Rig Veda - Book 08 - Hymn 36

Text: Rig Veda Book 8 Hymn 36 अवितासि सुन्वतो वर्क्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो | यं ते भागमधारयन विश्वाः सेहानः पर्तना उरु जरयः समप्सुजिन मरुत्वानिन्द्र सत्पते || पराव सतोतारं मघवन्नव तवां पिबा सोमं मदाय कंशतक्रतो | यं ते भागं … || ऊर्जा देवानवस्योजसा तवां पिबा सोमं मदाय कं शतक्रतो | यं ते भागं … || जनिता दिवो जनिता पर्थिव्याः पिबा सोमं मदाय कं शतक्रतो | यं ते भागं … || जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो | यं ते भागं … || अत्रीणां सतोममद्रिवो महस कर्धि पिबा सोमं मदाय कंशतक्रतो | यं ते भागं … || शयावाश्वस्य सुन्वतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः | पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र बरह्माणि वर्धयन ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 36

Text: Rig Veda Book 9 Hymn 36 असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः | कार्ष्मन वाजीन्यक्रमीत || स वह्निः सोम जाग्र्विः पवस्व देववीरति | अभि कोशं मधुश्चुतम || स नो जयोतींषि पूर्व्य पवमान वि रोचय | करत्वे दक्षायनो हिनु || शुम्भमानो रतायुभिर्म्र्ज्यमानो गभस्त्योः | पवते वारे अव्यये || स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा | पवतामान्तरिक्ष्या || आ दिवस पर्ष्ठमश्वयुर्गव्ययुः सोम रोहसि | वीरयुः शवसस पते || asarji rathyo yathā pavitre camvoḥ sutaḥ | kārṣman vājīnyakramīt || sa vahniḥ soma jāghṛviḥ pavasva devavīrati | abhi kośaṃ madhuścutam || sa no jyotīṃṣi pūrvya pavamāna vi rocaya | kratve dakṣāyano hinu || śumbhamāno ṛtāyubhirmṛjyamāno ghabhastyoḥ | pavate vāre avyaye || sa viśvā dāśuṣe vasu somo divyāni pārthivā | pavatāmāntarikṣyā || ā divas pṛṣṭhamaśvayurghavyayuḥ soma rohasi | vīrayuḥ śavasas pate ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 36

Text: Rig Veda Book 10 Hymn 36 उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा | इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः || दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः | मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे || विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः | सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां … || गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम | आदित्यं शर्म मरुतामशीमहि तद्देवानां … || एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु | सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां … || दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये | पराचीनरश्मिमाहुतं घर्तेन तद्देवानां … || उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम | रायस पोषं सौश्रवसाय धीमहि तद्देवानां … || अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम | सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां … || सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः | बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां … || ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन | जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां … || महदद्य महतामा वर्णीमहे....

5 min · TheAum

Rig Veda - Book 01 - Hymn 045

Text: Rig Veda Book 1 Hymn 45 तवमग्ने वसून्रिह रुद्रानादित्यानुत | यजा सवध्वरं जनं मनुजातं घर्तप्रुषम || शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः | तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह || परियमेधवदत्रिवज्जातवेदो विरूपवत | अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम || महिकेरव ऊतये परियमेधा अहूषत | राजन्तमध्वराणामग्निं शुक्रेण शोचिषा || घर्ताहवन सन्त्येमा उ षु शरुधी गिरः | याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा || तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः | शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे || नि तवा होतारं रत्विजं दधिरे वसुवित्तमम | शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु || आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः | बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे || परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य | इहाद्य दैव्यंजनं बर्हिरा सादया वसो || अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः | अयं सोमः सुदानवस्तं पात तिरोह्न्यम ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 37

Text: Rig Veda Book 2 Hymn 37 मन्दस्व होत्रादनु जोषमन्धसो.अध्वर्यवः स पूर्णांवष्ट्यासिचम | तस्मा एतं भरत तद्वशो ददिर्होत्राद सोमं दरविणोदः पिब रतुभिः || यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते | अध्वर्युभिः परस्थितं सोम्यं मधु पोत्रात सोमं द. प. र. || मेद्यन्तु ते वह्नयो येभिरीयसे.अरिषण्यन वीळयस्वा वनस्पते | आयूया धर्ष्णो अभिगूर्या तवं नेष्ट्रात सोमं … || अपाद धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत परयो हितम | तुरीयं पात्रमम्र्क्तममर्त्यं दरविणोदाः पिबतु दराविणोदसः || अर्वाञ्चमद्य यय्यं नर्वाहणं रथं युञ्जाथामिह वां विमोचनम | पर्ङकतं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू || जोष्यग्ने समिधं जोष्याहुतिं जोषि बरह्म जन्यं जोषिसुष्टुतिम | विश्वेभिर्विश्वान रतुना वसो मह उशन देवानुशतः पायया हविः ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 37

