Text:
Rig Veda Book 10 Hymn 175 पर वो गरावाणः सविता देवः सुवतु धर्मणा | धूर्षुयुज्यध्वं सुनुत || गरावाणो अप दुछुनामप सेधत दुर्मतिम | उस्राः कर्तनभेषजम || गरावाण उपरेष्वा महीयन्ते सजोषसः | वर्ष्णेदधतो वर्ष्ण्यम || गरावाणः सविता नु वो देवः सुवतु धर्मणा | यजमानाय सुन्वते ||
pra vo ghrāvāṇaḥ savitā devaḥ suvatu dharmaṇā | dhūrṣuyujyadhvaṃ sunuta || ghrāvāṇo apa duchunāmapa sedhata durmatim | usrāḥ kartanabheṣajam || ghrāvāṇa upareṣvā mahīyante sajoṣasaḥ | vṛṣṇedadhato vṛṣṇyam || ghrāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā | yajamānāya sunvate ||
Translation:
Rig Veda
- MAY Savitar the God, O Stones, stir you according to the Law: Be harnessed to the shafts, and press. 2 Stones, drive calamity away, drive ye away malevolence: Make ye the Cows our medicine. 3 Of one accord the upper Stones, giving the Bull his bull-like strength, Look down with pride on those below. 4 May Savitar the God, O Stones, stir you as Law commands for him Who sacrifices, pouring juice.