Rig Veda - Book 01 - Hymn 013

Text: Rig Veda Book 1 Hymn 13 सुसमिद्धो न आ वह देवानग्ने हविष्मते | होतः पावक यक्षि च || मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे | अद्या कर्णुहि वीतये || नराशंसमिह परियमस्मिन यज्ञ उप हवये | मधुजिह्वंहविष्क्र्तम || अग्ने सुखतमे रथे देवानीळित आ वह | असि होता मनुर्हितः || सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः | यत्राम्र्तस्य चक्षणम || वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः | अद्या नूनं च यष्टवे || नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये | इदं नो बर्हिरासदे || ता सुजिह्वा उप हवये होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || इळा सरस्वती मही तिस्रो देवीर्मयोभुवः | बर्हिः सीदन्त्वस्रिधः || इह तवष्टारमग्रियं विश्वरूपमुप हवये | अस्माकमस्तुकेवलः || अव सर्जा वनस्पते देव देवेभ्यो हविः | पर दातुरस्तु चेतनम || सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे | तत्र देवानुप हवये ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 11

Text: Rig Veda Book 2 Hymn 11 शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम | इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः || सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः | अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः || उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च | तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः || शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः | शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः || गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम | उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण || सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि | सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू || हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम | वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन || नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान | दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि || इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः | अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात || अरोरवीद वर्ष्णो अस्य वज्रो....

7 min · TheAum

Rig Veda - Book 03 - Hymn 11

Text: Rig Veda Book 3 Hymn 11 अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः | स वेद यज्ञमानुषक || स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः | अग्निर्धिया सं रण्वति || अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः | अर्थं हयस्य तरणि || अग्निं सूनुं सनश्रुतं सहसो जातवेदसम | वह्निं देवाक्र्ण्वत || अदाभ्यः पुरेता विशामग्निर्मानुषीणाम | तूर्णी रथः सदा नवः || साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः | अग्निस्तुविश्रवस्तमः || अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः | कषयं पावकशोचिषः || परि विश्वानि सुधिताग्नेरश्याम मन्मभिः | विप्रासो जातवेदसः || अग्ने विश्वानि वार्या वाजेषु सनिषामहे | तवे देवास एरिरे ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 11

Text: Rig Veda Book 4 Hymn 11 भद्रं ते अग्ने सहसिन्न अनीकम उपाक आ रोचते सूर्यस्य | रुशद दर्शे दद्र्शे नक्तया चिद अरूक्षितं दर्श आ रूपे अन्नम || वि षाह्य अग्ने गर्णते मनीषां खं वेपसा तुविजात सतवानः | विश्वेभिर यद वावनः शुक्र देवैस तन नो रास्व सुमहो भूरि मन्म || तवद अग्ने काव्या तवन मनीषास तवद उक्था जायन्ते राध्यानि | तवद एति दरविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय || तवद वाजी वाजम्भरो विहाया अभिष्टिक्र्ज जायते सत्यशुष्मः | तवद रयिर देवजूतो मयोभुस तवद आशुर जूजुवां अग्ने अर्वा || तवाम अग्ने परथमं देवयन्तो देवम मर्ता अम्र्त मन्द्रजिह्वम | दवेषोयुतम आ विवासन्ति धीभिर दमूनसं गर्हपतिम अमूरम || आरे अस्मद अमतिम आरे अंह आरे विश्वां दुर्मतिं यन निपासि | दोषा शिवः सहसः सूनो अग्ने यं देव आ चित सचसे सवस्ति ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 11

Text: Rig Veda Book 5 Hymn 11 जनस्य गोपा अजनिष्ट जाग्र्विर अग्निः सुदक्षः सुविताय नव्यसे | घर्तप्रतीको बर्हता दिविस्प्र्शा दयुमद वि भाति भरतेभ्यः शुचिः || यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे | इन्द्रेण देवैः सरथं स बर्हिषि सीदन नि होता यजथाय सुक्रतुः || असम्म्र्ष्टो जायसे मात्रोः शुचिर मन्द्रः कविर उद अतिष्ठो विवस्वतः | घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः || अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे | अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम || तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे | तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च || तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने | स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 11

Text: Rig Veda Book 6 Hymn 11 यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न परयुक्ति | आ नो मित्रावरुणा नासत्या दयावा होत्राय पर्थिवी वव्र्त्याः || तवं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु | पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव सवाम || धन्या चिद धि तवे धिषणा वष्टि पर देवाञ जन्म गर्णते यजध्यै | वेपिष्ठो अङगिरसां यद ध विप्रो मधु छन्दो भनति रेभ इष्टौ || अदिद्युतत सवपाको विभावाग्ने यजस्व रोदसी उरूची | आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः || वर्ञ्जे ह यन नमसा बर्हिरग्नावयामि सरुग घर्तवती सुव्र्क्तिः | अम्यक्षि सद्म सदने पर्थिव्या अश्रायि यज्ञः सूर्ये न चक्षुः || दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः | रायः सूनो सहसो वावसाना अति सरसेम वर्जनं नांहः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 11

