयुग्भिरश्वैः सवर्विदा नाभिना चर्षणिप्राः || नू गर्णानो गर्णते परत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः | अप ओषधीरविषा वनानि गा अर्वतो नॄन रचसे रिरीहि ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 39

Text: Rig Veda Book 7 Hymn 39 ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत परतीची जूर्णिर्देवतातिमेति | भेजाते अद्री रथ्येव पन्थां रतं होता न इषितो यजाति || पर वाव्र्जे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते | विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा सवस्तये नियुत्वान || जमया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः | अर्वाक पथ उरुज्रयः कर्णुध्वं शरोता दूतस्य जग्मुषो नो अस्य || ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः | तानध्वर उशतो यक्ष्यग्ने शरुष्टी भगं नासत्या पुरन्धिम || आग्ने गिरो दिव आ पर्थिव्या मित्रं वह वरुणमिन्द्रमग्निम | आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम || ररे हव्यं मतिभिर्यज्ञियानां नक्षत कामं मर्त्यानामसिन्वन | धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः || नू रोदसी अभिष्टुते वसिष्ठैरतावानो वरुणो मित्रो अग्निः | यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 39

Text: Rig Veda Book 8 Hymn 39 अग्निमस्तोष्य रग्मियमग्निमीळा यजध्यै | अग्निर्देवाननक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे || नयग्ने नव्यसा वचस्तनूषु शंसमेषाम | नयराती रराव्णां विश्वा अर्यो अरातीरितो युछन्त्वामुरो नभन्तामन्यके समे || अग्ने मन्मानि तुभ्यं कं घर्तं न जुह्व आसनि | स देवेषु पर चिकिद्धि तवं हयसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे || तत-तदग्निर्वयो दधे यथा-यथा कर्पण्यति | ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे || स चिकेत सहीयसाग्निश्चित्रेण कर्मणा | स होता शश्वतीनां दक्षिणाभिरभीव्र्त इनोति च परतीव्यं नभन्तामन्यके समे || अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम | अग्निःस दरविणोदा अग्निर्द्वारा वयूर्णुते सवाहुतो नवीयसा नभन्तामन्यके समे || अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा | स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे || यो अग्निः सप्तमानुषः शरितो विश्वेषु सिन्धुषु | तमागन्म तरिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तां अन्यके समे || अग्निस्त्रीणि तरिधातून्या कषेति विदथा कविः स तरीन्रेकादशानिह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्क्र्तो नभन्तामन्यके समे || तवं नो अग्न आयुषु तवं देवेषु पूर्व्य वस्व एक इरज्यसि | तवामापः परिस्रुतः परि यन्ति सवसेतवो नभन्तामन्यके समे ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 39

Text: Rig Veda Book 9 Hymn 39 आशुरर्ष बर्हन्मते परि परियेण धाम्ना | यत्र देवा इतिब्रवन || परिष्क्र्ण्वन्ननिष्क्र्तं जनाय यातयन्निषः | वर्ष्टिन्दिवः परि सरव || सुत एति पवित्र आ तविषिं दधान ओजसा | विचक्षाणो विरोचयन || अयं स यो दिवस परि रघुयामा पवित्र आ | सिन्धोरूर्मा वयक्षरत || आविवासन परावतो अथो अर्वावतः सुतः | इन्द्राय सिच्यतेमधु || समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः | योनाव रतस्य सीदत || āśurarṣa bṛhanmate pari priyeṇa dhāmnā | yatra devā itibravan || pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ | vṛṣṭindivaḥ pari srava || suta eti pavitra ā tviṣiṃ dadhāna ojasā | vicakṣāṇo virocayan || ayaṃ sa yo divas pari raghuyāmā pavitra ā | sindhorūrmā vyakṣarat || āvivāsan parāvato atho arvāvataḥ sutaḥ | indrāya sicyatemadhu || samīcīnā anūṣata hariṃ hinvantyadribhiḥ | yonāv ṛtasya sīdata ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 39

