Rig Veda - Book 03 - Hymn 32
Text: Rig Veda Book 3 Hymn 32 इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते | परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व || गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय | बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व || ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः | माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र || त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन | येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म || मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय | स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि || तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ | शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम || यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम | यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते || इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे | दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः || अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम | न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त || तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन | यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः || अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान | न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः || यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः | यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत || यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम | य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः || विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः | अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते || आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै | समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम || न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त | इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम || शुनं हुवेम … ||...