Text: Rig Veda Book 3 Hymn 37 वार्त्रहत्याय शवसे पर्तनाषाह्याय च | इन्द्र तवा वर्तयामसि || अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो | इन्द्र कर्ण्वन्तु वाघतः || नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे | इन्द्राभिमातिषाह्ये || पुरुष्टुतस्य धामभिः शतेन महयामसि | इन्द्रस्य चर्षणीध्र्तः || इन्द्रं वर्त्राय हन्तवे पुरुहूतमुप बरुवे | भरेषु वाजसातये || वाजेषु सासहिर्भव तवामीमहे शतक्रतो | इन्द्र वर्त्रायहन्तवे || दयुम्नेषु पर्तनाज्ये पर्त्सुतूर्षु शरवस्सु च | इन्द्र साक्ष्वाभिमातिषु || शुष्मिन्तमं न ऊतये दयुम्निनं पाहि जाग्र्विम | इन्द्र सोमंशतक्रतो || इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु | इन्द्र तानि ता वर्णे || अगन्निन्द्र शरवो बर्हद दयुम्नं दधिष्व दुष्टरम | उत ते शुष्मं तिरामसि || अर्वावतो न आ गह्यथो शक्र परावतः | उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 37

Text: Rig Veda Book 4 Hymn 37 उप नो वाजा अध्वरम रभुक्षा देवा यात पथिभिर देवयानैः | यथा यज्ञम मनुषो विक्ष्व आसु दधिध्वे रण्वाः सुदिनेष्व अह्नाम || ते वो हर्दे मनसे सन्तु यज्ञा जुष्टासो अद्य घर्तनिर्णिजो गुः | पर वः सुतासो हरयन्त पूर्णाः करत्वे दक्षाय हर्षयन्त पीताः || तर्युदायं देवहितं यथा व सतोमो वाजा रभुक्षणो ददे वः | जुह्वे मनुष्वद उपरासु विक्षु युष्मे सचा बर्हद्दिवेषु सोमम || पीवोश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः | इन्द्रस्य सूनो शवसो नपातो ऽनु वश चेत्य अग्रियम मदाय || रभुम रभुक्षणो रयिं वाजे वाजिन्तमं युजम | इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम || सेद रभवो यम अवथ यूयम इन्द्रश च मर्त्यम | स धीभिर अस्तु सनिता मेधसाता सो अर्वता || वि नो वाजा रभुक्षणः पथश चितन यष्टवे | अस्मभ्यं सूरय सतुता विश्वा आशास तरीषणि || तं नो वाजा रभुक्षण इन्द्र नासत्या रयिम | सम अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 37

Text: Rig Veda Book 5 Hymn 37 सम भानुना यतते सूर्यस्याजुह्वानो घर्तप्र्ष्ठः सवञ्चाः | तस्मा अम्र्ध्रा उषसो वय उछान य इन्द्राय सुनवामेत्य आह || समिद्धाग्निर वनवत सतीर्णबर्हिर युक्तग्रावा सुतसोमो जराते | गरावाणो यस्येषिरं वदन्त्य अयद अध्वर्युर हविषाव सिन्धुम || वधूर इयम पतिम इछन्त्य एति य ईं वहाते महिषीम इषिराम | आस्य शरवस्याद रथ आ च घोषात पुरू सहस्रा परि वर्तयाते || न स राजा वयथते यस्मिन्न इन्द्रस तीव्रं सोमम पिबति गोसखायम | आ सत्वनैर अजति हन्ति वर्त्रं कषेति कषितीः सुभगो नाम पुष्यन || पुष्यात कषेमे अभि योगे भवात्य उभे वर्तौ संयती सं जयाति | परियः सूर्ये परियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 37

Text: Rig Veda Book 6 Hymn 37 अर्वाग रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु | कीरिश्चिद धि तवा हवते सवर्वान रधीमहि सधमादस्तेद्य || परो दरोणे हरयः कर्माग्मन पुनानास रज्यन्तो अभूवन | इन्द्रो नो अस्य पूर्व्यः पपीयाद दयुक्षो मदस्य सोम्यस्य राजा || आसस्राणासः शवसानमछेन्द्रं सुचक्रे रथ्यासो अश्वाः | अभि शरव रज्यन्तो वहेयुर्नू चिन नु वायोरम्र्तं विदस्येत || वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः | यया वज्रिवः परियास्यंहो मघा च धर्ष्णो दयसे वि सूरीन || इन्द्रो वाजस्य सथविरस्य दातेन्द्रो गीर्भिर्वर्धतां वर्द्धमहाः | इन्द्रो वर्त्रं हनिष्ठो अस्तु सत्वा ता सूरिः पर्णति तूतुजानः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 37

