Katha Upanishad - Verse 1.3.15

Text: अशब्दमस्पर्शमरूपमव्ययं तथाऽरसन्नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥ १५ ॥ aśabdamasparśamarūpamavyayaṃ tathā’rasannityamagandhavacca yat | anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tanmṛtyumukhātpramucyate || 15 || 15. Which is soundless, touchless, formless, undecaying, so tasteless, eternal and scentless, beginningless, endless, beyond the Mahat, and constant, knowing that, man escapes from the mouth of Death. Shankara’s Commentary: How the object to be known is very subtle is explained. This earth produced by sound, touch, form, taste and scent, and the object of all the senses, is gross; so is the body....

2 min · TheAum

Katha Upanishad - Verse 2.1.15

Text: यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥ yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati । evaṃ munervijānata ātmā bhavati gautama ॥ 15 ॥ 15. As water pure poured into pure becomes the same only, so the atman of the thinker who knows thus, becomes; Oh Gautama. Shankara’s Commentary: But how becomes the atman of a thinker who has acquired knowledge, whose perception of difference due to conditions has been destroyed, and who knows the atman pure, dense with knowledge unalloyed, and one without a second, is explained....

1 min · TheAum

Katha Upanishad - Verse 2.2.15

Text: न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १५ ॥ na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ | tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti || 15 || 15. The sun does not shine there; nor do the moon and the stars, nor do these lightnings shine. How could this fire? Him shining, all shine after....

2 min · TheAum

Katha Upanishad - Verse 2.3.15

Text: यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्यो’मृतो भवत्येतावद्ध्यनुशासनम् ॥ १५ ॥ yathā sarve prabhidyante hṛdayasyeha granthayaḥ | atha martyo’mṛto bhavatyetāvaddhyanuśāsanam || 15 || 15. When here all the knots of the heart are sundered, then the mortal becomes immortal. Thus, much, the instruction. Shankara’s Commentary: When again, the up-rooting of all desires takes place is explained. When all the ties of the heart of one, while yet alive, i....

1 min · TheAum

Rig Veda - Book 01 - Hymn 017

Text: Rig Veda Book 1 Hymn 17 इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे | ता नो मर्ळातीद्र्शे || गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः | धर्ताराचर्षणीनाम || अनुकामं तर्पयेथामिन्द्रावरुण राय आ | ता वां नेदिष्ठमीमहे || युवाकु हि शचीनां युवाकु सुमतीनाम | भूयाम वाजदाव्नाम || इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम | करतुर्भवत्युक्थ्यः || तयोरिदवसा वयं सनेम नि च धीमहि | सयादुत पररेचनम || इन्द्रावरुण वामहं हुवे चित्राय राधसे | अस्मान सु जिग्युषस कर्तम || इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा | अस्मभ्यं शर्म यछतम || पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे | यां रधाथे सधस्तुतिम ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 15

Text: Rig Veda Book 2 Hymn 15 पर घा नवस्य महतो महानि सत्या सत्यस्य करणानि वोचम | तरिकद्रुकेश्वपिबत सुतस्यास्य मदे अहिमिन्द्रो जघान || अवंशे दयामस्तभायद बर्हन्तमा रोदसी अप्र्णदन्तरिक्षम | स धारयद पर्थिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार || सद्मेव पराचो वि मिमाय मानैर्वज्रेण खान्यत्र्णन नदीनाम | वर्थास्र्जत पथिभिर्दीर्घयाथैः सोमस्य ता … || स परवोळ्हॄन परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ | सं गोभिरश्वैरस्र्जद रथेभिः सो… || स ईं महीं धुनिमेतोररम्णात सो अस्नातॄनपारयत सवस्ति | त उत्स्नाय रयिमभि पर तस्थुः सो… || सोदञ्चं सिन्धुमरिणान महित्वा वज्रेणान उषसः सं पिपेष | अजवसो जविनीभिर्विव्र्श्चन सो… || स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत पराव्र्क | परति शरोण सथाद वयनगचष्ट सो… || भिनद वलमङगिरोभिर्ग्र्णानो वि पर्वतस्य दरंहितान्यैरत | रिणग रोधांसि कर्त्रिमाण्येषां सो… || सवप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं पर दभीतिमावः | रम्भी चिदत्र विविदे हिरण्यं सो… || नूनं सा ते परति … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 15

Text: Rig Veda Book 3 Hymn 15 वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || इळामग्ने … ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 15

