Rig Veda - Book 01 - Hymn 028

Text: Rig Veda Book 1 Hymn 28 यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | उलूखलसुतानामवेद विन्द्र जल्गुलः || यत्र दवाविव जघनाधिषवण्या कर्ता | उलू… || यत्र नार्यपच्यवमुपच्यवं च शिक्षते | उलू… || यत्र मन्थां विबध्नते रश्मीन यमितवा इव | उलू… || यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | इह दयुमत्तमं वद यजतामिव दुन्दुभिः || उत सम ते वनस्पते वातो वि वात्यग्रमित | अथो इन्द्राय पातवे सुनु सोममुलूखल || आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | हरी इवान्धांसि बप्सता || ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | इन्द्राय मधुमत सुतम || उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | नि धेहि गोरधि तवचि ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 034

Text: Rig Veda Book 1 Hymn 34 तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना | युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः || तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः | तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा || समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम | तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम || तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम | तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम || तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः | तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम || तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः | ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती || तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम | तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम || तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम | तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम || कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः | कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः || आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः | युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति || आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना | परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम | शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||...

5 min · TheAum

Rig Veda - Book 02 - Hymn 28

Text: Rig Veda Book 2 Hymn 28 इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना | अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः || तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः | उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून || तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः | यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः || पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति | न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन || वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य | मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः || अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो....

4 min · TheAum

Rig Veda - Book 03 - Hymn 28

Text: Rig Veda Book 3 Hymn 28 अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः | परातःसावेधियावसो || पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः | तं जुषस्व यविष्ठ्य || अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम | सहसः सूनुरस्यध्वरे हितः || माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व | अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः || अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम | अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम || अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः | जुषस्व तिरोह्न्यम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 28

Text: Rig Veda Book 4 Hymn 28 तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः | अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि || तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो | अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि || अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके | दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत || विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः | अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः || एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः | आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 28

Text: Rig Veda Book 5 Hymn 28 समिद्धो अग्निर दिवि शोचिर अश्रेत परत्यङङ उषसम उर्विया वि भाति | एति पराची विश्ववारा नमोभिर देवां ईळाना हविषा घर्ताची || समिध्यमानो अम्र्तस्य राजसि हविष कर्ण्वन्तं सचसे सवस्तये | विश्वं स धत्ते दरविणं यम इन्वस्य आतिथ्यम अग्ने नि च धत्त इत पुरः || अग्ने शर्ध महते सौभगाय तव दयुम्नान्य उत्तमानि सन्तु | सं जास्पत्यं सुयमम आ कर्णुष्व शत्रूयताम अभि तिष्ठा महांसि || समिद्धस्य परमहसो ऽगने वन्दे तव शरियम | वर्षभो दयुम्नवां असि सम अध्वरेष्व इध्यसे || समिद्धो अग्न आहुत देवान यक्षि सवध्वर | तवं हि हव्यवाळ असि || आ जुहोता दुवस्यताग्निम परयत्य अध्वरे | वर्णीध्वं हव्यवाहनम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 28

Text: Rig Veda Book 6 Hymn 28 आ गावो अग्मन्नुत भद्रमक्रन सीदन्तु गोष्ठे रणयन्त्वस्मे | परजावतीः पुरुरूपा इह सयुरिन्द्राय पूर्वीरुषसो दुहानाः || इन्द्रो यज्वने पर्णते च शिक्षत्युपेद ददाति न सवं मुषायति | भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम || न ता नशन्ति न दभाति तस्करो नासामामित्रो वयथिरादधर्षति | देवांश्च याभिर्यजते ददाति च जयोगित ताभिः सचते गोपतिः सह || न ता अर्वा रेणुककाटो अश्नुते न संस्क्र्तत्रमुप यन्ति ता अभि | उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः || गावो भगो गाव इन्द्रो मे अछान गावः सोमस्य परथमस्य भक्षः | इमा या गावः स जनास इन्द्र इछामीद धर्दामनसा चिदिन्द्रम || यूयं गावो मेदयथा कर्शं चिदश्रीरं चित कर्णुथा सुप्रतीकम | भद्रं गर्हं कर्णुथ भद्रवाचो बर्हद वो वय उच्यते सभासु || परजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः | मा व सतेन ईशत माघशंसः परि वो हेती रुद्रस्य वर्ज्याः || उपेदमुपपर्चनमासु गोषूप पर्च्यताम | उप रषभस्य रेतस्युपेन्द्र तव वीर्ये ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 28

Text: Rig Veda Book 7 Hymn 28 बरह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः | विश्वे चिद धि तवा विहवन्त मर्ता अस्माकमिच्छ्र्णुहि विश्वमिन्व || हवं त इन्द्र महिमा वयानड बरह्म यत पासि शवसिन्न्र्षीणाम | आ यद वज्रं दधिषे हस्त उग्र घोरः सन करत्वा जनिष्ठा अषाळः || तव परणीतीन्द्र जोहुवानान सं यन नॄन न रोदसी निनेथ | महे कषत्राय शवसे हि जज्ञे.अतूतुजिं चित तूतुजिरशिश्नत || एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि कषितयः पवन्ते | परति यच्चष्टे अन्र्तमनेना अव दविता वरुणो मायीनः सात || वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद ददन्नः | यो अर्चतो बरह्मक्र्तिमविष्ठो यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 28

