Question


What are 16 shastras?

Answer


According to Prsthanabheda (प्रस्थानभेदः�) of Madhusudan Sarasvari,

Quoted from Sanskrit Documents

अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथा हि-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति वेदाङ्गानि षट् । पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गानि । अत्रोपपुराणानामपि पुराणेऽन्तर्भावः । वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायां, महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां धर्मशास्त्रे, मिलित्वा चतुर्दश विद्याः । तथाचोक्तं याज्ञवल्क्येन (१।३)

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।

एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गन्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः । सर्वेषां चाऽऽस्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि । अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् ।

All the scriptures have the supreme Lord as their purport. Here the different prasthAnas are dealt with in brief.

The Vedas are four in number—Rgveda, yajurveda, sAmaveda and atharvaveda. The vedAngas are six—shikShA (science of pronunciation), yyAkaraNam (grammar), niruktam (etymology), Chandas (metre), jyoutiSham (astronomy and astrology), and kalpa. The upAngas are four— purANa, nyAya, mImAmsA and dharmashAstras. The upapurANas are included in the purANas, vaisheShika is included in nyAya, vedAnta in mImAmsA, and mahAbhArata, rAmAyaNa, sAnkhya, yoga, pAshupata, vaiShNava, ertc., are included in dharmashAstra. Thus altogether there are� fourteen vidyAs. So has it been said by sage YAjnavalkya—

“The purANas, nyAya, mImAmsA, dharmashastra and the Vedas (including vedAngas) together constitute the fourteen vidyAs”.

These, along with the four upavedas are the eighteen vidyAs. The four upavedas are—Ayurveda, dhanurveda (archery), gAndharvaveda (music) and arthashAstra (political science). These only are the prasthAnas for all Astikas. The prasthAnas of other ekadeshIs (those who hold different views in some matters) are included in these.�

Thus, 18 Shashtras also called 18 Vidyas (अष्टादश विद्या) are as follows:

enter image description here


Note: “The question: What are 16 shastras?” is licensed by Stack Exchange Inc (https://hinduism.stackexchange.com/); user contributions licensed under CC BY-SA.