Text: Rig Veda Book 10 Hymn 39 यो वां परिज्मा सुव्र्दश्विना रथो दोषामुषासो हव्योहविष्मता | शश्वत्तमासस्तमु वामिदं वयं पितुर्ननाम सुहवं हवामहे || चोदयतं सून्र्ताः पिन्वतं धिय उत पुरन्धीरीरयतन्तदुश्मसि | यशसं भागं कर्णुतं नो अश्विना सोमं नचारुं मघवत्सु नस कर्तम || अमाजुरश्चिद भवथो युवं भगो.अनाशोश्चिदवितारापमस्य चित | अन्धस्य चिन नासत्या कर्शस्य चिद युवामिदाहुर्भिषजा रुतस्य चित || युवं चयवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः | निष टौग्र्यमूहथुरद्भ्यस परिविश्वेत ता वां सवनेषु परवाच्या || पुराणा वां वीर्या पर बरवा जने....

5 min · TheAum

Rig Veda - Book 01 - Hymn 050

Text: Rig Veda Book 1 Hymn 50 उदु तयं जातवेदसं देवं वहन्ति केतवः | दर्शे विश्वाय सूर्यम || अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः | सूराय विश्वचक्षसे || अद्र्श्रमस्य केतवो वि रश्मयो जनाननु | भराजन्तो अग्नयो यथा || तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य | विश्वमा भासिरोचनम || परत्यं देवानां विशः परत्यङङ उदेषि मानुषान | परत्यं विश्वं सवर्द्र्शे || येना पावक चक्षसा भुरण्यन्तं जनाननु | तवं वरुण पश्यसि || वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः | पश्यञ जन्मानि सूर्य || सप्त तवा हरितो रथे वहन्ति देव सूर्य | शोचिष्केशं विचक्षण || अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः | ताभिर्याति सवयुक्तिभिः || उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम | देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम || उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम | हर्द्रोगं ममसूर्य हरिमाणं च नाशय || शुकेषु मे हरिमाणं रोपणाकासु दध्मसि | अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि || उदगादयमादित्यो विश्वेन सहसा सह | दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 40

Text: Rig Veda Book 2 Hymn 40 सोमापूषणा जनना रयीणां जनना दिवो जनना पर्थिव्याः | जातौ विश्वस्य भुवनस्य गोपौ देवा अक्र्ण्वन्नम्र्तस्य नाभिम || इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा | आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु || सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम | विषूव्र्तं मनसा युज्यमानं तं जिन्वथो वर्षणा पञ्चरश्मिम || दिव्यन्यः सदनं चक्र उच्चा पर्थिव्यामन्यो अध्यन्तरिक्षे | तावस्मभ्यं पुरुवारं पुरुक्षुं रायस पोषं वि षयतां नाभिमस्मे || विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति | सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पर्तना जयेम || धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु | अवतु देव्यदितिरनर्वा बर… ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 40

Text: Rig Veda Book 3 Hymn 40 इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे | स पाहि मध्वो अन्धसः || इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत | पिबा वर्षस्व तात्र्पिम || इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः | तिर सतवान विश्पते || इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते | कषयं चन्द्रास इन्दवः || दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम | तव दयुक्षास इन्दवः || गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे | इन्द्र तवादातमिद यशः || अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता | पीत्वी सोमस्य वाव्र्धे || अर्वावतो न आ गहि परावतश्च वर्त्रहन | इमा जुषस्व नो गिरः || यदन्तरा परावतमर्वावतं च हूयसे | इन्द्रेह तत आ गहि ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 40