Text: Rig Veda Book 8 Hymn 28 ये तरिंशति तरयस परो देवासो बर्हिरासदन | विदन्नहद्वितासनन || वरुणो मित्रो अर्यमा समद्रातिषाचो अग्नयः | पत्नीवन्तो वषट्क्र्ताः || ते नो गोपा अपाच्यास्त उदक त इत्था नयक | पुरस्तात सर्वया विशा || यथा वशन्ति देवास्तथेदसत तदेषां नकिरा मिनत | अरावा चन मर्त्यः || सप्तानां सप्त रष्टयः सप्त दयुम्नान्येषाम | सप्तो अधि शरियो धिरे || ye triṃśati trayas paro devāso barhirāsadan | vidannahadvitāsanan || varuṇo mitro aryamā smadrātiṣāco aghnayaḥ | patnīvanto vaṣaṭkṛtāḥ || te no ghopā apācyāsta udak ta itthā nyak | purastāt sarvayā viśā || yathā vaśanti devāstathedasat tadeṣāṃ nakirā minat | arāvā cana martyaḥ || saptānāṃ sapta ṛṣṭayaḥ sapta dyumnānyeṣām | sapto adhi śriyo dhire ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 28

Text: Rig Veda Book 9 Hymn 28 एष वाजी हितो नर्भिर्विश्वविन मनसस पतिः | अव्यो वारं वि धावति || एष पवित्रे अक्षरत सोमो देवेभ्यः सुतः | विश्वा धामान्याविशन || एष देवः शुभायते.अधि योनावमर्त्यः | वर्त्रहा देववीतमः || एष वर्षा कनिक्रदद दशभिर्जामिभिर्यतः | अभि दरोणानि धावति || एष सूर्यमरोचयत पवमानो विचर्षणिः | विश्वा धामानि विश्ववित || एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति | देवावीरघशंसहा || eṣa vājī hito nṛbhirviśvavin manasas patiḥ | avyo vāraṃ vi dhāvati || eṣa pavitre akṣarat somo devebhyaḥ sutaḥ | viśvā dhāmānyāviśan || eṣa devaḥ śubhāyate....

2 min · TheAum

Rig Veda - Book 10 - Hymn 28

Text: Rig Veda Book 10 Hymn 28 विश्वो हयन्यो अरिराजगाम ममेदह शवशुरो न जगाम | जक्षीयाद धना उत सोमं पपीयात सवाशितः पुनरस्तं जगायात || स रोरुवद वर्षभस्तिग्मश्र्न्गो वर्ष्मन तस्थाु वरिमन्नाप्र्थिव्याः | विश्वेष्वेनं वर्जनेषु पामि यो मे कुक्षिसुतसोमः पर्णाति || अद्रिणा ते मन्दिन इन्द्र तूयान सुन्वन्ति सोमान पिबसि तवमेशाम | पचन्ति ते वर्षभानत्सि तेषां पर्क्षेण यन्मघवन हूयमानः || इदं सु मे जरितरा चिकिद्धि परतीपं शापं नद्योवहन्ति | लोपाशः सिंहं परत्यञ्चमत्साः करोष्टावराहं निरतक्त कक्षात || कथ त एतदहमा चिकेतं गर्त्सस्य पाकस्तवसोमनीषाम | तवं नो विद्वान रतुथा वि वोचो यमर्धं तेमघवन कषेम्या धूः || एवा हि मां तवसं वर्धयन्ति दिवश्चिन मे बर्हतौत्तरा धुः | पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान || एवा हि मां तवसं जज्ञुरुग्रं कर्मन-कर्मन वर्षणमिन्द्र देवाः | वधीं वर्त्रं वज्रेण मन्दसनो....

4 min · TheAum

Katha Upanishad - Verse 1.1.29

Text: यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥ yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat | yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte || 29 || 29. Oh Death, tell us that in which men have this doubt, and which is about the great hereafter; no other boon doth Nachiketas crave, than this which entered into the secret. Shankara’s Commentary: Com.—Therefore, giving up the idea of tempting me by promise of ephemeral objects, tell us, Oh Death, that which was solicited by me, i....

1 min · TheAum

Rig Veda - Book 01 - Hymn 029

Text: Rig Veda Book 1 Hymn 29 यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || शिप्रिन वाजानां पते शचीवस्तव दंसना | आ … || नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | आ … || ससन्तु तया अरातयो बोधन्तु शूर रातयः | आ … || समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | आ … || पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | आ … || सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | आ … ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 035

Text: Rig Veda Book 1 Hymn 35 हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || ये ते पन्थाः सवितः पूर्व्यासो....

4 min · TheAum

Rig Veda - Book 02 - Hymn 29

Text: Rig Veda Book 2 Hymn 29 धर्तव्रता आदित्या इषिरा आरे मत कर्त रहसूरिवागः | शर्ण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः || यूयं देवाः परमतिर्यूयमोजो यूयं दवेषांसि सनुतर्युयोत | अभिक्षत्तारो अभि च कषमध्वमद्या च नो मर्ळयतापरं च || किमू नु वः कर्णवामापरेण किं सनेन वसव आप्येन | यूयं नो मित्रावरुणादिते च सवस्तिमिन्द्रामरुतो दधात || हये देवा यूयमिदापय सथ ते मर्ळत नाधमानाय मह्यम | मा वो रथो मध्यमवाळ रते भून मा युष्मावस्त्वापिषु शरमिष्म || पर व एको मिमय भूर्यागो यन मा पितेव कितवं शशास | आरे पाषा आरे अघानि देवा मा माधि पुत्रे विमिव गरभीष्ट || अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो वययेयम | तराध्वं नो देवा निजुरो वर्कस्य तराध्वं कर्तादवपदो यजत्राः || माहं मघोनो … ||...

3 min · TheAum