Rig Veda - Book 01 - Hymn 030
Text: Rig Veda Book 1 Hymn 30 आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो....