Text:

Rig Veda Book 10 Hymn 174 अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते | तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय || अभिव्र्त्य सपत्नानभि या नो अरातयः | अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति || अभि तवा देवः सविताभि सोमो अवीव्र्तत | अभि तवा विश्वाभूतान्यभीवर्तो यथाससि || येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | इदं तदक्रि देवा असपत्नः किलाभुवम || असपत्नः सपत्नहाभिराष्ट्रो विषासहिः | यथाहमेषां भूतानां विराजानि जनस्य च ||

abhīvartena haviṣā yenendro abhivāvṛte | tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya || abhivṛtya sapatnānabhi yā no arātayaḥ | abhi pṛtanyantantiṣṭhābhi yo na irasyati || abhi tvā devaḥ savitābhi somo avīvṛtat | abhi tvā viśvābhūtānyabhīvarto yathāsasi || yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ | idaṃ tadakri devā asapatnaḥ kilābhuvam || asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāhameṣāṃ bhūtānāṃ virājāni janasya ca ||

Translation:

Rig Veda

  1. WITH offering for success in fight whence Indra was victorious. With this, O Brahmaṇaspati, let us attain to royal sway. 2 Subduing those who rival us, subduing all malignities, Withstand the man who menaces, withstand the man who angers us. 3 Soma and Savitar the God have made thee a victorious King All elements have aided thee, to make thee general conqueror. 4 Oblation, that which Indra. gave and thus grew glorious and most high,— This have I offered, Gods! and hence now, verily, am rivalless. 5 Slayer of rivals, rivalless, victorious, with royal sway, Over these beings may I rule, may I be Sovran of the folk.