Text:
Rig Veda Book 10 Hymn 158 सूर्यो नो दिवस पातु वातो अन्तरिक्षात | अग्निर्नःपार्थिवेभ्यः || जोषा सवितर्यस्य ते हरः शतं सवानर्हति | पाहिनो दिद्युतः पतन्त्याः || चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः | चक्षुर्धाता दधातु नः || चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः | संचेदं वि च पश्येम || सुसन्द्र्शं तवा वयं परति पश्येम सूर्य | वि पश्येमन्र्चक्षसः ||
sūryo no divas pātu vāto antarikṣāt | aghnirnaḥpārthivebhyaḥ || joṣā savitaryasya te haraḥ śataṃ savānarhati | pāhino didyutaḥ patantyāḥ || cakṣurno devaḥ savitā cakṣurna uta parvataḥ | cakṣurdhātā dadhātu naḥ || cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ | saṃcedaṃ vi ca paśyema || susandṛśaṃ tvā vayaṃ prati paśyema sūrya | vi paśyemanṛcakṣasaḥ ||
Translation:
Rig Veda
- MAY Sūrya guard us out of heaven, and Vāta from the firmament, And Agni from terrestrial spots. 2 Thou Savitar whose flame deserves hundred libations, be thou pleased: From failing lightning keep us safe. 3 May Savitar the God, and may Parvata also give us sight; May the Creator give us sight. 4 Give sight unto our eye, give thou our bodies sight that they may see: May we survey, discern this world. 5 Thus, Sūrya, may we look on thee, on thee most lovely to behold, See clearly with the eyes of men.