Rig Veda - Book 10 - Hymn 22
Text: Rig Veda Book 10 Hymn 22 कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते | रषीणां वा यः कषये गुहा व चर्क्र्षे गिर || इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः | मित्रो नयो जनेष्वा यशश्चक्रे असाम्या || महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः | भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम || युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः | सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः || तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै | ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः || अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम | आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम || आ न इन्द्र पर्क्षसे....