Rig Veda - Book 01 - Hymn 030

Text: Rig Veda Book 1 Hymn 30 आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो....

5 min · TheAum

Rig Veda - Book 02 - Hymn 24

Text: Rig Veda Book 2 Hymn 24 सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा | यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम || यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि | पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम || तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता | उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः || अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत | तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम || सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः | अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः || अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम | ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम || रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः | ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम || रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना | तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः || स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः | चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था || विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या | इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः || यो....

6 min · TheAum

Rig Veda - Book 03 - Hymn 24

Text: Rig Veda Book 3 Hymn 24 अग्ने सहस्व पर्तना अभिमातीरपास्य | दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे || अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः | जुषस्व सू नो अध्वरम || अग्ने दयुम्नेन जाग्र्वे सहसः सूनवाहुत | एदं बर्हिः सदो || मम || अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः | यज्ञेषु यौ चायवः || अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम | शिशीहि नः सूनुमतः || aghne sahasva pṛtanā abhimātīrapāsya | duṣṭarastarannarātīrvarco dhā yajñavāhase || aghna iḷā samidhyase vītihotro amartyaḥ | juṣasva sū no adhvaram || aghne dyumnena jāghṛve sahasaḥ sūnavāhuta | edaṃ barhiḥ sado || mama || aghne viśvebhiraghnibhirdevebhirmahayā ghiraḥ | yajñeṣu yau cāyavaḥ || aghne dā dāśuṣe rayiṃ vīravantaṃ parīṇasam | śiśīhi naḥ sūnumataḥ ||...

1 min · TheAum

Rig Veda - Book 04 - Hymn 24

Text: Rig Veda Book 4 Hymn 24 का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत | ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः || स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः | स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात || तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम | मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ || करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ | सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके || आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात | आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै || कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति | सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु || य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः | परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः || यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः | अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः || भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन | स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम || क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः | यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 24

Text: Rig Veda Book 5 Hymn 24 अग्ने तवं नो अन्तम उत तराता शिवो भवा वरूथ्यः | वसुर अग्निर वसुश्रवा अछा नक्षि दयुमत्तमं रयिं दाः | स नो बोधि शरुधी हवम उरुष्या णो अघायतः समस्मात | तं तवा शोचिष्ठ दीदिवः सुम्नाय नूनम ईमहे सखिभ्यः | aghne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ | vasur aghnir vasuśravā achā nakṣi dyumattamaṃ rayiṃ dāḥ | sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt | taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ |...

1 min · TheAum

Rig Veda - Book 06 - Hymn 24

Text: Rig Veda Book 6 Hymn 24 वर्षा मद इन्द्रे शलोक उक्था सचा सोमेषु सुतपा रजीषी | अर्चत्र्यो मघवा नर्भ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः || ततुरिर्वीरो नर्यो विचेताः शरोता हवं गर्णत उर्व्यूतिः | वसुः शंसो नरां कारुधाया वाजी सतुतो विदथे दाति वाजम || अक्षो न चक्र्योः शूर बर्हन पर ते मह्ना रिरिचे रोदस्योः | वर्क्षस्य नु ते पुरुहूत वया वयूतयो रुरुहुरिन्द्र पूर्वीः || शचीवतस्ते पुरुशाक शाका गवामिव सरुतयः संचरणीः | वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन || अन्यदद्य कर्वरमन्यदु शवो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 24

Text: Rig Veda Book 7 Hymn 24 योनिष ट इन्द्र सदने अकारि तमा नर्भिः पुरुहूत पर याहि | असो यथा नो.अविता वर्धे च ददो वसूनि ममदश्च सोमैः || गर्भीतं ते मन इन्द्र दविबर्हाः सुतः सोमः परिषिक्ता मधूनि | विस्र्ष्टधेना भरते सुव्र्क्तिरियमिन्द्रं जोहुवती मनीषा || आ नो दिव आ पर्थिव्या रजीषिन्निदं बर्हिः सोमपेयाय याहि | वहन्तु तवा हरयो मद्र्यञ्चमाङगूषमछा तवसं मदाय || आ नो विश्वाभिरूतिभिः सजोषा बरह्म जुषाणो हर्यश्वयाहि | वरीव्र्जत सथविरेभिः सुशिप्रास्मे दधद वर्षणं शुष्ममिन्द्र || एष सतोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि | इन्द्र तवायमर्क ईट्टे वसूनां दिवीव दयामधि नः शरोमतं धाः || एवा न इन्द्र वार्यस्य पूर्धि पर ते महीं सुमतिं वेविदाम | इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 24

