Text:

Rig Veda Book 10 Hymn 184 विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु | आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते || गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति | गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा || हिरण्ययी अरणी यं निर्मन्थतो अश्विना | तं तेगर्भं हवामहे दशमे मासि सूतवे ||

viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu | āsiñcatu prajāpatirdhātā gharbhaṃ dadhātu te || gharbhaṃ dhehi sinīvāli gharbhaṃ dhehi sarasvati | gharbhaṃ teaśvinau devāvā dhattāṃ puṣkarasrajā || hiraṇyayī araṇī yaṃ nirmanthato aśvinā | taṃ tegharbhaṃ havāmahe daśame māsi sūtave ||

Translation:

Rig Veda

  1. MAY Viṣṇu form and mould the womb, may Tvaṣṭar duly shape the forms, Prajāpati infuse the stream, and Dhātar lay the germ for thee. 2 O Sinīvālī, set the germ, set thou the germ, Sarasvatī: May the Twain Gods bestow the germ, the Aśvins crowned with lotuses. 3 That which the Aśvins Twain rub forth with the attrition-sticks of gold,— That germ of thine we invocate, that in the tenth month thou mayst bear.