Text:
Rig Veda Book 10 Hymn 57 मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मान्त सथुर्नो अरातयः || यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः | तमाहुतं नशीमहि || मनो नवा हुवामहे नाराशंसेन सोमेन | पितॄणां चमन्मभिः || आ त एतु मनः पुनः करत्वे दक्षाय जीवसे | जयोक चसूर्यं दर्शे || पुनर्नः पितरो मनो ददातु दैव्यो जनः | जीवं वरातंसचेमहि || वयं सोम वरते तव मनस्तनूषु बिभ्रतः | परजावन्तः सचेमहि ||
mā pra ghāma patho vayaṃ mā yajñādindra sominaḥ | mānta sthurno arātayaḥ || yo yajñasya prasādhanastanturdeveṣvātataḥ | tamāhutaṃ naśīmahi || mano nvā huvāmahe nārāśaṃsena somena | pitṝṇāṃ camanmabhiḥ || ā ta etu manaḥ punaḥ kratve dakṣāya jīvase | jyok casūryaṃ dṛśe || punarnaḥ pitaro mano dadātu daivyo janaḥ | jīvaṃ vrātaṃsacemahi || vayaṃ soma vrate tava manastanūṣu bibhrataḥ | prajāvantaḥ sacemahi ||
Translation:
Rig Veda
- LET us not, Indra, leave the path, the Soma-presser’s sacrifice: Let no malignity dwell with us. 2 May we obtain, completely wrought, the thread spun out to reach the Gods, That perfecteth the sacrifice. 3 We call the spirit hither with the Soma of our parted sires, Yea, with the Fathers’ holy hymns. 4 Thy spirit come to thee again for wisdom, energy, and lire, That thou mayst long behold the sun! 5 O Fathers, may the Heavenly Folk give us our spirit once again, That we may be with those who live. 6 O Soma with the spirit still within us, blest with progeny, May we be busied in the law.