Text: Rig Veda Book 8 Hymn 24 सखाय आ शिषामहि बरह्मेन्द्राय वज्रिणे | सतुष ऊ षुवो नर्तमाय धर्ष्णवे || शवस हयसि शरुतो वर्त्रहत्येन वर्त्रहा | मघैर्मघोनो अति शूर दाशसि || स न सतवान आ भर रयिं चित्रश्रवस्तमम | निरेके चिद यो हरिवो वसुर्ददिः || आ निरेकमुत परियमिन्द्र दर्षि जनानाम | धर्षता धर्ष्णो सतवमान आ भर || न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः | न परिबाधो हरिवो गविष्टिषु || आ तवा गोभिरिव वरजं गीर्भिरणोम्यद्रिवः | आ सम कामं जरितुरा मनः पर्ण || विश्वनि विश्वमनसो धिया नो वर्त्रहन्तम | उग्र परणेतरधि षु वसो गहि || वयं ते अस्य वर्त्रहन विद्याम शूर नव्यसः | वसो सपार्हस्य पुरुहूत राधसः || इन्द्र यथा हयस्ति ते....

7 min · TheAum

Rig Veda - Book 09 - Hymn 24

Text: Rig Veda Book 9 Hymn 24 पर सोमासो अधन्विषुः पवमानास इन्दवः | शरीणाना अप्सु मर्ञ्जत || अभि गावो अधन्विषुरापो न परवता यतीः | पुनाना इन्द्रमाशत || पर पवमान धन्वसि सोमेन्द्राय पातवे | नर्भिर्यतो वि नीयसे || तवं सोम नर्मादनः पवस्व चर्षणीसहे | सस्निर्यो अनुमाद्यः || इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि | अरमिन्द्रस्य धाम्ने || पवस्व वर्त्रहन्तमोक्थेभिरनुमाद्यः | शुचिः पावको अद्भुतः || शुचिः पावक उच्यते सोमः सुतस्य मध्वः | देवावीरघशंसहा ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 24

Text: Rig Veda Book 10 Hymn 24 इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम | अस्मे रयिंनि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे || तवां यज्ञेभिरुक्थैरुप हव्येभिरीमहे | शचीपतेशचीनां वि वो मदे शरेष्ठं नो धेहि वार्यं विवक्षसे || यस पतिर्वार्याणामसि रध्रस्य चोदिता | इन्द्रस्तोतॄणामविता वि वो मदे दविषो नः पाह्यंहसोविवक्षसे || युवं शक्रा मायाविना समीची नीरमन्थतम | विमदेनयदिळित नसत्य निरमन्थतम || विश्वे देवा अक्र्पन्त समिच्योर्निष्पतन्त्योः | नसत्यवब्रुवन्देवः पुनरा वहतदिति || मधुमन मे परायणं मधुमत पुनरयनम | त नो देवदेवतय युवं मधुमतस कर्तम ||...

2 min · TheAum

Katha Upanishad - Verse 1.1.25

Text: ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामाँश्छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्शीः ॥ २५ ॥ ye ye kāmā durlabhā martyaloke sarvānkāmām̐śchandataḥ prārthayasva | imā rāmāḥ sarathāḥ satūryā nahīdṛśā lambhanīyā manuṣyaiḥ | ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākśīḥ || 25 || 25. Whatever desires are difficult to realise in the land of mortals, ask, as thou likest, for all such desired objects. These nymphs have their chariots and lutes; and women like these are not enjoyable by mortals; with these, by me given, have thy services performed....

2 min · TheAum

Katha Upanishad - Verse 1.2.25

Text: यस्य ब्रह्म च क्शत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥ yasya brahma ca kśatraṃ ca ubhe bhavata odanaḥ | mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ || 25 || 25. Of whom, the Brahma and the Kshatriya classes are the food, and Death but pickles (to supplement it); how can one thus know where that atman is. Shankara’s Commentary: As for him who is not of this description, the sruti says: Of whom Brahmins and Kshatriyas, though the stay of all virtue and the protectors of all, are the food; and Death, though destroyer of all, is only a pickle being insufficient as food....

