Text:

Rig Veda Book 10 Hymn 141 अग्ने अछा वदेह नः परत्यं नः सुमना भव | पर नोयछ विशस पते धनदा असि नस्त्वम || पर नो यछत्वर्यमा पर भगः पर बर्हस्पतिः | परदेवाः परोत सून्र्ता रायो देवी ददातु नः || सोमं राजानमवसे.अग्निं गीर्भिर्हवामहे | आदित्यान्विष्णुं सूर्यं बरह्माणं च बर्हस्पतिम || इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे | यथा नः सर्वैज्जनः संगत्यां सुमना असत || अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय | वातंविष्णुं सरस्वतीं सवितारं च वाजिनम || तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय | तवं नोदेवतातये रायो दानाय चोदय ||

aghne achā vadeha naḥ pratyaṃ naḥ sumanā bhava | pra noyacha viśas pate dhanadā asi nastvam || pra no yachatvaryamā pra bhaghaḥ pra bṛhaspatiḥ | pradevāḥ prota sūnṛtā rāyo devī dadātu naḥ || somaṃ rājānamavase.aghniṃ ghīrbhirhavāmahe | ādityānviṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim || indravāyū bṛhaspatiṃ suhaveha havāmahe | yathā naḥ sarvaijjanaḥ saṃghatyāṃ sumanā asat || aryamaṇaṃ bṛhaspatimindraṃ dānāya codaya | vātaṃviṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam || tvaṃ no aghne aghnibhirbrahma yajñaṃ ca vardhaya | tvaṃ nodevatātaye rāyo dānāya codaya ||

Translation:

Rig Veda

  1. TURN hither, Agni, speak to us: come to us with a gracious mind. Enrich us, Master of the house: thou art the Giver of our wealth. 2 Let Aryarnan vouchsafe us wealth, and Bhaga, and Bṛhaspati. Let the Gods give their gifts, and let Sūnṛtā, Goddess, grant us wealth. 3 We call King Soma to our aid, and Agni with our songs and hymns, Ādityas, Viṣṇu, Sūrya, and the Brahman Priest Bṛhaspati. 4 Indra, Vāyu, Bṛhaspati, Gods swift to listen, we invoke, That in the synod all the folk may be benevolent to us. 5 Urge Aryaman to send us gifts, and Indra, and Bṛhaspati, Vāta, Viṣṇu, Sarasvatī and the Strong Courser Savitar. 6 Do thou, O Agni, with thy fires strengthen our prayer and sacrifice: Urge givers to bestow their wealth to aid our service of the Gods.