Text: Rig Veda Book 7 Hymn 11 महानस्यध्वरस्य परकेतो न रते तवदम्र्ता मादयन्ते | आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता परथमः सदेह || तवामीळते अजिरं दूत्याय हविष्मन्तः सदमिन मानुषासः | यस्य देवैरासदो बर्हिरग्ने.अहान्यस्मै सुदिना भवन्ति || तरिश्चिदक्तोः पर चिकितुर्वसूनि तवे अन्तर्दाशुषे मर्त्याय | मनुष्वदग्न इह यक्षि देवान भवा नो दूतो अधिशस्तिपावा || अग्निरीशे बर्हतो अध्वरस्याग्निर्विश्वस्य हविषः कर्तस्य | करतुं हयस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम || आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम | इमं यज्ञं दिवि देवेषु धेहि यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 11

Text: Rig Veda Book 8 Hymn 11 तवमग्ने वरतपा असि देव आ मर्त्येष्वा | तवं यज्ञेष्वीड्यः || तवमसि परशस्यो विदथेषु सहन्त्य | अग्ने रथीरध्वराणाम || स तवमस्मदप दविषो युयोधि जातवेदः | अदेवीरग्ने अरातीः || अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः | नोप वेषि जातवेदः || मर्ता अमर्त्यस्य ते भूरि नाम मनामहे | विप्रासो जातवेदसः || विप्रं विप्रासो.अवसे देवं मर्तास ऊतये | अग्निं गीर्भिर्हवामहे || आ ते वत्सो मनो यमत परमाच्चित सधस्थात | अग्ने तवां कामया गिरा || पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | समत्सुत्वा हवामहे || समत्स्वग्निमवसे वाजयन्तो हवामहे | वाजेषु चित्रराधसम || परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि | सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 11

Text: Rig Veda Book 9 Hymn 11 उपास्मै गायता नरः पवमानायेन्दवे | अभि देवां इयक्षते || अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः | देवं देवाय देवयु || स नः पवस्व शं गवे शं जनाय शम अर्वते | शं राजन्न ओषधीभ्यः || बभ्रवे नु सवतवसे ऽरुणाय दिविस्प्र्शे | सोमाय गाथम अर्चत || हस्तच्युतेभिर अद्रिभिः सुतं सोमम पुनीतन | मधाव आ धावता मधु || नमसेद उप सीदत दध्नेद अभि शरीणीतन | इन्दुम इन्द्रे दधातन || अमित्रहा विचर्षणिः पवस्व सोम शं गवे | देवेभ्यो अनुकामक्र्त || इन्द्राय सोम पातवे मदाय परि षिच्यसे | मनश्चिन मनसस पतिः || पवमान सुवीर्यं रयिं सोम रिरीहि नः | इन्दव इन्द्रेण नो युजा ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 11

Text: Rig Veda Book 10 Hymn 11 वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः | विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून || रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः | इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति || सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती | यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन || अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे | यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत || सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः | विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः || उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति | विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती || यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे | इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून || यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र | रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम | आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ||...

4 min · TheAum

Katha Upanishad - Verse 1.1.12

Text: स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥ svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti | ubhe tīrtvāśanāyāpipāse śokātigo modate svargaloke || 12 || 12. (Nachiketas says) In heaven there is no fear. You are not there; nor there do they in old age fear. Having crossed both hunger and thirst, one in heaven rejoices being above grief....

1 min · TheAum

Katha Upanishad - Verse 1.2.12

Text: तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥ taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12 || 12. Contemplating with a concentrated mind, weaned from all external objects on the atman, ancient, hard to see, lodged in the inmost recess, located in intelligence, and seated amidst miserable surroundings, the intelligent man renounces joy and grief....

1 min · TheAum

Katha Upanishad - Verse 1.3.12

Text: एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्श्मया सूक्श्मदर्शिभिः ॥ १२ ॥ eṣa sarveṣu bhūteṣu gūḍho’’tmā na prakāśate | dṛśyate tvagryayā buddhyā sūkśmayā sūkśmadarśibhiḥ || 12 || This Ātman (Self), hidden in all beings, does not shine forth; but It is seen by subtle seers through keen and subtle understanding. NOTE: Tranlsation and commentary is missing from the book.

1 min · TheAum

Katha Upanishad - Verse 2.1.12

Text: अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥ aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati | īśānaṃ bhūtabhavyasya na tato vijugupsate | etadvai tat || 12 || The Puruṣa (Self), of the size of a thumb, resides in the middle of the body as the lord of the past and the future, (he who knows Him) fears no more. This verily is That....

1 min · TheAum

Katha Upanishad - Verse 2.2.12

Text: एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं ये’नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti | tamātmasthaṃ ye’nupaśyanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām || 12 || 12. Sole, controller, the internal atman of all living things who makes his own form diverse to the intelligent who realizes him as seated in the self, eternal bliss is theirs, not others....

2 min · TheAum