Text:
Rig Veda Book 10 Hymn 177 पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः | समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः || पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः | तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति || अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम | स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः ||
pataṃghamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ | samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasaḥ || pataṃgho vācaṃ manasā bibharti tāṃ ghandharvo.avadad gharbheantaḥ | tāṃ dyotamānāṃ svaryaṃ manīṣāṃ ṛtasya padekavayo ni pānti || apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam | sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ ||
Translation:
Rig Veda
- THE sapient with their spirit and their mind behold the Bird adorned with all an Asura’s magic might. Sages observe him in the ocean’s inmost depth: the wise disposers seek the station of his rays. 2 The flying Bird bears Speech within his spirit: erst the Gandharva in the womb pronounced it: And at the seat of sacrifice the sages cherish this radiant, heavenly-bright invention. 3 I saw the Herdsman, him who never resteth, approaching and departing on his pathways. He, clothed in gathered and diffusive splendour, within the worlds continually travels.