Text:
Rig Veda Book 10 Hymn 159 उदसौ सूर्यो अगादुदयं मामको भगः | अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः || अहं केतुरहं मूर्धाहमुग्रा विवाचनी | ममेदनुक्रतुं पतिः सेहानाया उपाचरेत || मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट | उताहमस्मि संजया पत्यौ मे शलोक उत्तमः || येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | इदं तदक्रि देवा असपत्ना किलाभुवम || असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी | आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव || समजैषमिमा अहं सपत्नीरभिभूवरी | यथाहमस्य वीरस्य विराजानि जनस्य च ||
udasau sūryo aghādudayaṃ māmako bhaghaḥ | ahaṃ tadvidvalā patimabhyasākṣi viṣāsahiḥ || ahaṃ keturahaṃ mūrdhāhamughrā vivācanī | mamedanukratuṃ patiḥ sehānāyā upācaret || mama putrāḥ śatruhaṇo.atho me duhitā virāṭ | utāhamasmi saṃjayā patyau me śloka uttamaḥ || yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ | idaṃ tadakri devā asapatnā kilābhuvam || asapatnā sapatnaghnī jayantyabhibhūvarī | āvṛkṣamanyāsāṃ varco rādho astheyasāmiva || samajaiṣamimā ahaṃ sapatnīrabhibhūvarī | yathāhamasya vīrasya virājāni janasya ca ||
Translation:
Rig Veda
- YON Sun hath mounted up, and this my happy fate hate mounted high. I knowing this, as conqueror have won my husband for mine own. 2 I am the banner and the head, a mighty arbitress am I: I am victorious, and my Lord shall be submissive to my will. 3 My Sons are slayers of the foe, my Daughter is a ruling Queen: I am victorious: o’er my Lord my song of triumph is supreme. 4 Oblation, that which Indra gave and thus grew glorious and most high,— This have I offered, O ye Gods, and rid me of each rival wife. 5 Destroyer of the rival wife, Sole Spouse, victorious, conqueror, The others’ glory have I seized as ’twere the wealth of weaker Dames. 6 I have subdued as conqueror these rivals, these my fellow-wives, That I may hold imperial sway over this Hero and the folk.