Practice Of Bhakti Yoga by Sivananda Saraswati

Practice Of Bhakti Yoga by Sivananda Saraswati

1 min · TheAum

Rig Veda - Book 01 - Hymn 001

Text: Rig Veda Book 1 Hymn 1 अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे....

2 min · TheAum

Rig Veda - Book 02 - Hymn 1

Text: Rig Veda Book 2 Hymn 1 तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि | तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे || तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः | तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या || तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः | तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः || तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम | तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः || तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे | तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना || तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि | तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत || तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते | तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति || तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम | तवं पुत्रो भवसि यस्ते....

6 min · TheAum

Rig Veda - Book 03 - Hymn 1

Text: Rig Veda Book 3 Hymn 1 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः || ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || उपक्षेतारस्तव सुप्रणीते....

8 min · TheAum

Rig Veda - Book 04 - Hymn 1

Text: Rig Veda Book 4 Hymn 1 तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे | अमर्त्यं यजत मर्त्येष्व आ देवम आदेवं जनत परचेतसं विश्वम आदेवं जनत परचेतसम || स भरातरं वरुणम अग्न आ वव्र्त्स्व देवां अछा सुमती यज्ञवनसं जयेष्ठं यज्ञवनसम | रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम || सखे सखायम अभ्य आ वव्र्त्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या | अग्ने मर्ळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यं दस्म शं कर्धि || तवं नो अग्ने वरुणस्य विद्वान देवस्य हेळो ऽव यासिसीष्ठाः | यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसि पर मुमुग्ध्य अस्मत || स तवं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौ | अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकं सुहवो न एधि || अस्य शरेष्ठा सुभगस्य संद्र्ग देवस्य चित्रतमा मर्त्येषु | शुचि घर्तं न तप्तम अघ्न्याया सपार्हा देवस्य मंहनेव धेनोः || तरिर अस्य ता परमा सन्ति सत्या सपार्हा देवस्य जनिमान्य अग्नेः | अनन्ते अन्तः परिवीत आगाच छुचिः शुक्रो अर्यो रोरुचानः || स दूतो विश्वेद अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत || स चेतयन मनुषो यज्ञबन्धुः पर तम मह्या रशनया नयन्ति स कषेत्य अस्य दुर्यासु साधन देवो मर्तस्य सधनित्वम आप || स तू नो अग्निर नयतु परजानन्न अछा रत्नं देवभक्तं यद अस्य | धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन || स जायत परथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ | पर शर्ध आर्त परथमं विपन्यं रतस्य योना वर्षभस्य नीळे | सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे || अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः | अश्मव्रजाः सुदुघा वव्रे अन्तर उद उस्रा आजन्न उषसो हुवानाः || ते मर्म्र्जत दद्र्वांसो अद्रिं तद एषाम अन्ये अभितो वि वोचन | पश्वयन्त्रासो अभि कारम अर्चन विदन्त जयोतिश चक्र्पन्त धीभिः || ते गव्यता मनसा दर्ध्रम उब्धं गा येमानम परि षन्तम अद्रिम | दर्ळ्हं नरो वचसा दैव्येन वरजं गोमन्तम उशिजो वि वव्रुः || ते मन्वत परथमं नाम धेनोस तरिः सप्त मातुः परमाणि विन्दन | तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः || नेशत तमो दुधितं रोचत दयौर उद देव्या उषसो भानुर अर्त | आ सूर्यो बर्हतस तिष्ठद अज्रां रजु मर्तेषु वर्जिना च पश्यन || आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम | विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु || अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम | शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः || विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम | अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः ||...

7 min · TheAum

Rig Veda - Book 05 - Hymn 1

Text: Rig Veda Book 5 Hymn 1 अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम | यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ || अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात | समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि || यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः | आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः || अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति | यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम || जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु | दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान || अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके | युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः || पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः | आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन || मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः | सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान || पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ | ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम || तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात | आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम || आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम | विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि || अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे | गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 1

Text: Rig Veda Book 6 Hymn 1 तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता | तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै || अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन | तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन || वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन | रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम || पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम | नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ || तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम | तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम || सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान | तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम || तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः | तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन || विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम | परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम || सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम | य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः || अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः | वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम || आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः | बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि || नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः | पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु || पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम | पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे ||...