Text: Rig Veda Book 4 Hymn 40 दधिक्राव्ण इद उ नु चर्किराम विश्वा इन माम उषसः सूदयन्तु | अपाम अग्नेर उषसः सूर्यस्य बर्हस्पतेर आङगिरसस्य जिष्णोः || सत्वा भरिषो गविषो दुवन्यसच छरवस्याद इष उषसस तुरण्यसत | सत्यो दरवो दरवरः पतंगरो दधिक्रावेषम ऊर्जं सवर जनत || उत समास्य दरवतस तुरण्यतः पर्णं न वेर अनु वाति परगर्धिनः | शयेनस्येव धरजतो अङकसम परि दधिक्राव्णः सहोर्जा तरित्रतः || उत सय वाजी कषिपणिं तुरण्यति गरीवायाम बद्धो अपिकक्ष आसनि | करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत || हंसः शुचिषद वसुर अन्तरिक्षसद धोता वेदिषद अतिथिर दुरोणसत | नर्षद वरसद रतसद वयोमसद अब्जा गोजा रतजा अद्रिजा रतम ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 40

Text: Rig Veda Book 5 Hymn 40 आ याह्य अद्रिभिः सुतं सोमं सोमपते पिब | वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम || वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः | वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम || वर्षा तवा वर्षणं हुवे वज्रिञ चित्राभिर ऊतिभिः | वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम || रजीषी वज्री वर्षभस तुराषाट छुष्मी राजा वर्त्रहा सोमपावा | युक्त्वा हरिभ्याम उप यासद अर्वाङ माध्यंदिने सवने मत्सद इन्द्रः || यत तवा सूर्य सवर्भानुस तमसाविध्यद आसुरः | अक्षेत्रविद यथा मुग्धो भुवनान्य अदीधयुः || सवर्भानोर अध यद इन्द्र माया अवो दिवो वर्तमाना अवाहन | गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण बरह्मणाविन्दद अत्रिः || मा माम इमं तव सन्तम अत्र इरस्या दरुग्धो भियसा नि गारीत | तवम मित्रो असि सत्यराधास तौ मेहावतं वरुणश च राजा || गराव्णो बरह्मा युयुजानः सपर्यन कीरिणा देवान नमसोपशिक्षन | अत्रिः सूर्यस्य दिवि चक्षुर आधात सवर्भानोर अप माया अघुक्षत || यं वै सूर्यं सवर्भानुस तमसाविध्यद आसुरः | अत्रयस तम अन्व अविन्दन नह्य अन्ये अशक्नुवन ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 40

Text: Rig Veda Book 6 Hymn 40 इन्द्र पिब तुभ्यं सुतो मदायाव सय हरी वि मुचा सखाया | उत पर गाय गण आ निषद्याथा यज्ञाय गर्णते वयो धाः || अस्य पिब यस्य जज्ञान इन्द्र मदाय करत्वे अपिबो विरप्शिन | तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन पीतये समस्मै || समिद्धे अग्नौ सुत इन्द्र सोम आ तवा वहन्तु हरयो वहिष्ठाः | तवायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः || आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम | उप बरह्माणि शर्णव इमा नो....

2 min · TheAum

Rig Veda - Book 07 - Hymn 40

Text: Rig Veda Book 7 Hymn 40 ओ शरुष्टिर्विदथ्या समेतु परति सतोमं दधीमहि तुराणाम | यदद्य देवः सविता सुवाति सयामास्य रत्निनो विभागे || मित्रस्तन नो वरुणो रोदसी च दयुभक्तमिन्द्रो अर्यमा ददातु | दिदेष्टु देव्यदिती रेक्णो वायुश्च यन नियुवैते भगश्च || सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पर्षदश्वा अवाथ | उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति || अयं हि नेता वरुण रतस्य मित्रो राजानो अर्यमापो धुः | सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान || अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य परभ्र्थे हविर्भिः | विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत || मात्र पूषन्नाघ्र्ण इरस्यो वरूत्री यद रातिषाचश्च रासन | मयोभुवो नो अर्वन्तो नि पान्तु वर्ष्टिं परिज्मा वातो ददातु || नू रोदसी … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 40

