Ādityahṛdayam
!Surya poster.jpg Ādityahṛudayam (आदित्यहृदयम्, ) is a Hindu devotional hymn dedicated to Āditya or Sūrya (the Sun God) found in the Yuddha Kānda (6.105) of Vālmīki’s Rāmāyana. It was recited by the sage Agastya to Rāma in the battlefield before fighting with the Rakshasa king Rāvaṇa. In it, Agastya teaches Rāma the procedure of worshiping Āditya ( for strength ) to defeat the enemy.
Etymology
Āditya (आदित्य, lit. “son of Aditi”) refers to the Sun. Hṛdayam (हृदयम्) is the Sanskrit word for ’ heart'.
Structure
1 – 2 | Agastya Rishi approaches Rāma. |
3 – 5 | Agastya Rishi states the greatness of the Ādityahṛidayam and advantages of reciting it. |
6 – 15 | A description of Āditya as the embodiment of all gods as well as nourisher, sustainer, and giver of heat. |
16 – 20 | Mantra japa. |
21 – 24 | Salutations to Āditya. |
25 – 30 | A description of the results of this prayer, the method of recital, and the procedure followed by Rāma to successfully invoke Āditya to bless him with the requisite strength for the victory on the battlefield. |
The Ādityahṛdayam is made up of thirty śhlokas which can be divided into six sections:
Text
Devanagari | IAST |
॥ आदित्यहृदयम् ॥ | |
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । | |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ | |
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । | |
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः ॥ २ ॥ | |
राम राम महाबाहो शृणु गुह्यं सनातनम् । | |
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ३ ॥ | |
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । | |
जयावहं जपं नित्यम् अक्षयं परमं शिवम् ॥ ४ ॥ | |
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । | |
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् ॥ ५ ॥ | |
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । | |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ | |
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । | |
एष देवासुरगणाल्ँलोकान् पाति गभस्तिभिः ॥ ७ ॥ | |
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । | |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥ | |
पितरो वसवः साध्या अश्विनौ मरुतो मनुः । | |
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥ | |
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । | |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥ | |
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् । | |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्डकोंऽशुमान् ॥ ११ ॥ | |
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । | |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥ | |
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । | |
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ | |
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । | |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥ | |
नक्षत्रग्रहताराणामधिपो विश्वभावनः । | |
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५ ॥ | |
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । | |
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ | |
जयाय जयभद्राय हर्यश्वाय नमो नमः । | |
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥ | |
नम उग्राय वीराय सारङ्गाय नमो नमः । | |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥ | |
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । | |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥ | |
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । | |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ | |
तप्तचामीकराभाय वह्नये विश्वकर्मणे । | |
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ | |
नाशयत्येष वै भूतं तदेव सृजति प्रभुः । | |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥ | |
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । | |
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥ | |
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । | |
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥ | |
॥ फलश्रुतिः ॥ | |
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । | |
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ | |
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । | |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ | |
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । | |
एवमुक्त्वा तदागस्त्यो जगाम स यथागतम् ॥ २७ ॥ | |
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । | |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ | |
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । | |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥ | |
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । | |
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥ | |
अथ रविरवदन्निरीक्ष्य रामं | |
मुदितमनाः परमं प्रहृष्यमाणः । | |
निशिचरपतिसंक्षयं विदित्वा | |
सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥ | |
॥ इति आदित्यहृदयम् ॥ |
See also
- Gayatri Mantra