Text:
Rig Veda Book 9 Hymn 46 अस्र्ग्रन देववीतये.अत्यासः कर्त्व्या इव | कषरन्तः पर्वताव्र्धः || परिष्क्र्तास इन्दवो योषेव पित्र्यावती | वायुं सोमा अस्र्क्षत || एते सोमास इन्दवः परयस्वन्तः चमू सुताः | इन्द्रं वर्धन्ति कर्मभिः || आ धावता सुहस्त्यः शुक्रा गर्भ्णीत मन्थिना | गोभिः शरीणीत मत्सरम || स पवस्व धनंजय परयन्ता राधसो महः | अस्मभ्यं सोम गातुवित || एतं मर्जन्ति मर्ज्यं पवमानं दश कषिपः | इन्द्राय मत्सरं मदम ||
asṛghran devavītaye.atyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ || pariṣkṛtāsa indavo yoṣeva pitryāvatī | vāyuṃ somā asṛkṣata || ete somāsa indavaḥ prayasvantaḥ camū sutāḥ | indraṃ vardhanti karmabhiḥ || ā dhāvatā suhastyaḥ śukrā ghṛbhṇīta manthinā | ghobhiḥ śrīṇīta matsaram || sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ | asmabhyaṃ soma ghātuvit || etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ | indrāya matsaraṃ madam ||
Translation:
Rig Veda
- LIKE able coursers they have been sent forth to be the feast of Gods, joying in mountains, flowing on. 2 To Vāyu flow the Soma-streams, the drops of juice made beautiful Like a bride dowered by her sire. 3 Pressed in the mortar, these, the drops of juice, the Somas rich in food, Give strength to Indra with their work. 4 Deft-handed men, run hither, seize the brilliant juices blent with meal, And cook with milk the gladdening draught. 5 Thus, Soma, Conqueror of wealth! flow, finding furtherance for us, Giver oF ample opulence. 6 This Pavamana, meet to be adorned, the fingers ten adorn, The draught that shall make Indra glad.