Text: Rig Veda Book 8 Hymn 40 इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम | येन दर्ळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यके समे || नहि वां वव्रयामहे.अथेन्द्रमिद यजामहे शविष्ठं नर्णां नरम | स नः कदा चिदर्वता गमदा वाजसातयेगमदा मेधसातये नभन्तामन्यके समे || ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः | ता उ कवित्वना कवी पर्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे || अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा | ययोर्विश्वमिदं जगदियं दयौः पर्थिवी मह्युपस्थे बिभ्र्तो वसु नभन्तामन्यके समे || पर बरह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत | या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे || अपि वर्श्च पुराणवद वरततेरिव गुष्पितमोजो दासस्य दम्भय | वयं तदस्य सम्भ्र्तं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे || यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा | अस्माकेभिर्न्र्भिर्वयं सासह्याम पर्तन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे || या नु शवेताववो दिव उच्चरात उप दयुभिः | इन्द्राग्न्योरनु वरतमुहाना यन्ति सिन्धवो यान सीं बन्धादमुञ्चतां नभन्तामन्यके समे || पूर्वीष ट इन्द्रोपमातयः पूर्वीरुत परशस्तयः सूनोहिन्वस्य हरिवः | वस्वो वीरस्याप्र्चो या नु साधन्त नो धियो नभन्तामन्यके समे || तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम | उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे || तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम | उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे || एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि | तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 40

Text: Rig Veda Book 9 Hymn 40 पुनानो अक्रमीदभि विश्वा मर्धो विचर्षणिः | शुम्भन्ति विप्रं धीतिभिः || आ योनिमरुणो रुहद गमदिन्द्रं वर्षा सुतः | धरुवे सदसि सीदति || नू नो रयिं महामिन्दो.अस्मभ्यं सोम विश्वतः | आ पवस्वसहस्रिणम || विश्वा सोम पवमान दयुम्नानीन्दवा भर | विदाः सहस्रिणीरिषः || स नः पुनान आ भर रयिं सतोत्रे सुवीर्यम | जरितुर्वर्धया गिरः || पुनान इन्दवा भर सोम दविबर्हसं रयिम | वर्षन्निन्दो नौक्थ्यम || punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ | śumbhanti vipraṃ dhītibhiḥ || ā yonimaruṇo ruhad ghamadindraṃ vṛṣā sutaḥ | dhruve sadasi sīdati || nū no rayiṃ mahāmindo....

2 min · TheAum

Rig Veda - Book 10 - Hymn 40

Text: Rig Veda Book 10 Hymn 40 रथं यान्तं कुह को ह वां नरा परति दयुमन्तंसुविताय भूषति | परातर्यावाणं विभ्वं विशे-विशेवस्तोर वस्तोर्वहमानं धिया शमि || कुह सविद दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतःकुहोषतुः | को वां शयुत्रा विधवेव देवरं मर्यं नयोषा कर्णुते सधस्थ आ || परातर्जरेथे जरणेव कापया वस्तोर-वस्तोर्यजता गछथोग्र्हम | कस्य धवस्रा भवथः कस्य वा नरा राजपुत्रेवसवनाव गछथः || युवां मर्गेव वारणा मर्गण्यवो दोषा वस्तोर्हविषा निह्वयामहे | युवं होत्रां रतुथा जुह्वते नरेषं जनायवहथः शुभस पती || युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिताप्र्छे वां नरा | भूतं मे अह्न उत भूतमक्तवेऽशवावते रथिने शक्तमर्वते || युवं कवी षठः पर्यश्विना रथं विशो न कुत्सोजरितुर्नशायथः | युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्क्र्तं न योषणा || युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः | युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके || युवं ह कर्शं युवमश्विना शयुं युवं विधन्तंविधवामुरुष्यथः | युवं सनिभ्य सतनयन्तमश्विनापव्रजमूर्णुथः सप्तास्यम || जनिष्ट योषा पतयत कनीनको वि चारुहन वीरुधोदंसना अनु | आस्मै रीयन्ते निवनेव सिन्धवो....

5 min · TheAum