Text: Rig Veda Book 4 Hymn 15 अग्निर होता नो अध्वरे वाजी सन परि णीयते | देवो देवेषु यज्ञियः || परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव | आ देवेषु परयो दधत || परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत | दधद रत्नानि दाशुषे || अयं यः सर्ञ्जये पुरो दैववाते समिध्यते | दयुमां अमित्रदम्भनः || अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः | तिग्मजम्भस्य मीळ्हुषः || तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम | मर्म्र्ज्यन्ते दिवे-दिवे || बोधद यन मा हरिभ्यां कुमारः साहदेव्यः | अछा न हूत उद अरम || उत तया यजता हरी कुमारात साहदेव्यात | परयता सद्य आ ददे || एष वां देवाव अश्विना कुमारः साहदेव्यः | दीर्घायुर अस्तु सोमकः || तं युवं देवाव अश्विना कुमारं साहदेव्यम | दीर्घायुषं कर्णोतन ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 15

Text: Rig Veda Book 5 Hymn 15 पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय | घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः || रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन | दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः || अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय | स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः || मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च | वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि || वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः | पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 15

Text: Rig Veda Book 6 Hymn 15 इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा | वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम || मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम | स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे || स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः | रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः || दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम | विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे || पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना | तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः || अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि | उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः || समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम | विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम || तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम | देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे || विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे | यत ते धीतिं सुमतिमाव्र्णीमहे....

7 min · TheAum

Rig Veda - Book 07 - Hymn 15

Text: Rig Veda Book 7 Hymn 15 उपसद्याय मीळ्हुष आस्ये जुहुता हविः | यो नो नेदिष्ठमाप्यम || यः पञ्च चर्षणीरभि निषसाद दमे-दमे | कविर्ग्र्हपतिर्युवा || स नो वेदो अमात्यमग्नी रक्षतु विश्वतः | उतास्मान पात्वंहसः || नवं नु सतोममग्नये दिवः शयेनाय जीजनम | वस्वः कुविद वनाति नः || सपार्हा यस्य शरियो दर्शे रयिर्वीरवतो यथा | अग्रे यज्ञस्य शोचतः || सेमां वेतु वषट्क्र्तिमग्निर्जुषत नो गिरः | यजिष्ठो हव्यवाहनः || नि तवा नक्ष्य विश्पते दयुमन्तं देव धीमहि | सुवीरमग्न आहुत || कषप उस्रश्च दीदिहि सवग्नयस्त्वया वयम | सुवीरस्त्वमस्मयुः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 15

Text: Rig Veda Book 8 Hymn 15 तं वभि पर गायत पुरुहूतं पुरुष्टुतम | इन्द्रं गीर्भिस्तविषमा विवासत || यस्य दविबर्हसो बर्हत सहो दाधार रोदसी | गिरीन्रज्रानपः सवर्व्र्षत्वना || स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे | इन्द्र जैत्रा शरवस्या च यन्तवे || तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम | उ लोकक्र्त्नुमद्रिवो हरिश्रियम || येन जयोतींष्यायवे मनवे च विवेदिथ | मन्दानो अस्य बर्हिषो वि राजसि || तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा | वर्षपत्नीरपो जया दिवे-दिवे || तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम | वज्रं शिशाति धिषणा वरेण्यम || तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः | तवामापः पर्वतासश्च हिन्विरे || तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः | तवांशर्धो मदत्यनु मारुतम || तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे | सत्रा विश्वा सवपत्यानि दधिषे || सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे | नान्य इन्द्रात्करणं भूय इन्वति || यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये | अस्माकेभिर्न्र्भिरत्रा सवर्जय || अरं कषयाय नो महे विश्वा रूपाण्याविशन | इन्द्रं जैत्राय हर्षया शचीपतिम ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 15

Text: Rig Veda Book 9 Hymn 15 एष धिया यात्यण्व्य शूरो रथेभिराशुभिः | गछन्निन्द्रस्य निष्क्र्तम || एष पुरू धियायते बर्हते देवतातये | यत्राम्र्तास आसते || एष हितो वि नीयते.अन्तः शुभ्रावता पथा | यदी तुञ्जन्ति भूर्णयः || एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा | नर्म्णा दधान ओजसा || एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः | पतिः सिन्धूनां भवन || एष वसूनि पिब्दना परुषा ययिवानति | अव शादेषु गछति || एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः | परचक्राणं महीरिषः || एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः | सवायुधं मदिन्तमम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 15

Text: Rig Veda Book 10 Hymn 15 उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः | असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु || इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः | ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु || आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः | बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः || बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम | त आ गतावसा शन्तमेनाथा नः शं योररपोदधात || उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु | त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते....

5 min · TheAum

Katha Upanishad - Verse 1.1.16

Text: तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ tamabravītprīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ | tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa || 16 || 16. Delighted, the high-souled Death told him. ‘I give thee here this other boon; by thy name alone, shall this fire be known; and take, thou, this garland also of various hues. Shankara’s Commentary: How? He said to Nachiketas, being delighted with, i....

1 min · TheAum