Devi Suktam Mantra | Devīsūktam | Aṃbhṛnīsūktam

Hymn Chanted

देवीसूक्तं अथवा वागाम्भृणीसूक्तं ऋग्वेदान्तर्गतम् 


ऋषिः वागाम्भृणी, देवता वागाम्भृणी, छन्दः 
१, ३, ७, ८ विराट्त्रिष्टुप्,
२ पादनिचृज्जगती, ४, ५ त्रिष्टुप्, ६ निचृत्त्रिष्टुप्,
स्वरः १, ३-८ धैवतः, ३ निषादः

॥ अथ देवीसूक्तम् ॥

ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥

अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ए॒ ३॒॑ यज॑मानाय सुन्व॒ते ॥ २॥

अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् ।
तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शयन्᳚तीम् ॥ ३॥

मया॒ सोऽअन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ श‍ृ॒णोत्यु॒क्तम् ।
अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वं ते᳚ वदामि ॥ ४॥

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ ।
अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥ ६॥

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व (अ॒) १॒॑न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥

अ॒हमे॒व वात॑ऽइव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ अथ स्वररहितदेवीसूक्तम् ॥

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २॥

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३॥

मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४॥

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६॥

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७॥

अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८॥

ॐ शान्तिः शान्तिः शान्तिः ॥

Readable Roman

ri’shih’ vaagaambhri’nee, devataa vaagaambhri’nee, chhandah’ 1, 3, 7, 8 viraat’trisht’up, 2 paadanichri’jjagatee, 4, 5 trisht’up, 6 nichri’ttrisht’up, svarah’ 1, 3-8 dhaivatah’, 3 nishaadah'

.. atha deveesooktam ..

om aham rudrebhirvasubhishcharaamyahamaadityairuta vishvadevaih’ . aham mitraavarunobhaa bibharmyahamindraagnee ahamashvinobhaa .. 1..

aham somamaahanasam bibharmyaham tvasht’aaramuta pooshanam bhagam . aham dadhaami dravinam havishmate supraavye e 3 yajamaanaaya sunvate .. 2..

aham raasht’ree sangamanee vasoonaam chikitushee prathamaa yajnyiyaanaam . taam maa devaa vyadadhuh’ purutraa bhooristhaatraam bhooryaa veshayanteem .. 3..

mayaa so’annamatti yo vipashyati yah’ praaniti ya eem shri’notyuktam . amantavomaanta upakshiyanti shrudhishruta shraddhivam te vadaami .. 4..

ahameva svayamidam vadaami jusht’am devebhiruta maanushebhih’ . yam kaamaye tam tamugram kri’nomi tam brahmaanam tamri’shim tam sumedhaam .. 5..

aham rudraaya dhanuraatanomi brahmadvishe sharavehanta vaa u . aham janaaya samadam kri’nomyaham dyaavaapri’thivee aavivesha .. 6..

aham suve pitaramasya moordhan mama yonirapsva (a) 1ntah’ samudre . tato vitisht’he bhuvanaanu vishvo taamoom dyaam varshmanopaspri’shaami .. 7..

ahameva vaataiva pravaamyaarabhamaanaa bhuvanaani vishvaa . paro divaa paraenaa pri’thivyai taavatee mahinaa sambabhoova .. 8..

om shaantih’ shaantih’ shaantih’ ..

.. atha svararahitadeveesooktam ..

om aham rudrebhirvasubhishcharaamyahamaadityairuta vishvadevaih’ . aham mitraavarunobhaa bibharmyahamindraagnee ahamashvinobhaa .. 1..

aham somamaahanasam bibharmyaham tvasht’aaramuta pooshanam bhagam . aham dadhaami dravinam havishmate supraavye e 3 yajamaanaaya sunvate .. 2..

aham raasht’ree sangamanee vasoonaam chikitushee prathamaa yajnyiyaanaam . taam maa devaa vyadadhuh’ purutraa bhooristhaatraam bhooryaa veshayanteem .. 3..

mayaa so’annamatti yo vipashyati yah’ praaniti ya eem shri’notyuktam . amantavomaanta upakshiyanti shrudhishruta shraddhivam te vadaami .. 4..

ahameva svayamidam vadaami jusht’am devebhiruta maanushebhih’ . yam kaamaye tam tamugram kri’nomi tam brahmaanam tamri’shim tam sumedhaam .. 5..

aham rudraaya dhanuraatanomi brahmadvishe sharavehanta vaa u . aham janaaya samadam kri’nomyaham dyaavaapri’thivee aavivesha .. 6..

aham suve pitaramasya moordhan mama yonirapsva antah’ samudre . tato vitisht’he bhuvanaanu vishvo taamoom dyaam varshmanopaspri’shaami .. 7..

ahameva vaata’iva pravaamyaarabhamaanaa bhuvanaani vishvaa . paro divaa paraenaa pri’thivyai taavatee mahinaa sambabhoova .. 8..

om shaantih’ shaantih’ shaantih’ ..


