Text:

Rig Veda Book 10 Hymn 2 पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह | ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः || वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा | सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन || आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम | अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति || यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः | अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति || यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः | अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति || विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान | स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः || यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान | पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||

piprīhi devānuśato yaviṣṭha vidvān ṛtūnrtupateyajeha | ye daivyā ṛtvijastebhiraghne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ || veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā | svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvaghnirarhan || ā devānāmapi panthāmaghanma yacchaknavāma tadanupravoḷum | aghnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti || yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ | aghniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti || yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ | aghniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti || viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna | sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ || yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna | panthāmanu pravidvānpitṛyāṇaṃ dyumadaghne samidhāno vi bhāhi ||

Translation:

Rig Veda

  1. GLADDEN the yearning Gods, O thou Most Youthful: bring them, O Lord of Seasons, knowing seasons, With all the Priests Celestial, O Agni. Best worshipper art thou of all Invokers. 2 Thine is the Herald’s, thine the Cleanser’s office, thinker art thou, wealth-giver, true to Order. Let us with Svāhā offer up oblations, and Agni, worthy God, pay the Gods worship. 3 To the Gods’ pathway have we travelled, ready to execute what work we may accomplish. Let Agni, for he knows, complete the worship. He is the Priest: let him fix rites and seasons. 4 When we most ignorant neglect the statutes of you, O Deities with whom is knowledge, Wise Agni shall correct our faults and failings, skilled to assign each God his fitting season. 5 When, weak in mind, of feeble understanding, mortals bethink them not of sacrificing, Then shall the prudent and discerning Agni worship the Gods, best worshipper, in season. 6 Because the Father hath produced thee, Leader of all our solemn rites, their brilliant Banner: So win by worship pleasant homes abounding in heroes, and rich food to nourish all men. 7 Thou whom the Heaven and Earth, thou whom the Waters, and Tvaṣṭar, maker of fair things, created, Well knowing, all along the Fathers’ pathway, shine with resplendent light, enkindled, Agni.