Text: Rig Veda Book 7 Hymn 37 आ वो वाहिष्ठो वहतु सतवध्यै रथो वाजा रभुक्षणो अम्र्क्तः | अभि तरिप्र्ष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पर्णध्वम || यूयं ह रत्नं मघवत्सु धत्थ सवर्द्र्श रभुक्षणो अम्र्क्तम | सं यज्ञेषु सवधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम || उवोचिथ हि मघवन देष्णं महो अर्भस्य वसुनो विभागे | उभा ते पूर्णा वसुना गभस्ती न सून्र्ता नि यमते वसव्या || तवमिन्द्र सवयशा रभुक्षा वाजो न साधुरस्तमेष्य रक्वा | वयं नु ते दाश्वांसः सयाम बरह्म कर्ण्वन्तो हरिवो वसिष्ठाः || सनितासि परवतो दाशुषे चिद याभिर्विवेषो हर्यश्व धीभिः | ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः || वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः | अस्तं तात्या धिया रयिं सुवीरं पर्क्षो नो अर्वा नयुहीत वाजी || अभि यं देवी निरतिश्चिदीशे नक्षन्त इन्द्रं शरदःसुप्र्क्षः | उप तरिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कर्णवन्त मर्ताः || आ नो राधांसि सवितः सतवध्या आ रायो यन्तु पर्वतस्यरातौ | सदा नो दिव्यः पायुः सिषक्तु यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 37

Text: Rig Veda Book 8 Hymn 37 परेदं बरह्म वर्त्रतूर्येष्वाविथ पर सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य सवनस्य वर्त्रहन्ननेद्य पिबा सोमस्य वज्रिवः || सेहान उग्र पर्तना अभि दरुहः शचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य … || एकराळ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य … || सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य … || कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य … || कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः | माध्यन्दिनस्य … || शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः | पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 37

Text: Rig Veda Book 9 Hymn 37 स सुतः पीतये वर्षा सोमः पवित्रे अर्षति | विघ्नन रक्षांसि देवयुः || स पवित्रे विचक्षणो हरिरर्षति धर्णसिः | अभि योनिंकनिक्रदत || स वाजी रोचना दिवः पवमानो वि धावति | रक्षोहा वारमव्ययम || स तरितस्याधि सानवि पवमानो अरोचयत | जामिभिः सूर्यं सह || स वर्त्रहा वर्षा सुतो वरिवोविददाभ्यः | सोमो वाजमिवासरत || स देवः कविनेषितो.अभि दरोणानि धावति | इन्दुरिन्द्रायमंहना || sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati | vighnan rakṣāṃsi devayuḥ || sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ | abhi yoniṃkanikradat || sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣohā vāramavyayam || sa tritasyādhi sānavi pavamāno arocayat | jāmibhiḥ sūryaṃ saha || sa vṛtrahā vṛṣā suto varivovidadābhyaḥ | somo vājamivāsarat || sa devaḥ kavineṣito....

2 min · TheAum

Rig Veda - Book 10 - Hymn 37

Text: Rig Veda Book 10 Hymn 37 नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद रतंसपर्यत | दूरेद्र्शे देवजाताय केतवे दिवस पुत्रायसूर्याय शंसत || सा मा सत्योक्तिः परि पातु विश्वतो दयावा च यत्रततनन्नहानि च | विश्वमन्यन नि विशते यदेजतिविश्वाहापो विश्वाहोदेति सूर्यः || न ते अदेवः परदिवो नि वासते यदेतशेभिः पतरैरथर्यसि | पराचीनमन्यदनु वर्तते रज उदन्येनज्योतिषा यासि सूर्य || येन सूर्य जयोतिषा बाधसे तमो जगच्च विश्वमुदियर्षिभानुना | तेनास्मद विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव || विश्वस्य हि परेषितो रक्षसि वरतमहेळयन्नुच्चरसिस्वधा अनु | यदद्य तवा सूर्योपब्रवामहै तं नो देवानु मंसीरत करतुम || तं नो दयावाप्र्थिवी तन न आप इन्द्रः शर्ण्वन्तु मरुतोहवं वचः | मा शूने भूम सूर्यस्य सन्द्र्शिभद्रं जीवन्तो जरणामशीमहि || विश्वाहा तवा सुमनसः सुचक्षसः परजावन्तो अनमीवानागसः | उद्यन्तं तवा मित्रमहो दिवे-दिवे जयोग जीवाःप्रति पश्येम सूर्य || महि जयोतिर्बिभ्रतं तवा विचक्षण भास्वन्तं चक्षुषे चक्षुषे मयः | आरोहन्तं बर्हतः पाजसस परि वयंजीवाः परति पश्येम सूर्य || यस्य ते विश्वा भुवनानि केतुना पर चेरते नि च विशन्तेक्तुभिः | अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नोवस्यसा-वस्यसोदिहि || शं नो भव चक्षसा शं नो अह्ना शं भानुना शंहिमा शं घर्णेन | यथा शमध्वञ्छमसद दुरोणेतत सूर्य दरविणं धेहि चित्रम || अस्माकं देवा उभयाय जन्मने शर्म यछत दविपदेचतुष्पदे | अदत पिबदूर्जयमानमाशितं तदस्मेशं योररपो दधातन || यद वो देवाश्चक्र्म जिह्वया गुरु मनसो वा परयुतीदेवहेळनम | अरावा यो नो अभि दुछुनायते तस्मिन तदेनोवसवो नि धेतन ||...

