Rig Veda - Book 10 - Hymn 1

Text: Rig Veda Book 10 Hymn 1 अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात | अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः || स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु | चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः || विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम | आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र || अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः | ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता || होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम | परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम || स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः | अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान || आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ | पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 2

Text: Rig Veda Book 10 Hymn 2 पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह | ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः || वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा | सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन || आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम | अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति || यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः | अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति || यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः | अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति || विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान | स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः || यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान | पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 3

Text: Rig Veda Book 10 Hymn 3 इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि | चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन || कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम | ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति || भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात | सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात || अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य | इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे || सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः | जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम || अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः | परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा || स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः | अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 4

Text: Rig Veda Book 10 Hymn 4 पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु | धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन || यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ | दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन || शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना | धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः || मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से | शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन || कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः | अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः || तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम | इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः || बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत | रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 5

Text: Rig Veda Book 10 Hymn 5 एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे | सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः || समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः | रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि || रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती | विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः || रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते | अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम || सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम | अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य || सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात | आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ || असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे | अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 6

Text: Rig Veda Book 10 Hymn 6 अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ | जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा || यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः | आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः || ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ | आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः || शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति | मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान || तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम | आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम || सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः | अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व || अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ | तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 7

Text: Rig Veda Book 10 Hymn 7 सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव | सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः || इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः | यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात || अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम | अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य || सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता | रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु || दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम | बाहुभ्यामग्निमायवो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 8

Text: Rig Veda Book 10 Hymn 8 पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति | दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध || मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत | स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति || आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः | अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त || उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा | रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै || भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि | भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः || भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः | दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम || अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य | सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति || स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत | तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः || भूरीदिन्द्र उदिनक्षन्तमोजो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 9

Text: Rig Veda Book 10 Hymn 9 आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन | महेरणाय चक्षसे || यो वः शिवतमो रसस्तस्य भजयतेह नः | उशतीरिवमातरः || तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ | आपोजनयथा च नः || शं नो देवीरभिष्टय आपो भवन्तु पीतये | शं योरभि सरवन्तु नः || ईशाना वार्याणां कषयन्तीश्चर्षणीनाम | अपोयाचामि भेषजम || अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं चविश्वशम्भुवम || आपः पर्णीत भेषजां वरूथं तन्वे मम | जयोक चसूर्यं दर्शे || इदमापः पर वहत यत किं च दुरितं मयि | यद वाहमभिदुद्रोह यद व शेप उतान्र्तम || आपो अद्यान्वचारिषं रसेन समगस्महि | पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 10

Text: Rig Veda Book 10 Hymn 10 ओ चित सखायं सख्या वव्र्त्यां तिरः पुरू चिदर्णवंजगन्वन | पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरं दिध्यानः || न ते सखा सख्यं वष्ट्येतत सलक्ष्मा यद विषुरूपाभवाति | महस पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि खयन || उशन्ति घा ते अम्र्तास एतदेकस्य चित तयजसं मर्त्यस्य | नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः || न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम | गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ || गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः | नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः || को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत | बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन || यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय | जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा || न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति | अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा || रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात | दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि || आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि | उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत || किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत | काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि || न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात | अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत || बतो बतसि यम नैव ते मनो हर्दयं चाविदाम | अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम || अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम | तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम ||...

5 min · TheAum

Rig Veda - Book 10 - Hymn 11

Text: Rig Veda Book 10 Hymn 11 वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः | विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून || रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः | इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति || सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती | यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन || अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे | यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत || सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः | विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः || उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति | विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती || यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे | इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून || यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र | रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम | आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 12

Text: Rig Veda Book 10 Hymn 12 दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा | देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन || देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान | धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान || सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी | विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः || अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे | अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम || किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद | मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति || दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति | यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन || यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते | सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा || यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म | मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा … ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 13

Text: Rig Veda Book 10 Hymn 13 युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः | शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः || यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः | आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः || पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन | अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि || देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत | बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत || सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम | उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 14

Text: Rig Veda Book 10 Hymn 14 परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम | वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य || यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ | यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः || मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः | यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति || इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः | आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व || अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व | विवस्वन्तं हुवे यः पिता ते....

5 min · TheAum

Rig Veda - Book 10 - Hymn 15

Text: Rig Veda Book 10 Hymn 15 उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः | असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु || इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः | ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु || आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः | बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः || बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम | त आ गतावसा शन्तमेनाथा नः शं योररपोदधात || उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु | त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते....

5 min · TheAum