Rig Veda - Book 07 - Hymn 8
Text: Rig Veda Book 7 Hymn 8 इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि || अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे || कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः || पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच || असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात || इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा || नू तवामग्न ईमहे … ||...