4 min · TheAum

Rig Veda - Book 01 - Hymn 038

Text: Rig Veda Book 1 Hymn 38 कद ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः | दधिध्वे वर्क्तबर्हिषः || कव नूनं कद वो अर्थं गन्ता दिवो न पर्थिव्याः | कव वो गावो न रण्यन्ति || कव वः सुम्ना नव्यांसि मरुतः कव सुविता | कव विश्वानि सौभगा || यद यूयम पर्श्निमातरो मर्तासः सयातन | सतोता वो अम्र्तः सयात || मा वो मर्गो न यवसे जरिता भूद अजोष्यः | पथा यमस्य गाद उप || मो षु णः परा-परा निर्र्तिर दुर्हणा वधीत | पदीष्ट तर्ष्णया सह || सत्यं तवेषा अमवन्तो धन्वञ चिद आ रुद्रियासः | मिहं कर्ण्वन्त्य अवाताम || वाश्रेव विद्युन मिमाति वत्सं न माता सिषक्ति | यद एषां वर्ष्टिर असर्जि || दिवा चित तमः कर्ण्वन्ति पर्जन्येनोदवाहेन | यत पर्थिवीं वयुन्दन्ति || अध सवनान मरुतां विश्वम आ सद्म पार्थिवम | अरेजन्त पर मानुषाः || मरुतो वीळुपाणिभिश चित्रा रोधस्वतीर अनु | यातेम अखिद्रयामभिः || सथिरा वः सन्तु नेमयो रथा अश्वास एषाम | सुसंस्क्र्ता अभीशवः || अछा वदा तना गिरा जरायै बरह्मणस पतिम | अग्निम मित्रं न दर्शतम || मिमीहि शलोकम आस्यपर्जन्य इव ततनः | गाय गायत्रम उक्थ्यम || वन्दस्व मारुतं गणं तवेषम पनस्युम अर्किणम | अस्मे वर्द्धा असन्न इह ||...

4 min · TheAum

Rig Veda - Book 01 - Hymn 046

Text: Rig Veda Book 1 Hymn 46 एषो उषा अपूर्व्य वयुछति परिया दिवः | सतुषे वामश्विना बर्हत || या दस्रा सिन्धुमातरा मनोतरा रयीणाम | धिया देवा वसुविदा || वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि | यद वांरथो विभिष पतात || हविषा जारो अपां पिपर्ति पपुरिर्नरा | पिता कुटस्य चर्षणिः || आदारो वां मतीनां नासत्या मतवचसा | पातं सोमस्य धर्ष्णुया || या नः पीपरदश्विना जयोतिष्मती तमस्तिरः | तामस्मे रासाथामिषम || आ नो नावा मतीनां यातं पाराय गन्तवे | युञ्जाथामश्विना रथम || अरित्रं वां दिवस पर्थु तीर्थे सिन्धूनां रथः | धिया युयुज्र इन्दवः || दिवस कण्वास इन्दवो वसु सिन्धूनां पदे | सवं वव्रिं कुह धित्सथः || अभूदु भा उ अंशवे हिरण्यं परति सूर्यः | वयख्यज्जिह्वयासितः || अभूदु पारमेतवे पन्था रतय्स साधुया | अदर्शि वि सरुतिर्दिवः || तत-तदिदश्विनोरवो जरिता परति भूषति | मदे सोमस्यपिप्रतोः || वावसाना विवस्वति सोमस्य पीत्या गिरा | मनुष्वच्छम्भूा गतम || युवोरुषा अनु शरियं परिज्मनोरुपाचरत | रता वनथो अक्तुभिः || उभा पिबतमश्विनोभा नः शर्म यछतम | अविद्रियाभिरूतिभिः ||...

3 min · TheAum