## IAST

ṛṣiḥ vāgāmbhṛṇī, devatā vāgāmbhṛṇī, chandaḥ 1, 3, 7, 8 virāṭtriṣṭup, 2 pādanicṛjjagatī, 4, 5 triṣṭup, 6 nicṛttriṣṭup, svaraḥ 1, 3-8 dhaivataḥ, 3 niṣādaḥ

.. atha devīsūktam ..

oṃ a̱haṃ ru̱drebhi̱rvasu̍bhiścarāmya̱hamā̎di̱tyairu̱ta vi̱śvade̎vaiḥ . a̱haṃ mi̱trāvaru̍ṇo̱bhā bi̍bharmya̱hami̎ndrā̱gnī a̱hama̱śvino̱bhā .. 1..

a̱haṃ soma̍māha̱nasa̎ṃ bibharmya̱haṃ tvaṣṭā̎ramu̱ta pū̱ṣaṇa̱ṃ bhagam̎ . a̱haṃ da̍dhāmi̱ dravi̍ṇaṃ ha̱viṣma̍te suprā̱vye̱ e̱ 3̱̍ yaja̍mānāya sunva̱te .. 2..

a̱haṃ rāṣṭrī̎ sa̱ṃgama̍nī̱ vasū̎nāṃ ciki̱tuṣī̎ pratha̱mā ya̱jñiyā̎nām . tāṃ mā̎ de̱vā vya̍dadhuḥ puru̱trā bhūri̍sthātrā̱ṃ bhūryā̎ ve̱śayan̎tīm .. 3..

mayā̱ so’anna̍matti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ ya ī̎ṃ śṛ̱ṇotyu̱ktam . a̱ma̱ntavo̱mānta upa̍kṣiyanti śru̱dhiśru̍ta śraddhi̱vaṃ te̎ vadāmi .. 4..

a̱hame̱va sva̱yami̱daṃ va̍dāmi̱ juṣṭa̎ṃ de̱vebhi̍ru̱ta mānu̍ṣebhiḥ . yaṃ kā̱maye̱ taṃ ta̍mu̱graṃ kṛ̍ṇomi̱ taṃ bra̱hmāṇa̱ṃ tamṛṣi̱ṃ taṃ su̍me̱dhām .. 5..

a̱haṃ ru̱drāya̱ dhanu̱rāta̍nomi brahma̱dviṣe̱ śara̍ve̱hanta̱ vā u̍ . a̱haṃ janā̎ya sa̱mada̎ṃ kṛṇomya̱haṃ dyāvā̎pṛthi̱vī āvi̍veśa .. 6..

a̱haṃ su̍ve pi̱tara̍masya mū̱rdhan mama̱ yoni̍ra̱psva (a̱) 1̱̍ntaḥ sa̍mu̱dre . tato̱ viti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱ tāmūṃ dyāṃ va̱rṣmaṇopa̍spṛśāmi .. 7..

a̱hame̱va vāta̎iva̱ pravā̎myā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̎ . pa̱ro di̱vā pa̱rae̱nā pṛ̍thi̱vyai tāva̍tī mahi̱nā samba̍bhūva .. 8..

oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..

                          ṛgveda 10-125

.. atha svararahitadevīsūktam ..

oṃ ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ . ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnī ahamaśvinobhā .. 1..

ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam . ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye e 3 yajamānāya sunvate .. 2..

ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām . tāṃ mā devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryā veśayantīm .. 3..

mayā so’annamatti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇotyuktam . amantavomānta upakṣiyanti śrudhiśruta śraddhivaṃ te vadāmi .. 4..

ahameva svayamidaṃ vadāmi juṣṭaṃ devebhiruta mānuṣebhiḥ . yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām .. 5..

ahaṃ rudrāya dhanurātanomi brahmadviṣe śaravehanta vā u . ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa .. 6..

ahaṃ suve pitaramasya mūrdhan mama yonirapsva antaḥ samudre . tato vitiṣṭhe bhuvanānu viśvo tāmūṃ dyāṃ varṣmaṇopaspṛśāmi .. 7..

ahameva vāta’iva pravāmyārabhamāṇā bhuvanāni viśvā . paro divā paraenā pṛthivyai tāvatī mahinā sambabhūva .. 8..

oṃ śāntiḥ śāntiḥ śāntiḥ ..