5 min · TheAum

Rig Veda - Book 07 - Hymn 1

Text: Rig Veda Book 7 Hymn 1 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम | दूरेद्र्शं गर्हपतिमथर्युम || तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित | दक्षाय्यो यो दम आस नित्यः || परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ | तवां शश्वन्त उप यन्ति वाजाः || पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः | यत्रा नरः समासते सुजाताः || दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम | न यं यावा तरति यातुमावान || उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची | उप सवैनमरमतिर्वसूयुः || विश्वा अग्ने....

7 min · TheAum

Rig Veda - Book 08 - Hymn 1

Text: Rig Veda Book 8 Hymn 1 मा चिदन्यद वि शंसत सखायो मा रिषण्यत | इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत || अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम | विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम || यच्चिद धि तवा जना इमे नाना हवन्त ऊतये | अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम || वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम | उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये || महे चन तवामद्रिवः परा शुल्काय देयाम | न सहस्रायनायुताय वज्रिवो न शताय शतामघ || वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः | माता चमे छदयथः समा वसो वसुत्वनाय राधसे || कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः | अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः || परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः | याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः || ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः | अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि || आ तवद्य सबर्दुघां हुवे गायत्रवेपसम | इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम || यत तुदत सूर एतशं वङकू वातस्य पर्णिना | वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम || य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः | सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः || मा भूम निष्ट्या इवेन्द्र तवदरणा इव | वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि || अमन्महीदनाशवो....

10 min · TheAum

Rig Veda - Book 09 - Hymn 1

Text: Rig Veda Book 9 Hymn 1 सवादिष्ठया मदिष्ठया पवस्व सोम धारया | इन्द्राय पातवे सुतः || रक्षोहा विश्वचर्षनिरभि योनिमयोहतम | दरुणा सधस्थमासदत || वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः | पर्षि राधोमघोनाम || अभ्यर्ष महानां देवानां वीतिमन्धसा | अभि वाजमुत शरवः || तवामछा चरामसि तदिदर्थं दिवे-दिवे | इन्दो तवे न आशसः || पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | वारेण शश्वता तना || तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश | सवसारः पार्ये दिवि || तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम | तरिधातु वारणं मधु || अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम | सोममिन्द्राय पातवे || अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते | शूरो मघा च मंहते ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 1

Text: Rig Veda Book 10 Hymn 1 अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात | अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः || स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु | चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः || विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम | आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र || अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः | ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता || होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम | परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम || स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः | अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान || आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ | पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान ||...

3 min · TheAum

Vedas Books

PDF: The four Vedas

1 min · TheAum

Rig Veda - Mandala 2

tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari | tvaṁ vanebhyas tvam oṣadhībhyas tvaṁ nṛṇāṁ nṛpate jāyase śuciḥ || RV_2,001.01 tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_2,001.02 tvam agna indro vṛṣabhaḥ satām asi tvaṁ viṣṇur urugāyo namasyaḥ | tvam brahmā rayivid brahmaṇas pate tvaṁ vidhartaḥ sacase puraṁdhyā || RV_2,001.03 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ | tvam aryamā satpatir yasya sambhujaṁ tvam aṁśo vidathe deva bhājayuḥ || RV_2,001....

May 5, 2023 · 42 min · TheAum

Hindu Books

Advaita Advaita Books Dharma PDF: Sanātana Dharma Vedas PDF: The four Vedas Samkyha Books Samkyha Books Upanishads Eight Upanishads, With the Commentary of Sankara Gambhirananda - Vol 1 PDF Eight Upanishads, With the Commentary of Sankara Gambhirananda - Vol 2 PDF Upanishads I - Swami Nikhilananda PDF Upanishads II - Swami Nikhilananda PDF Upanishads III - Swami Nikhilananda PDF Upanishads IV - Swami Nikhilananda PDF The Upanishads - Swami Paramananda PDF...

December 26, 2021 · 1 min · TheAum

Advaita Books

Advaita Books Sri Ramana Maharshi PDF: Who Am I? Nan Yar? Be as you are - Sri Ramana Maharshi PDF Gambhiram Sheshayya, Vichāra Sangraham, “Self-Enquiry Ramana Maharshi PDF Sivaprakasam Pillai, Nān Yār?, “Who am I?” Ramana Maharshi PDF 40 Verses on Reality - “Ulladu Narpadu” Ramana Maharishi Translation and Commentary by S.S. Cohen Ramana Maharshi PDF Upadesa Saram or (Upadesa Undiyar) of Sri Ramana Maharshi PDF Spiritual Instructions Ramana Maharshi PDF...

5 min · TheAum