1 min · TheAum

Rig Veda - Book 01 - Hymn 031

Text: Rig Veda Book 1 Hymn 31 तवमग्ने परथमो अङगिरा रषिर्देवो देवानामभवः शिवः सखा | तव वरते कवयो विद्मनापसो.अजायन्त मरुतो भराजद्र्ष्टयः || तवमग्ने परथमो अङगिरस्तमः कविर्देवानां परि भूषसिव्रतम | विभुर्विश्वस्मै भुवनाय मेधिरो दविमाता शयुः कतिधा चिदायवे || तवमग्ने परथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते | अरेजेतां रोदसी होत्र्वूर्ये.असघ्नोर्भारमयजो महोवसो || तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः | शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः || तवमग्ने वर्षभः पुष्टिवर्धन उद्यतस्रुचे भवसि शरवाय्यः | य आहुतिं परि वेदा वषट्क्र्तिमेकायुरग्रे विश आविवाससि || तवमग्ने वर्जिनवर्तनिं नरं सक्मन पिपर्षि विदथे विचर्षणे | यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित सम्र्ताहंसि भूयसः || तवं तमग्ने अम्र्तत्व उत्तमे मर्तं दधासि शरवसे दिवे दिवे | यस्तात्र्षाण उभयाय जन्मने मयः कर्णोषि परया च सूरये || तवं नो अग्ने सनये धनानां यशसं कारुं कर्णुहि सतवानः | रध्याम कर्मापसा नवेन देवैर्द्यावाप्र्थिवी परावतं नः || तवं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जाग्र्विः | तनूक्र्द बोधि परमतिश्च कारवे तवं कल्याण वसु विश्वमोपिषे || तवमग्ने परमतिस्त्वं पितासि नस्त्वं वयस्क्र्त तव जामयो वयम | सं तवा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति वरतपामदाभ्य || तवामग्ने परथममायुमायवे देवा अक्र्ण्वन नहुषस्य विश्पतिम | इळामक्र्ण्वन मनुषस्य शासनीं पितुर्यत पुत्रो ममकस्य जायते || तवं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य | तराता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव वरते || तवमग्ने यज्यवे पायुरन्तरो....

6 min · TheAum

Rig Veda - Book 02 - Hymn 25

Text: Rig Veda Book 2 Hymn 25 इन्धानो अग्निं वनवद वनुष्यतः कर्तब्रह्मा शूशुवद रातहव्य इत || जातेन जातमति स पर सर्स्र्ते यं-यं युजंक्र्णुते बरह्मणस पतिः || वीरेभिर्वीरान वनवद वनुष्यतो गोभी रयिं पप्रथद बोधति तमना | तोकं च तस्य तनयं च वर्धते यं-यं … || सिन्धुर्न कषोदः शिमीवान रघायतो वर्षेव वध्रीन्रभि वष्ट्योजसा | अग्नेरिव परसितिर्नाह वर्तवे यं-यं .. || तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः परथमो गोषुगछति | अनिभ्र्ष्टतविषिर्हन्त्योजसा यं-यं … || तस्मा इद विश्वे धुनयन्त सिन्धवो....

2 min · TheAum

Rig Veda - Book 03 - Hymn 25

Text: Rig Veda Book 3 Hymn 25 अगने दिवः सूनुरसि परचेतास्तना पर्थिव्या उत विश्ववेदाः | रधग देवानिह यजा चिकित्वः || अग्निः सनोति वीर्याणि विद्वान सनोति वाजमम्र्ताय भूषन | स नो देवानेह वहा पुरुक्षो || अग्निर्द्यावाप्र्थिवी विश्वजन्ये आ भाति देवी अम्र्ते अमूरः | कषयन वाजैः पुरुश्चन्द्रो नमोभिः || अग्न इन्द्रश्च दाशुषो दुरोने सुतावतो यज्ञमिहोप यातम | अमर्धन्ता सोमपेयाय देवा || अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः | सधस्थानि महयमान ऊती ||...

2 min · TheAum