Text:
Rig Veda Book 10 Hymn 173 आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः | विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत || इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः | इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय || इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा | तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः || धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे | धरुवं विश्वमिदं जगद धरुवो राजा विशामयम || धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः | धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम || धरुवं धरुवेण हविषाभि सोमं मर्शामसि | अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||
ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ | viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat || ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ | indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya || imamindro adīdharad dhruvaṃ dhruveṇa haviṣā | tasmai somoadhi bravat tasmā u brahmaṇas patiḥ || dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime | dhruvaṃ viśvamidaṃ jaghad dhruvo rājā viśāmayam || dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ | dhruvaṃ ta indraścāghniśca rāṣṭraṃ dhārayatāṃ dhruvam || dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi | atho taindraḥ kevalīrviśo balihṛtas karat ||
Translation:
Rig Veda
- BE with us; I have chosen thee: stand stedfast and immovable. Let all the people wish for thee let not thy kingship fall away. 2 Be even here; fall not away be like a mountain unremoved. Stand stedfast here like Indra’s self, and hold the kingship in the grasp. 3 This man hath Indra stablished, made secure by strong oblation’s power. May Soma speak a benison, and Brahmaṇaspati, on him. 4 Firm is the sky and firm the earth, and stedfast also are these hills. Stedfast is all this living world, and stedfast is this King of men. 5 Stedfast, may Varuṇa the King, stedfast, the God Bṛhaspati, Stedfast, may Indra, stedfast too, may Agni keep thy stedfast reign. 6 On constant Soma let us think with constant sacrificial gift And then may Indra make the clans bring tribute unto thee alone.